Thumbnail for the video of exercise: उच्चसमानान्तरपट्टिकासु विस्तृतपरिग्रहयुक्तवक्षः डुबकी

उच्चसमानान्तरपट्टिकासु विस्तृतपरिग्रहयुक्तवक्षः डुबकी

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት उच्चसमानान्तरपट्टिकासु विस्तृतपरिग्रहयुक्तवक्षः डुबकी

उच्चसमान्तरपट्टिकासु विस्तृतपरिग्रहवक्षः डुबकी एकः शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, तथैव कोरं च संलग्नं करोति इदं मध्यवर्ती अथवा उन्नतसुष्ठुतास्तरस्य व्यक्तिनां कृते उत्तमः विकल्पः अस्ति येषां उद्देश्यं स्वस्य उपरितनशरीरस्य शक्तिं मांसपेशीपरिभाषां च वर्धयितुं वर्तते। एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयित्वा व्यक्तिः स्वस्य कार्यबलं वर्धयितुं, उत्तममुद्रां प्रवर्धयितुं, स्वस्य क्रीडाप्रदर्शनं वर्धयितुं च शक्नुवन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ उच्चसमानान्तरपट्टिकासु विस्तृतपरिग्रहयुक्तवक्षः डुबकी

  • किञ्चित् अग्रे अवलम्ब्य जानुनि नमन्तु, सन्तुलनं स्थापयितुं गुल्फयोः पादौ लङ्घ्य ।
  • शनैः शनैः कोणौ नमयित्वा शरीरं अधः स्थापयन्तु यावत् भवतः वक्षःस्थले किञ्चित् व्यायामः न भवति अथवा भवतः ऊर्ध्वबाहूः तलस्य समानान्तराः न भवन्ति ।
  • क्षणं विरामं कुर्वन्तु, ततः बाहून् विस्तारयित्वा शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु, सम्पूर्णे गतिषु शरीरं किञ्चित् अग्रे झुकति इति सुनिश्चितं कुर्वन्तु
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतानि पदानि पुनः कुर्वन्तु, भवतः गतिः सुचारुः नियन्त्रिता च भवति इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት उच्चसमानान्तरपट्टिकासु विस्तृतपरिग्रहयुक्तवक्षः डुबकी

  • सम्यक् रूपम् : एकः सामान्यः त्रुटिः जनाः कुर्वन्ति यत् सम्यक् रूपस्य उपयोगः न भवति । किञ्चित् अग्रे अवलम्ब्य पार्श्वयोः कोणयोः ज्वलनं भवेत् । एतेन वक्षःस्थलस्नायुः प्रभावीरूपेण लक्षिताः भवन्ति । शरीरं अति ऊर्ध्वं, कोणं वा शरीरस्य अतिसमीपं स्थापयितुं त्रुटिं परिहरन्तु, यतः एतेन वक्षःस्थलस्य स्थाने त्रिकोणस्कन्धयोः अनुचितं तनावः भविष्यति
  • नियन्त्रितगतिः : अन्यः सामान्यः त्रुटिः आन्दोलनस्य त्वरितम् अस्ति । नियन्त्रितरूपेण स्वशरीरं न्यूनीकर्तुं उन्नतयितुं च महत्त्वपूर्णम्। एतेन न केवलं चोटस्य जोखिमः न्यूनीकरोति अपितु मांसपेशीनां संलग्नता अपि अधिकतमं भवति । शरीरस्य उत्थापनार्थं गतिप्रयोगस्य त्रुटिं परिहरन्तु, यथा

उच्चसमानान्तरपट्टिकासु विस्तृतपरिग्रहयुक्तवक्षः डुबकी ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ उच्चसमानान्तरपट्टिकासु विस्तृतपरिग्रहयुक्तवक्षः डुबकी?

आम्, आरम्भकाः High Parallel Bars इत्यत्र Wide-Grip Chest Dip इति व्यायामं कर्तुं शक्नुवन्ति। तथापि एतत् महत्त्वपूर्णं यत् एषः अधिकं चुनौतीपूर्णः व्यायामः अस्ति यस्य उपरि शरीरस्य उपरितनशक्तिः आवश्यकी भवति । आरम्भकाः सहायक-डुबकी-यन्त्र-डुबकी-द्वारा आरभन्ते, क्रमेण च उच्च-समानान्तर-शलाकासु प्रगतिम् कुर्वन्तु । चोटं परिहरितुं समुचितरूपस्य उपयोगः अपि महत्त्वपूर्णः अस्ति। यदि भवान् आरम्भकः अस्ति तर्हि भवतः प्रथमेषु कतिपयेषु प्रयासेषु व्यक्तिगतप्रशिक्षकः अनुभवी वा व्यायामशालायाः निरीक्षणं यावत् भवतः तस्य लटकं न प्राप्नोति तावत् लाभप्रदं भवेत्।

የቀሪቶች ክርትናዎች ምንነት उच्चसमानान्तरपट्टिकासु विस्तृतपरिग्रहयुक्तवक्षः डुबकी?

  • भारितवक्षः डुबकी : अस्मिन् संस्करणे व्यायामस्य आव्हानं तीव्रता च वर्धयितुं भारमेखलां धारयति अथवा पादयोः मध्ये डम्बलं धारयति।
  • एकपदं वक्षःस्थलं डुबकी : अस्मिन् भिन्नतायां व्यायामस्य समये एकं पादं भूमौ उत्थापनं भवति, यत् कोरं अधिकं संलग्नं करोति तथा च गतिषु संतुलनस्य तत्त्वं योजयति
  • सहायकवक्षः डुबकी : आरम्भकानां कृते अथवा येषां किञ्चित् अतिरिक्तसमर्थनस्य आवश्यकता वर्तते, तेषां कृते एतत् भिन्नता शरीरस्य उत्थापने सहायतार्थं डुबकीयन्त्रस्य अथवा प्रतिरोधपट्टिकानां उपयोगं करोति, येन भवन्तः क्रमेण शक्तिं निर्मातुं शक्नुवन्ति।
  • वक्षःस्थलस्य डुबकी झुकावः : अस्मिन् भिन्नतायां डुबकीं कुर्वन् स्वशरीरं अग्रे झुकितुं आवश्यकं भवति, येन वक्षःस्थलस्य अधः मांसपेशिषु अधिकं बलं भवति ।

የቡናማ ተጨባጭ ጨዋታዎች उच्चसमानान्तरपट्टिकासु विस्तृतपरिग्रहयुक्तवक्षः डुबकी?

  • त्रिसेप डुबकी : त्रिसेप् डुबकी, मुख्यतया त्रिसेप्स् इत्यत्र केन्द्रितं भवति चेदपि, वक्षःस्थलस्य मांसपेशिनां अपि कार्यं करोति, यत् समानं किन्तु अधिकं लक्षितं व्यायामं प्रदाति यत् विस्तृत-परिग्रह-वक्षः-डुबकीनां व्यापक-मांसपेशी-सङ्गतिं पूरयति
  • झुकाव-बेन्च-प्रेस् : झुकाव-बेन्च-प्रेसः वक्षःस्थलस्य उपरितनं स्कन्धं च लक्ष्यं करोति, एतेषु विशिष्टक्षेत्रेषु ध्यानं दत्त्वा विस्तृत-परिग्रह-वक्षःस्थलस्य डुबकी-पूरकं करोति, तथा च शरीरस्य उपरितनभागं अधिकं सुदृढं परिभाषयति च

ለጋብቻ ተምሳሌ መሐጋዎች उच्चसमानान्तरपट्टिकासु विस्तृतपरिग्रहयुक्तवक्षः डुबकी

  • वक्षःस्थल डुबकी व्यायाम
  • शरीरस्य वजनं वक्षःस्थलस्य कसरतम्
  • उच्च समानान्तर शलाका व्यायाम
  • चौड़ा-पकड़ डुबकी कसरत
  • शरीरभार वक्षस्थल डुबकी
  • वक्षःस्थलस्य कृते फिटनेस दिनचर्या
  • ऊर्ध्वशरीरबलव्यायाम
  • चौड़ा-पकड़ समानांतर बार वर्कआउट
  • शरीरस्य वजनस्य फिटनेस व्यायामः
  • वक्षःस्थलस्य मांसपेशीनिर्माणस्य व्यायामः