Thumbnail for the video of exercise: कटि - आकर्षण - आर्टिक्युलेशन

कटि - आकर्षण - आर्टिक्युलेशन

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት कटि - आकर्षण - आर्टिक्युलेशन

कटिबन्धस्य आकर्षणम् - आर्टिक्युलेशन्स् व्यायामः एकः अत्यन्तं लाभप्रदः आन्दोलनः अस्ति यः भवतः कटिबन्धे मांसपेशिकाः कण्डराः च लक्ष्यं करोति, येन शक्तिः लचीलता च सुधरति क्रीडकानां, संगीतकारानाम्, अथवा यः कोऽपि नियमितरूपेण स्वहस्तकटिबन्धयोः उपयोगं करोति तस्य कृते आदर्शः, एतत् चोटं निवारयितुं, प्रदर्शनं वर्धयितुं च सहायकं भवितुम् अर्हति । व्यक्तिः कटिबन्धस्य स्थिरतां सुधारयितुम्, पकडबलं वर्धयितुं, दैनन्दिनक्रियासु उत्तमं हस्तकार्यं समर्थयितुं च एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ कटि - आकर्षण - आर्टिक्युलेशन

  • हस्ते लघुभारं प्रतिरोधपट्टिकां वा धारयन्तु, हस्ततलं अधःमुखं कृत्वा ।
  • अग्रबाहुं कोणं च स्थिरं कृत्वा कटिबन्धं नत्वा शनैः शनैः हस्तं शरीरं प्रति चालयन्तु ।
  • कटिबन्धे अग्रबाहौ च तनावम् अनुभवन् क्षणं यावत् एतत् स्थानं धारयन्तु ।
  • शनैः शनैः हस्तं प्रारम्भस्थानं प्रति प्रत्यागत्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት कटि - आकर्षण - आर्टिक्युलेशन

  • मन्दं स्थिरं च गतिः : व्यायामं मन्दं नियन्त्रितरूपेण च कुर्वन्तु। द्रुतगत्या वा झटकायुक्तेन वा गतिः चोटं जनयितुं शक्नोति । न तु भवन्तः कियत् शीघ्रं व्यायामं कर्तुं शक्नुवन्ति इति, अपितु गतिस्य गुणवत्तायाः विषये।
  • अतिविस्तारं न कुर्वन्तु : कटिबन्धं तस्य आरामदायकगतिपरिधितः परं बाध्यं कर्तुं परिहरन्तु। अतिविस्तारः तनावादिक्षतिं जनयितुं शक्नोति । व्यायामं आरामदायकपरिधिमध्ये कृत्वा क्रमेण वर्धयितुं श्रेयस्करम् यथा यथा भवतः लचीलता सुधरति।
  • बाहुं स्थिरं कुरुत : व्यायामस्य समये बाहुं चालयितुं सामान्या त्रुटिः भवति । यथाशक्ति बाहुं कोणं च स्थिरं स्थापयितुं प्रयतस्व, कटिबन्धः सर्वं कार्यं करोतु । एतेन व्यायामः सुनिश्चितः भविष्यति

कटि - आकर्षण - आर्टिक्युलेशन ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ कटि - आकर्षण - आर्टिक्युलेशन?

आम्, आरम्भकाः अवश्यमेव Wrist - Adduction - Articulations इति व्यायामं कर्तुं शक्नुवन्ति। अयं व्यायामः सरलः गतिः अस्ति यस्मिन् भवतः कटिबन्धस्य पार्श्वतः पार्श्वे च चालनं भवति, यथा तरङ्गः । मांसपेशिनां सुदृढीकरणे, कटिबन्धे लचीलतां च सुधारयितुं साहाय्यं करोति, यत् विविधक्रियाणां कृते लाभप्रदं भवितुम् अर्हति । तथापि कस्यापि व्यायामस्य इव चोटं परिहरितुं शनैः आरभ्य क्रमेण तीव्रताम् वर्धयितुं महत्त्वपूर्णम् अस्ति । यदि व्यायामस्य समये किमपि वेदना वा असुविधा वा अनुभवति तर्हि तत्क्षणमेव स्थगयित्वा स्वास्थ्यसेवाप्रदातृणा वा फिटनेसव्यावसायिकेन वा परामर्शं कुर्वन्तु।

የቀሪቶች ክርትናዎች ምንነት कटि - आकर्षण - आर्टिक्युलेशन?

  • अन्यत् विविधता Wrist-Adduction with Weight इति भवितुम् अर्हति, यत्र भवान् हस्ते हल्कं डम्बलं धारयति, अधिकं आव्हानं योजयितुं adduction-गतिम् अपि करोति ।
  • तृतीयः विविधता Seated Wrist-Adduction इति भवितुम् अर्हति, यत्र भवन्तः अग्रभुजं ऊरु उपरि आश्रित्य कुर्सीयां उपविश्य adduction कुर्वन्ति ।
  • चतुर्थः परिवर्तनः Pulley इत्यस्य उपयोगेन Wrist-Adduction इति भवितुम् अर्हति, यत्र भवन्तः adduction गतिं कर्तुं pulley मशीनस्य उपयोगं कुर्वन्ति, येन सुचारुतरं अधिकं नियन्त्रितं च गतिः भवति
  • अन्तिमे, एकः भिन्नता Flexbar इत्यनेन सह Wrist-Adduction इति भवितुम् अर्हति, यत्र भवन्तः कटिबन्धे मांसपेशिनां संलग्नतायै flexbar इत्येतत् मोचयन्ति, मोचयन्ति च ।

የቡናማ ተጨባጭ ጨዋታዎች कटि - आकर्षण - आर्टिक्युलेशन?

  • अङ्गुलीमोचनं विस्तारं च व्यायामाः अङ्गुलीनां हस्तस्य च मांसपेशिनां सुदृढीकरणेन कटिबन्धस्य आकर्षणस्य पूरकं भवन्ति, ये अनेकेषु दैनिककार्येषु एथलेटिकक्रियाकलापेषु च कटिबन्धस्य मांसपेशिभिः सह मिलित्वा कार्यं कुर्वन्ति, येन पकडबलं हस्तनिपुणता च सुदृढं भवति
  • कटिबन्धस्य मोचनं विस्तारं च व्यायामाः कटिबन्धस्य आकर्षणस्य अपि पूरकं भवन्ति, यतः ते समानान् मांसपेशीसमूहान् लक्ष्यं कुर्वन्ति परन्तु गतिस्य भिन्नविमानेषु, संतुलितमांसपेशीविकासं प्रवर्धयन्ति तथा च पुनरावर्तनीयगतिभिः अथवा अतिप्रयोगात् चोटस्य जोखिमं न्यूनीकरोति

ለጋብቻ ተምሳሌ መሐጋዎች कटि - आकर्षण - आर्टिक्युलेशन

  • कटिबन्ध आकर्षण व्यायाम
  • अग्रभुज सुदृढीकरण कसरत
  • कटिबन्धानां कृते शरीरस्य भारस्य व्यायामः
  • अग्रभुजानां कृते आर्टिक्युलेशन अभ्यासाः
  • शरीर के वजन कलाई आकर्षण
  • कलाई आर्टिक्यूलेशन वर्कआउट
  • शरीरभार अग्रभुज व्यायाम
  • कटिबन्धस्य कृते Adduction Exercise
  • शरीरस्य भारेन सह कटिबन्धस्य सुदृढीकरणम्
  • कटिबन्धानां कृते शरीरस्य भारस्य आर्टिक्युलेशन व्यायामः