Thumbnail for the video of exercise: विस्तृत हस्त धक्का ऊपर

विस्तृत हस्त धक्का ऊपर

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት विस्तृत हस्त धक्का ऊपर

Wide Hand Push Up इति लाभप्रदः व्यायामः अस्ति यः वक्षःस्थलस्य, स्कन्धस्य, शरीरस्य उपरितनस्य मांसपेशिनां लक्ष्यं कृत्वा दृढं करोति । एषः व्यायामः सर्वेषु फिटनेस-स्तरस्य व्यक्तिनां कृते उपयुक्तः अस्ति, विशेषतः ये स्वस्य उपरितनशरीरस्य शक्तिं सहनशक्तिं च वर्धयितुम् इच्छन्ति । Wide Hand Push Ups इत्यस्य समावेशः स्वस्य दिनचर्यायां मांसपेशीपरिभाषायां सुधारं कर्तुं, समग्रशरीरस्य शक्तिं वर्धयितुं, कार्यात्मकं फिटनेसं च वर्धयितुं शक्नोति, येन दैनन्दिनकार्यं सुलभं भवति।

አስተያየት ወይም: በተጨነው እርምጃ विस्तृत हस्त धक्का ऊपर

  • शिरःतः पार्ष्णिपर्यन्तं शरीरं ऋजुं कठोरं च धारयन्तु, स्वस्य कोरं नियोजयन्तु।
  • यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् कोणौ पार्श्वयोः बहिः नत्वा शरीरं भूमौ अवनमयतु ।
  • गतिस्य अधः क्षणं विरामं कुर्वन्तु, भवतः कोणाः ९० डिग्री कोणे सन्ति इति सुनिश्चितं कुर्वन्तु ।
  • बाहून् पूर्णतया विस्तारयित्वा परन्तु कोणयोः कुण्डलीकरणं विना शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु । इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते प्रक्रियां पुनः कुर्वन्तु ।

በትኩርቱ መስራት विस्तृत हस्त धक्का ऊपर

  • शरीरस्य सम्यक् संरेखणं स्थापयन्तु : भवतः शरीरं भवतः शिरःतः पार्ष्णिपर्यन्तं ऋजुरेखां निर्मातव्या । एतदर्थं भवतः कोरं ग्लूट्स् च संलग्नं करणीयम् यत् भवतः नितम्बस्य लम्बनं वा अति उच्चैः उत्थापनं वा न भवति । एकः सामान्यः त्रुटिः अस्ति यत् पृष्ठस्य अधः भागं पतति अथवा नितम्बं उपरि उत्थापयितुं शक्यते, एतयोः द्वयोः अपि चोटः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : शरीरस्य अवनयनकाले मन्दं नियन्त्रितरूपेण च यावत् वक्षःस्थलं प्रायः तलम् न स्पृशति तावत् यावत् कुर्वन्तु । ततः, स्वशरीरं पुनः आरम्भस्थानं यावत् उपरि धक्कायन्तु। गतिं त्वरितम् अथवा उपरि धक्कायितुं गतिस्य उपयोगं परिहरन्तु, येन प्रभावः न्यूनीकर्तुं शक्यते

विस्तृत हस्त धक्का ऊपर ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ विस्तृत हस्त धक्का ऊपर?

आम्, आरम्भकाः Wide Hand Push-up व्यायामं कर्तुं शक्नुवन्ति, परन्तु प्रथमं चुनौतीपूर्णं भवितुम् अर्हति यतः मानकपुश-अप इत्यस्मात् अधिकं बलस्य आवश्यकता भवति। अयं व्यायामः वक्षःस्थलस्य स्कन्धस्य च मांसपेशिनां अधिकं तीव्ररूपेण लक्ष्यं करोति । यदि प्रथमे अतीव कठिनं भवति तर्हि आरम्भकाः जानुभ्यां वा भित्तिविरुद्धं वा पुश-अपं कृत्वा व्यायामं परिवर्तयितुं शक्नुवन्ति यावत् ते पूर्णविस्तृतं हस्तपुश-अपं कर्तुं पर्याप्तं बलं न निर्मान्ति। चोटं न भवेत् इति समुचितरूपं स्थापयितुं सर्वदा महत्त्वपूर्णम्।

የቀሪቶች ክርትናዎች ምንነት विस्तृत हस्त धक्का ऊपर?

  • Incline Push-Up: अस्य विविधतायाः कृते भवन्तः स्वहस्तौ बेन्च अथवा सोपानवत् उन्नतपृष्ठे स्थापयन्ति, यत् भवतः अधः वक्षःस्थलं स्कन्धं च लक्ष्यं करोति
  • Decline Push-Up: अस्मिन् उन्नतपृष्ठे पादौ स्थापयित्वा कठिनतां वर्धयित्वा वक्षःस्थलस्य उपरितनं स्कन्धं च लक्ष्यं कृत्वा स्थापनं भवति
  • आर्चर पुश-अप : अस्मिन् विविधतायां भवन्तः एकं बाहुं पार्श्वे बहिः प्रसारयन्ति, धनुषं आकर्षयन् धनुर्धरस्य सदृशं, येन अन्यस्मिन् बाहौ तीव्रता वर्धते
  • एकः बाहुः पुश-अपः : एषः एकः चुनौतीपूर्णः भिन्नता अस्ति यत्र भवान् केवलं एकेन बाहुना पुश-अपं करोति, आवश्यकं बलं संतुलनं च महत्त्वपूर्णतया वर्धयति ।

የቡናማ ተጨባጭ ጨዋታዎች विस्तृत हस्त धक्का ऊपर?

  • डम्बल बेन्च प्रेसः : एषः व्यायामः विस्तृतहस्तपुश-अप इत्यस्य सदृशाः मांसपेशीसमूहाः वक्षःस्थलं प्रमुखं, पूर्ववर्ती डेल्टोइड्स्, त्रिसेप्स् च कार्यं करोति, सन्तुलितं शक्तिप्रशिक्षणपद्धतिं प्रदाति यत् शरीरस्य भारव्यायामस्य पूरकं भवति
  • तख्ता : तख्ता कोरं सुदृढां करोति तथा समग्रशरीरस्थिरतां सुधारयति, यत् विस्तृतहस्तपुश-अप-काले समुचितरूपं निर्वाहयितुम् महत्त्वपूर्णं भवति, तस्मात् पुश-अप-व्यायामस्य प्रभावशीलतां वर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች विस्तृत हस्त धक्का ऊपर

  • विस्तृत हस्त धक्का अप वर्कआउट
  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • विस्तृतपरिग्रहपुश अप प्रशिक्षणम्
  • वक्षःस्थलस्य कृते गृहे व्यायामः
  • न उपकरणवक्षः व्यायामः
  • शरीरस्य वजनं भिन्नतां धक्कायति
  • विस्तृत रुख धक्का अप वर्कआउट
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • विस्तृत हस्त पुश अप तकनीक
  • वक्षःस्थलस्नायुषु शरीरस्य भारस्य व्यायामाः।