Thumbnail for the video of exercise: भारित अवनति Sit-up

भारित अवनति Sit-up

የጨዋታ መረጃ

ስተቃይናAbodua, Kintura
ንብረትTimbang
የመጀምሪ ምልከታትDeltoid Anterior, Iliopsoas, Rectus Abdominis
ሁለተኛ ምልከትDeltoid Lateral, Obliques, Pectoralis Major Clavicular Head, Quadriceps, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት भारित अवनति Sit-up

Weighted Decline Sit-up इति उन्नतः उदरव्यायामः अस्ति यः कोरस्नायुषु विशेषतः रेक्टस् एब्डोमिनिसं तिर्यक् च लक्ष्यं करोति, तथैव नितम्बस्य फ्लेक्सर्स् अपि संलग्नं करोति इदं मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते आदर्शम् अस्ति ये स्वस्य कोर-वर्कआउट्-इत्यस्य तीव्रताम् अपि च स्वस्य उदरस्य शक्तिं परिभाषां च वर्धयितुं इच्छन्ति एतस्य व्यायामस्य भवतः दिनचर्यायां समावेशः कोरस्थिरतां, मुद्रां, समग्रं एथलेटिकप्रदर्शनं च बहुधा सुधारयितुं शक्नोति, येन चुनौतीपूर्णं प्रभावी च कोर वर्कआउट् इच्छन्तीनां कृते एषः वांछनीयः विकल्पः भवति

አስተያየት ወይም: በተጨነው እርምጃ भारित अवनति Sit-up

  • वक्षःस्थले भारप्लेटं वा डम्बलं वा धारयन्तु, व्यायामकाले हस्तौ भारस्य दृढतया संलग्नाः भवन्ति ।
  • नियन्त्रितगत्या पीठिकातः अधः शरीरं यावत् पृष्ठं पीठिकायाः ​​विरुद्धं समतलं न भवति तावत् अधः स्थापयन्तु ।
  • उदरस्य मांसपेशिनां उपयोगेन वक्षःस्थलस्य समीपे भारं स्थापयित्वा ऊर्ध्वशरीरं जानुपर्यन्तं उत्थापयन्तु ।
  • एकं पुनरावृत्तिं पूर्णं कर्तुं नियन्त्रितगत्या पुनः अधः अधः कृत्वा इष्टसङ्ख्यायाः पुनरावृत्तिपर्यन्तं एतत् गतिं पुनः पुनः कुर्वन्तु ।

በትኩርቱ መስራት भारित अवनति Sit-up

  • समुचितं भारं : एकं भारं चिनुत यत् चुनौतीपूर्णं किन्तु प्रबन्धनीयं भवति। भवन्तः सम्यक् रूपेण व्यायामं कर्तुं शक्नुवन्ति। यदि भारः अतिभारः भवति तर्हि तस्य कारणेन अनुचितरूपं सम्भाव्यक्षतिः च भवितुम् अर्हति । लघुतरभारेन आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः बलं वर्धते।
  • नियन्त्रितगतिः : गतिद्वारा त्वरितगमनं परिहरन्तु। अस्य अभ्यासस्य अधिकतमं लाभं प्राप्तुं कुञ्जी मन्दं, नियन्त्रितरीत्या करणीयम् । एतेन भवतः उदरस्य मांसपेशिनां अधिकं प्रभावीरूपेण संलग्नता भविष्यति ।
  • गतिपरिधिः : गतिस्य पूर्णपरिधिं गन्तुं सुनिश्चितं कुर्वन्तु। यावत् पृष्ठं समीपं न भवति तावत् शरीरं अधः यावत् अधः स्थापयन्तु

भारित अवनति Sit-up ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ भारित अवनति Sit-up?

आम्, आरम्भकाः Weighted Decline Sit-up व्यायामं कर्तुं शक्नुवन्ति, परन्तु लघुभारेन आरभ्य क्रमेण वर्धयितुं महत्त्वपूर्णं यथा यथा शक्तिः सहनशक्तिः च सुधरति। चोटं परिहरितुं समुचितरूपं निर्वाहयितुम् अपि महत्त्वपूर्णम् अस्ति। यदि कश्चन आरम्भकः व्यायामं अतीव चुनौतीपूर्णं मन्यते तर्हि ते प्रथमं स्वस्य मूलशक्तिं निर्मातुं नियमितरूपेण उपविष्टैः आरभुं वा भारं विना उपविष्टैः न्यूनीकर्तुं वा शक्नुवन्ति नूतनव्यायाम-दिनचर्याम् आरभ्य फिटनेस-व्यावसायिकेन वा प्रशिक्षकेन वा परामर्शं कर्तुं सर्वदा उत्तमः विचारः भवति ।

የቀሪቶች ክርትናዎች ምንነት भारित अवनति Sit-up?

  • Decline Twist Sit-ups: अस्मिन् भिन्नतायां भवन्तः सिट्-अप-गतिस्य उपरिभागे स्वस्य धड़ं पार्श्वतः पार्श्वे मोड़यन्ति, स्वस्य कोरस्य अतिरिक्तं स्वस्य तिर्यक् मांसपेशिनां संलग्नं कुर्वन्ति
  • प्रतिरोधपट्टिकाभिः सह उपविष्टस्य अवनतिः : भारस्य उपयोगस्य स्थाने अतिरिक्ततनावार्थं बेन्चस्य तलभागे संलग्नप्रतिरोधपट्टिकानां उपयोगं कर्तुं शक्नुवन्ति।
  • एक-बाहु-भारित-क्षय-सिट-अप: अस्मिन् भिन्नतायां एकस्मिन् हस्ते डम्बलं वा केटलबेल् वा धारयितुं भवति, संतुलनं स्थापयितुं भवतः कोरं चुनौतीं ददाति।
  • पाद-उत्थापनेन सह अवनयनं कुर्वन्तु : प्रत्येकं उपविष्टस्य अनन्तरं पादौ छतम् प्रति उत्थापयन्तु। एषा विविधता ऊर्ध्वं अधः च abs इत्येतयोः कार्यं करोति ।

የቡናማ ተጨባጭ ጨዋታዎች भारित अवनति Sit-up?

  • तख्ताः : तख्ताः महान् पूरकव्यायामः अस्ति यतोहि, Weighted Decline Sit-ups इव, ते कोरं सुदृढां कुर्वन्ति, परन्तु ते पृष्ठस्य अधः स्कन्धयोः अपि संलग्नाः भवन्ति, समग्रं स्थिरतां संतुलनं च वर्धयन्ति
  • पादौ उत्थापनम् : पादौ उत्थापनं निम्न उदरस्य मांसपेशिनां सुदृढीकरणे सहायकं भवति, ये प्रायः भारित-क्षय-सिट-अप-काले नियोजिताः भवन्ति, येन सुगोल-उदरस्य व्यायामः सुनिश्चितः भवति

ለጋብቻ ተምሳሌ መሐጋዎች भारित अवनति Sit-up

  • भारित अवनति सिट-अप वर्कआउट
  • स्कन्धसुदृढीकरणव्यायामाः
  • कटि टोनिंग व्यायाम
  • कोर-बलस्य कृते भारित-सिट्-अप्स्
  • भारैः सह सिट्-अपं न्यूनीकरोतु
  • भारित उदर व्यायाम
  • तीव्र स्कन्धकटिव्यायाम
  • उन्नत अवनति उपविष्टव्यायाम
  • भारित कोर सुदृढीकरण व्यायाम
  • कटिनिवृत्त्यर्थं सिट्-अपं न्यूनीकरोतु।