Thumbnail for the video of exercise: कटिबन्ध कर्ल

कटिबन्ध कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትTali
የመጀምሪ ምልከታትWrist Flexors
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት कटिबन्ध कर्ल

कटिबन्धकर्ल् व्यायामः मुख्यतया अग्रभागस्य मांसपेशिनां लक्ष्यं कृत्वा बलनिर्माणक्रिया अस्ति, यत् पकडबलं कटिबन्धस्य गतिशीलतां च वर्धयितुं शक्नोति एषः व्यायामः क्रीडकानां, व्यायामशालायाः, अथवा व्यक्तिनां कृते आदर्शः भवति ये दृढहस्त-कटिबन्ध-कार्यस्य आवश्यकतां जनयन्ति, यथा शिलारोहणं वा भार-उत्थापनम् कटिबन्धस्य कर्लस्य समावेशः स्वस्य फिटनेस-दिनचर्यायां दैनन्दिनकार्य्येषु क्रीडासु च प्रदर्शने सुधारं कर्तुं शक्नोति, कटिबन्धस्य अग्रभुजस्य च चोटं निवारयितुं शक्नोति, समग्रशरीरस्य उपरितनबलस्य च योगदानं दातुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ कटिबन्ध कर्ल

  • अग्रबाहुं ऊरुभागे, पीठिकाधारे वा धारं लम्बयित्वा हस्तं स्थापयतु ।
  • शनैः शनैः डम्बलं यावत् शक्यते तावत् अधः स्थापयन्तु, येन भवतः कटिबन्धः पूर्णतया विस्तारितः भवति ।
  • ततः, कटिबन्धं मोचयित्वा यथाशक्ति ऊर्ध्वं छतम् प्रति भारं कुञ्चयन्तु ।
  • शनैः शनैः डम्बलं पुनः आरम्भस्थाने अधः कृत्वा इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पुनः कुर्वन्तु ।

በትኩርቱ መስራት कटिबन्ध कर्ल

  • नियन्त्रितगतिः : द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु । अपि तु शनैः शनैः नियन्त्रणेन च व्यायामं कुर्वन्तु । एतेन भवन्तः सम्यक् मांसपेशिनां संलग्नतां प्राप्नुवन्ति, चोटं च परिहरन्ति ।
  • समुचितं भारं : अत्यधिकं भारं न प्रयोजयन्तु। एतेन अनुचितरूपं सम्भाव्यं कटिबन्धस्य तनावः च भवितुम् अर्हति । लघुभारेन आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः बलं वर्धते।
  • गतिस्य पूर्णपरिधिः : गतिस्य पूर्णपरिधिस्य उपयोगं सुनिश्चितं कुर्वन्तु। यथाशक्ति भारं न्यूनीकरोतु, ततः यथाशक्ति उच्चैः कुञ्चतु । अनेन अग्रभुजस्नायुषु सर्वे भागाः कार्यं क्रियन्ते इति सुनिश्चितं भवति ।
  • अतिशयेन मा कुरुत : कटिबन्धेषु अतिकार्यं न कर्तव्यम् इति महत्त्वपूर्णम्। यदि भवन्तः वेदनाम् अनुभवितुं आरभन्ते तर्हि...

कटिबन्ध कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ कटिबन्ध कर्ल?

आम्, आरम्भकाः अवश्यमेव Wrist Curl व्यायामं कर्तुं शक्नुवन्ति। कटिबन्धस्य अग्रभुजस्य मांसपेशिनां च दृढीकरणाय सरलः प्रभावी च व्यायामः अस्ति । तथापि, किमपि तनावं वा चोटं वा परिहरितुं लघुभारेन आरभ्य, यथा यथा शक्तिः सुधरति तथा तथा क्रमेण वर्धयितुं महत्त्वपूर्णम्। यथा कस्यापि नूतनव्यायामस्य विषये, फिटनेस-व्यावसायिकात् सम्यक् रूपं ज्ञातुं लाभप्रदं भवितुम् अर्हति ।

የቀሪቶች ክርትናዎች ምንነት कटिबन्ध कर्ल?

  • Standing Wrist Curl: अस्मिन् संस्करणे भवन्तः उत्तिष्ठन्ति, अग्रे झुकन्ति, अग्रबाहुं बेन्चे वा जानुषु वा आश्रित्य, ततः कर्ल् कुर्वन्ति ।
  • पृष्ठतः कटिबन्धः कर्लः : अस्य विविधतायाः कृते भवन्तः पृष्ठतः भारं पृष्ठतः हस्ततलं पृष्ठमुखं कृत्वा धारयन्ति, ततः कटिबन्धं ऊर्ध्वं कुञ्चयन्ति
  • मुद्गरकर्ल् : अस्मिन् प्रत्येकं हस्ते पार्श्वेषु डम्बलं धारयित्वा हस्ततलं धडस्य सम्मुखं कृत्वा हस्ततलं परस्परं सम्मुखं कृत्वा भारं कर्लं करणीयम्
  • बारबेल् कटिबन्धः कर्ल् : अस्मिन् भिन्नतायां डम्बलस्य स्थाने बारबेल् इत्यस्य उपयोगः भवति, यत् व्यायामस्य तीव्रताम् वर्धयितुं साहाय्यं कर्तुं शक्नोति ।

የቡናማ ተጨባጭ ጨዋታዎች कटिबन्ध कर्ल?

  • मुद्गर कर्लः : एषः व्यायामः न केवलं भवतः द्विचक्रिकाम् कार्यं करोति, अपितु कटिबन्धे लक्षितानां सदृशान् भवतः अग्रभुजस्नायुषु अपि संलग्नं करोति । इदं पकडबलं सुधारयितुम् सहायकं भवति, यत् समग्ररूपेण अग्रभुजस्य कार्यक्षमतां वर्धयित्वा कटिबन्धस्य कर्ल् इत्यस्य पूरकं भवति ।
  • कृषकस्य पदयात्रा : एषः व्यायामः भवतः पकडबलं अग्रभुजस्य सहनशक्तिं च महत्त्वपूर्णतया सुधारयति। इदं मांसपेशीनां भिन्नरूपेण आव्हानं कृत्वा कटिबन्धस्य कुञ्चनस्य पूरकं भवति, यतः पुनरावर्तनीयं गतिं न कृत्वा निरन्तरधारणस्य आवश्यकता भवति ।

ለጋብቻ ተምሳሌ መሐጋዎች कटिबन्ध कर्ल

  • केबल कलाई कर्ल कसरत
  • अग्रभुजबलवर्धनव्यायामाः
  • अग्रभुजानां कृते केबलव्यायामाः
  • केबल सहित कटिबन्ध कर्ल
  • कटिबन्धस्य बलार्थं केबलवर्कआउट्
  • कटिबन्ध कर्ल अग्रभुज व्यायाम
  • अग्रभुजबलस्य कृते व्यायामशालायाः व्यायामाः
  • केबल मशीन कटिबन्ध कर्ल
  • केबलयन्त्रेण कटिबन्धं सुदृढीकरणं
  • विस्तृत कला कर्ल व्यायाम मार्गदर्शक।