Thumbnail for the video of exercise: विस्तृत हस्त पुश-अप

विस्तृत हस्त पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት विस्तृत हस्त पुश-अप

वाइड् हैण्ड पुश-अप एकः प्रभावी उपरितनशरीरस्य व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, तथैव कोरं च संलग्नं करोति । पारम्परिकपुश-अपस्य एतत् भिन्नता मध्यवर्ती-सुष्ठुता-स्तरस्य व्यक्तिनां कृते आदर्शम् अस्ति ये स्वस्य उपरितनशरीरस्य शक्तिं सहनशक्तिं च वर्धयितुं पश्यन्ति Wide Hand Push-ups इत्येतत् स्वस्य दिनचर्यायां समावेशयित्वा मांसपेशीपरिभाषायां सुधारं कर्तुं, उत्तमं मुद्रां प्रवर्धयितुं, समग्रशरीरस्य स्थिरतां वर्धयितुं च शक्नुवन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ विस्तृत हस्त पुश-अप

  • पृष्ठतः पादौ प्रसारयन्तु, पादगोलेषु सन्तुलनं कृत्वा, शिरःतः पार्ष्णिपर्यन्तं ऋजुरेखायां शरीरं संरेखयन्तु ।
  • कोणं नमयित्वा शरीरं ऋजुं कृत्वा कोरं नियोजितं कृत्वा शरीरं भूमौ अवनमयतु ।
  • बाहून् ऋजुं कृत्वा शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु, हस्तौ दृढतया रोपिताः शरीरं च ऋजुं भवतु इति सुनिश्चितं कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः पुनः कुर्वन्तु, शरीरं अवनयन्ते सति श्वसितुम्, पुनः उपरि धक्कायन्ते सति श्वसितुम् स्मर्यताम्

በትኩርቱ መስራት विस्तृत हस्त पुश-अप

  • **उत्तमरूपं निर्वाहयतु**: सम्पूर्णे व्यायामे स्वशरीरं शिरःतः एड़िपर्यन्तं सीधारेखायां स्थापयन्तु। अस्य अर्थः अस्ति यत् भवतः कोरं नियोजयित्वा भवतः नितम्बं क्षीणं वा भवतः बट् वा वायुना न लसति, ये सामान्याः त्रुटयः सन्ति ।
  • **नियन्त्रित-आन्दोलनानि**: भवन्तः कियत् पुश-अपं कर्तुं शक्नुवन्ति इति न, अपितु भवन्तः तान् कियत् सम्यक् कर्तुं शक्नुवन्ति इति। यावत् वक्षःस्थलं भूमौ उपरि एव न भवति तावत् नियन्त्रितरूपेण शरीरं अधः स्थापयन्तु, ततः तया एव नियन्त्रणेन पुनः उपरि धक्कायन्तु । गतिं त्वरितम् अथवा गतिप्रयोगं परिहरन्तु, यतः एतेन चोटः भवति, व्यायामस्य प्रभावः न्यूनीभवति च ।
  • **श्वासप्रविधिः**: श्वसनं कुर्वन्तु

विस्तृत हस्त पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ विस्तृत हस्त पुश-अप?

आम्, आरम्भकाः Wide Hand Push-up व्यायामं कर्तुं शक्नुवन्ति, परन्तु तस्य उपरितनशरीरस्य शक्तिस्य निश्चितस्तरस्य आवश्यकता भवति इति कारणतः एतत् चुनौतीपूर्णं भवितुम् अर्हति । मूलभूतपुश-अप-इत्यनेन आरभ्य क्रमेण कठिनतायाः स्तरं वर्धयितुं महत्त्वपूर्णं यत् चोटं परिहरति। यदि कश्चन आरम्भकः अतीव कष्टं अनुभवति तर्हि ते पादाङ्गुल्याः स्थाने जानुभ्यां व्यायामं परिवर्तयितुं शक्नुवन्ति । सम्यक् रूपं, तकनीकं च सुनिश्चित्य फिटनेस-व्यावसायिकात् सल्लाहं प्राप्तुं सर्वदा अनुशंसितम् अस्ति ।

የቀሪቶች ክርትናዎች ምንነት विस्तृत हस्त पुश-अप?

  • स्पाइडरमैन पुश-अप: अस्मिन् भिन्नतायां भवन्तः स्वशरीरं न्यूनीकृत्य स्वस्य जानुम् एकस्मिन् एव पार्श्वे स्वस्य कोहनीम् आनेतुं प्रवृत्ताः भवन्ति, यत् चालने अतिरिक्तं कोरं, नितम्बस्य फ्लेक्सर-चैलेन्जं च योजयति
  • Decline Push-up: अस्य विविधतायाः कृते भवन्तः पादौ उन्नतपृष्ठे, यथा बेन्चः वा सोपानं वा स्थापयन्ति, येन भवतः उपरितनवक्षःस्थलस्य स्कन्धयोः च आव्हानं वर्धते
  • प्लायमेट्रिक पुश-अप: एषः उन्नतः भिन्नता अस्ति यत्र भवान् विस्फोटकरूपेण उपरि धक्कायति यत् भवान् स्वहस्तौ भूमौ उत्थापयति, व्यायामे शक्तिं हृदयरोगं च योजयति।
  • एक-बाहु-पुश-अप : अस्मिन् उन्नत-विविधतायां केवलं एकेन बाहुना पुश-अप-करणं भवति, येन आवश्यकं बलं संतुलनं च महत्त्वपूर्णतया वर्धते

የቡናማ ተጨባጭ ጨዋታዎች विस्तृत हस्त पुश-अप?

  • Incline Push-up अपि Wide Hand Push-up इत्यस्य पूरकं भवति यत् वक्षःस्थलस्य अधः मांसपेशिनां स्कन्धस्य अग्रभागं च लक्ष्यं करोति, ये Wide Hand Push-up इत्यस्य समये न्यूनतया नियोजिताः भवन्ति, अतः अधिकं व्यापकं वक्षःस्थलस्य व्यायामः प्राप्यते
  • डायमण्ड् पुश-अप अन्यः उत्तमः पूरकः व्यायामः अस्ति यतः एतत् त्रिकोष्ठं तथा आन्तरिकवक्षः मांसपेशीषु अधिकं बलं ददाति, यत् समग्रपुश-अप-प्रदर्शने सुधारं कर्तुं साहाय्यं कर्तुं शक्नोति तथा च वक्षःस्थलस्य बाहुयोः च शक्तिविकासस्य संतुलनं कर्तुं साहाय्यं कर्तुं शक्नोति

ለጋብቻ ተምሳሌ መሐጋዎች विस्तृत हस्त पुश-अप

  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • विस्तृतपरिग्रहपुश-अप
  • वक्षःस्थलस्य सुदृढीकरणस्य व्यायामः
  • न उपकरणं वक्षःस्थलस्य व्यायामः
  • विस्तृत हस्त पुश-अप तकनीक
  • गृहे वक्षःस्थलस्य व्यायामः
  • शरीरस्य भारस्य पुश-अप-विविधताः
  • विस्तृत रुख पुश-अप रूप
  • वक्षःस्थलस्य कृते पुश-अप व्यायामाः
  • विस्तृत हस्त स्थिति पुश-अप।