Thumbnail for the video of exercise: विस्तृत पुश-अप

विस्तृत पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት विस्तृत पुश-अप

वाइड् पुश-अप इति एकः शक्तिशाली उपरितनशरीरस्य व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, तथैव कोरस्नायुषु अपि संलग्नः भवति यः कश्चित् शरीरस्य उपरितनशक्तिं निर्मातुम् इच्छति, स्वस्य शारीरिकसुष्ठुतां च सुधारयितुम् इच्छति, तस्य कृते उपयुक्तम् अस्ति, आरम्भकात् उन्नतक्रीडकानां यावत् । मांसपेशीपरिभाषां वर्धयितुं, उत्तममुद्रां प्रवर्धयितुं, जिम-उपकरणस्य आवश्यकतां विना समग्रशरीरस्य शक्तिं सुधारयितुं च तस्य प्रभावशीलतायाः कारणात् जनाः स्वस्य वर्कआउट-दिनचर्यायां वाइड-पुश-अप-इत्यस्य समावेशं कर्तुम् इच्छन्ति स्यात्

አስተያየት ወይም: በተጨነው እርምጃ विस्तृत पुश-अप

  • कोणौ नमयित्वा शरीरं अवनयन् पादौ एकत्र स्थापयन्तु, शरीरं च ऋजुरेखायां स्थापयन्तु ।
  • तलम् अधः पश्यन् स्वस्य कोरं कठिनं कृत्वा शिरः तटस्थस्थाने स्थापयितुं सुनिश्चितं कुर्वन्तु।
  • यावत् वक्षःस्थलं प्रायः तलम् न स्पृशति तावत् शरीरं अधः स्थापयन्तु, अवरोहणकाले भवतः कोणाः ज्वलन्ति इति सुनिश्चितं कुर्वन्तु ।
  • बाहून् पूर्णतया विस्तारयित्वा परन्तु तान् बहिः न ताडयित्वा पुनः आरम्भस्थानं यावत् शरीरं धक्कायन्तु, इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते प्रक्रियां पुनः कुर्वन्तु

በትኩርቱ መስራት विस्तृत पुश-अप

  • सीधा शरीरं निर्वाहयन्तु : सम्पूर्णे व्यायामे स्वशरीरं शिरःतः एड़िपर्यन्तं सीधां स्थापयितुं महत्त्वपूर्णम् अस्ति। नितम्बस्य क्षीणीकरणं वा नितम्बस्य उत्थापनं वा परिहरन्तु यतः एतेन पृष्ठस्य अधः तनावः भवितुम् अर्हति । कल्पयतु यत् भवतः शिरःतः पार्ष्णिपर्यन्तं ऋजुरेखा धावति तथा च सम्पूर्णे व्यायामे एतत् संरेखणं स्थापयितुं प्रयतध्वम् ।
  • नियन्त्रितगतिः : पुश-अप-माध्यमेन त्वरितम् अकुर्वन् । यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् नियन्त्रितरूपेण शरीरं अवनयितुं सुनिश्चितं कुर्वन्तु, ततः आरम्भस्थानं यावत् पुनः उपरि धक्कायन्तु । एषा नियन्त्रिता गतिः सर्वाणि आवश्यकानि मांसपेशिनि संलग्नं कर्तुं साहाय्यं करिष्यति तथा च चोटस्य जोखिमं न्यूनीकरिष्यति ।
  • सम्यक् श्वसनम् : B

विस्तृत पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ विस्तृत पुश-अप?

आम्, आरम्भकाः Wide Push-up अभ्यासं कर्तुं शक्नुवन्ति। तथापि, आरम्भकानां कृते इदं अधिकं चुनौतीपूर्णं भवितुम् अर्हति यतः मानकपुश-अपस्य अपेक्षया किञ्चित् अधिकं बलं स्थिरता च आवश्यकी भवति । धीरेण आरभ्य परिमाणस्य अपेक्षया रूपे ध्यानं दातुं महत्त्वपूर्णम्। यदि अतीव कठिनं भवति तर्हि ते जानुषु वा भित्तिविरुद्धं वा पुश-अप इत्यादिभिः परिवर्तितसंस्करणैः आरभुं शक्नुवन्ति यावत् ते बलं न निर्मान्ति । समुचितरूपं सुनिश्चित्य चोटं निवारयितुं च फिटनेस-व्यावसायिकेन सह परामर्शं कर्तुं सर्वदा अनुशंसितम् अस्ति ।

የቀሪቶች ክርትናዎች ምንነት विस्तृत पुश-अप?

  • डायमण्ड् वाइड् पुश-अप इत्यस्मिन् विस्तृतं स्थापनं कृत्वा हस्तौ समीपं स्थापयितुं भवति, येन त्रिकोष्ठयोः स्कन्धयोः च अधिकं आव्हानं प्राप्यते
  • Staggered Wide Push-up इत्यस्मिन् एकं हस्तं अन्यस्मात् अधिकं अग्रे स्थापयितुं भवति, यत् भवतः कोरस्थिरतां चुनौतीं ददाति तथा च भिन्नान् मांसपेशीसमूहान् लक्ष्यं करोति ।
  • एकबाहुविस्तृतपुश-अप इत्यस्मिन् एकं बाहुं भूमौ उत्थापनं भवति, यत् कठिनतां बहु वर्धयति तथा च भवतः कोरस्य अधोशरीरस्य च स्थिरीकरणस्नायुषु लक्ष्यं करोति
  • प्लायमेट्रिक वाइड् पुश-अप इत्यस्मिन् पर्याप्तबलेन भूमौ धक्कायितुं शक्यते यत् भवतः हस्तौ भूमौ उत्थापयितुं शक्यते, यत् व्यायामे विस्फोटकशक्तिं समावेशयति

የቡናማ ተጨባጭ ጨዋታዎች विस्तृत पुश-अप?

  • Incline Push-Up इत्येतत् Wide Push-Up इत्यस्य अपि पूरकं भवति यतोहि एतत् वक्षःस्थलस्य अधःभागे स्कन्धेषु च अधिकं ध्यानं ददाति, यत् समग्रवक्षःस्थलस्य विकासं बलं च वर्धयितुं साहाय्यं कर्तुं शक्नोति
  • डम्बल बेन्च प्रेसः अन्यः लाभप्रदः व्यायामः अस्ति यः वाइड् पुश-अप इत्यस्य पूरकः अस्ति यतः एतेन अधिकाधिकं गतिः भवति, तस्मात् वक्षःस्थलस्य मांसपेशिनां कार्यं भिन्नरूपेण भवति तथा च मांसपेशीनां वृद्धिः, शक्तिः च प्रवर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች विस्तृत पुश-अप

  • विस्तृत पुश-अप वर्कआउट
  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • गृहे वक्षःस्थलस्य व्यायामः
  • विस्तृतपरिग्रह पुश-अप
  • शरीरस्य भारस्य पुश-अप व्यायामाः
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • विस्तृत रुख पुश-अप
  • नो-उपकरण वक्षः व्यायाम
  • विस्तृत हस्तस्थापन पुश-अप
  • वक्षःस्थलस्य कृते पुश-अप-विविधताः।