Thumbnail for the video of exercise: कलाई रेडियल विचलन एवं एक्सटेंसर खिंचाव

कलाई रेडियल विचलन एवं एक्सटेंसर खिंचाव

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት कलाई रेडियल विचलन एवं एक्सटेंसर खिंचाव

कटिबन्ध रेडियल डिविएटर तथा एक्सटेंसर स्ट्रेच एकः लाभप्रदः व्यायामः अस्ति यः लचीलापनं सुधारयितुम्, गतिपरिधिं वर्धयितुं, कटिबन्धसम्बद्धानां चोटस्य जोखिमं न्यूनीकर्तुं च विनिर्मितः अस्ति एषः खिञ्चनः तेषां व्यक्तिनां कृते आदर्शः अस्ति ये बहुधा स्वहस्तयोः कटिबन्धयोः उपयोगं कुर्वन्ति, यथा संगीतकाराः, क्रीडकाः, कार्यालयकर्मचारिणः च । अस्मिन् व्यायामे संलग्नता कटिवेदनायाः निवारणे, कार्पल टनल सिण्ड्रोमस्य निवारणे, समग्रहस्तस्य कटिबन्धस्य च कार्ये सुधारं कर्तुं साहाय्यं कर्तुं शक्नोति ।

አስተያየት ወይም: በተጨነው እርምጃ कलाई रेडियल विचलन एवं एक्सटेंसर खिंचाव

  • ततः, मन्दं मन्दं अङ्गुलीः अधः, पृष्ठतः च अन्येन हस्तेन शरीरं प्रति आकर्षयन्तु यावत् भवन्तः कटिबन्धे अग्रबाहौ च खिन्नतां न अनुभवन्ति ।
  • एतत् खिञ्चनं प्रायः ३० सेकेण्ड् यावत् धारयन्तु, गभीरं श्वसितुम्, खिञ्चने आरामं कर्तुं च सुनिश्चितं कुर्वन्तु ।
  • धारयित्वा शनैः शनैः हस्तं पुनः आरम्भस्थानं प्रति मुञ्चन्तु ।
  • एतत् अभ्यासं ३-५ वारं पुनः कुर्वन्तु, ततः स्विच् कृत्वा अन्येन हस्तेन अपि तथैव प्रक्रियां कुर्वन्तु ।

በትኩርቱ መስራት कलाई रेडियल विचलन एवं एक्सटेंसर खिंचाव

  • नियन्त्रितगतिः : शनैः शनैः कटिबन्धं अधः मोचयन्तु, अन्यहस्तस्य उपयोगेन हस्तस्य पृष्ठभागं मन्दं आकर्षयन्तु यावत् भवन्तः खिन्नतां न अनुभवन्ति। ततः, कटिबन्धं पार्श्वे अङ्गुष्ठं प्रति चालयन्तु। एतानि गतिं मन्दं नियन्त्रितं च कर्तुं कुञ्जी अस्ति। झटके वा त्वरितगत्या वा मांसपेशीनां तनावः वा चोटः वा भवितुम् अर्हति ।
  • धारयन्तु पुनरावृत्तिः च : १५ तः ३० सेकेण्ड् यावत् खिञ्चनं धारयन्तु, ततः आरामं कृत्वा पुनः कुर्वन्तु। प्रत्येकं कटिबन्धे २ तः ४ पुनरावृत्तयः लक्ष्यं कुर्वन्तु । एतेन कालान्तरे लचीलतां, बलं च वर्धयितुं साहाय्यं भवति । परिहर्तव्याः सामान्याः त्रुटयः : १.
  • अतिव्याप्तिः : एकः सामान्यः त्रुटिः अस्ति यत् अतिप्रबलतया आकर्षयित्वा खिन्नं बलात् कर्तुं प्रयत्नः भवति

कलाई रेडियल विचलन एवं एक्सटेंसर खिंचाव ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ कलाई रेडियल विचलन एवं एक्सटेंसर खिंचाव?

आम्, आरम्भकाः Wrist Radial Deviator तथा Extensor Stretch इति व्यायामं कर्तुं शक्नुवन्ति। इदं सरलं खिन्नं यत् कटिबन्धेषु लचीलापनं बलं च सुधारयितुम् साहाय्यं कर्तुं शक्नोति। तथापि, कस्यापि नूतनव्यायामस्य इव, चोटं परिहरितुं शनैः आरभ्य क्रमेण तीव्रताम् वर्धयितुं महत्त्वपूर्णम् अस्ति । व्यायामं कुर्वन् यदि किमपि वेदना वा असुविधा वा भवति तर्हि तत्क्षणमेव स्थगितव्यं, आवश्यकतानुसारं चिकित्सापरामर्शं च ग्रहीतव्यम् । सम्यक् कार्यं क्रियते इति सुनिश्चित्य फिटनेस-व्यावसायिकेन समीचीन-प्रविधिं प्रदर्शयितुं अपि लाभप्रदं भवितुम् अर्हति ।

የቀሪቶች ክርትናዎች ምንነት कलाई रेडियल विचलन एवं एक्सटेंसर खिंचाव?

  • The Standing Wrist Radial Deviator and Extensor Stretch: अस्मिन् भिन्नतायां भवन्तः उत्तिष्ठन्ति, स्कन्धस्य ऊर्ध्वतायां स्वस्य पुरतः स्वस्य बाहुं विस्तारयन्ति, ततः स्वस्य अन्यस्य हस्तस्य उपयोगेन स्वस्य कटिबन्धं मन्दं अधः आकर्षयन्ति।
  • भित्ति-सहायतायुक्तः कटिबन्धः रेडियल-विचलकः विस्तारकः च खिन्नः : अत्र, भवन्तः स्वस्य हस्ततलं भित्ति-विरुद्धं समतलं स्थापयन्ति, अङ्गुलीः अधः दर्शयन्ति, ततः स्वस्य कटिबन्धं अग्रभुजं च तानयितुं मन्दं स्वशरीरं अग्रे धक्कायन्ति
  • भार-सहायतायुक्तः कटिबन्धः रेडियल-विचककः विस्तारकः च खिन्नः : अस्मिन् हस्ते हल्कं भारं धारयित्वा, स्वस्य बाहुं पुरतः बहिः प्रसारयितुं, मांसपेशिनां तानार्थं कटिबन्धं मन्दं उपरि अधः च चालयितुं च भवति
  • प्रतिरोधपट्टिका कलाई रेडियल विचलनकर्ता तथा विस्तारक खिंचावः : अस्मिन्

የቡናማ ተጨባጭ ጨዋታዎች कलाई रेडियल विचलन एवं एक्सटेंसर खिंचाव?

  • अग्रभुजस्य प्रोनेशन तथा सुपिनेशन : एषः व्यायामः कटिबन्धस्य परिभ्रमणार्थं उत्तरदायी मांसपेशिनां लक्ष्यं कृत्वा Wrist Radial Deviator And Extensor Stretch इत्यस्य पूरकं भवति, समग्रकटिगतिशीलतायां कार्ये च सुधारं करोति।
  • अङ्गुलीविस्तारः मोचनं च : एषः व्यायामः हस्तयोः अङ्गुलीषु च लघुस्नायुषु कार्यं कृत्वा Wrist Radial Deviator And Extensor Stretch इत्यस्य पूरकं भवति, यत् पकडबलं वर्धयितुं शक्नोति तथा च कटिबन्धस्य लचीलतायाः बलस्य च लाभस्य पूरकं कर्तुं शक्नोति।

ለጋብቻ ተምሳሌ መሐጋዎች कलाई रेडियल विचलन एवं एक्सटेंसर खिंचाव

  • कलाई रेडियल विचलन खिंचाव
  • शरीरभार अग्रभुज व्यायाम
  • एक्सटेंसर खिंचाव कसरत
  • रेडियल विचलन व्यायाम
  • शरीर के वजन कलाई खिंचाव
  • अग्रभुजं सुदृढीकरणव्यायामः
  • कलाई विस्तारक खिंचाव
  • रेडियल कटिबन्ध व्यायाम
  • शरीर का वजन रेडियल विचलन कसरत
  • अग्रभुज लचीलापन व्यायाम