Thumbnail for the video of exercise: मोड़ पुश-अप

मोड़ पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Obliques, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት मोड़ पुश-अप

Twist Push-up एकः गतिशीलः अभ्यासः अस्ति यः पारम्परिकस्य पुश-अपस्य लाभं परिवर्धयति यत् एकं घूर्णनगतिः योजयति, न केवलं भवतः वक्षःस्थलं बाहुं च लक्ष्यं करोति अपितु भवतः कोरं तिर्यक् च लक्ष्यं करोति। एषः व्यायामः मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते आदर्शः अस्ति ये स्वस्य उपरितनशरीरस्य शक्तिं कोरस्थिरतां च वर्धयितुम् इच्छन्ति । Twist Push-up इत्येतत् स्वस्य दिनचर्यायां समावेशयित्वा व्यक्तिः स्वस्य समग्रशरीरस्य समन्वयं सुधारयितुम्, उत्तमं मुद्रां प्रवर्धयितुं, कार्यात्मकशक्तिं च वर्धयितुं शक्नोति, येन दैनन्दिनक्रियाकलापाः सुलभाः भवन्ति

አስተያየት ወይም: በተጨነው እርምጃ मोड़ पुश-अप

  • कोणौ मोचयित्वा कोरं नियोजयित्वा भूमौ प्रति शरीरं अवनमयतु ।
  • यथा यथा भवन्तः स्वशरीरं पुनः उपरि धक्कायन्ति तथा तथा कूपं दक्षिणतः परिभ्रमित्वा दक्षिणहस्तं भूमौ उत्थाप्य छतम् प्रति प्रसारयन्तु ।
  • दक्षिणहस्तं भूमौ प्रत्यागत्य पुनः पुश-अपं कुर्वन्तु, अस्मिन् समये कूपं वामभागे परिभ्रमयित्वा वामहस्तं छतम् प्रति उत्थापयन्तु
  • प्रत्येकं पुश-अप कृते क्रमेण पार्श्वेषु निरन्तरं कुर्वन्तु, सुनिश्चितं कुर्वन्तु यत् भवतः शरीरं ऋजुरेखायां तिष्ठति तथा च भवतः कोरः सम्पूर्णे व्यायामे नियोजितः तिष्ठति।

በትኩርቱ መስራት मोड़ पुश-अप

  • नियन्त्रितगतिः : यथा यथा भवन्तः स्वशरीरं तलं प्रति अवनयन्ति तथा तथा कोणौ शरीरस्य समीपे एव स्थापयन्तु । यदा भवन्तः पुनः उपरि धक्कायन्ति तदा स्वस्य कूर्चा एकपार्श्वे विवर्त्य तस्य पार्श्वे बाहुं छतम् प्रति उत्थापयन्तु । फलकस्य स्थितिं गत्वा परे पार्श्वे पुनः पुनः कुर्वन्तु। परिहाराय सामान्या त्रुटिः : व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। प्रत्येकं गतिः सुचिन्तिततया नियन्त्रिततया च भवेत् यत् सम्यक् स्नायुषु संलग्नाः भवेयुः, चोटं च परिहरन्तु ।
  • स्वस्य कोरं संलग्नं कुर्वन्तु : सम्पूर्णे व्यायामे स्वस्य कोरस्नायुषु संलग्नाः भवन्तु। एतेन भवतः शरीरं स्थिरं भवति, व्यायामः अपि अधिकः प्रभावी भविष्यति । सुलभः

मोड़ पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ मोड़ पुश-अप?

आम्, आरम्भकाः Twist Push-up व्यायामं कर्तुं शक्नुवन्ति परन्तु तत् चुनौतीपूर्णं भवितुम् अर्हति। अस्मिन् व्यायामे निश्चितस्तरस्य बलस्य, संतुलनस्य च आवश्यकता भवति । अनुशंसितं यत् आरम्भकाः मूलभूतपुश-अप-द्वारा आरभ्य क्रमेण Twist Push-up इत्यादीनां अधिक-उन्नत-विविधतां समावेशयन्ति यतः ते शक्तिं आत्मविश्वासं च निर्मान्ति यदि तेषां कृते Twist Push-up अतीव कठिनं दृश्यते तर्हि ते पादाङ्गुलिषु स्थाने जानुभ्यां व्यायामं कृत्वा परिवर्तनं कर्तुं शक्नुवन्ति । यथासर्वदा, चोटनिवारणाय समुचितरूपस्य उपयोगः महत्त्वपूर्णः अस्ति।

የቀሪቶች ክርትናዎች ምንነት मोड़ पुश-अप?

  • टी-पुश-अप: अस्मिन् संस्करणे भवन्तः नियमितरूपेण पुश-अपं कुर्वन्ति परन्तु यथा यथा उपरि आगच्छन्ति तथा तथा भवन्तः स्वशरीरं विवर्त्य एकं बाहुं छतम् प्रति प्रसारयन्ति, स्वशरीरेण सह 'टी' आकारं निर्मान्ति।
  • One Arm Twist Push-up: एषः एकः चुनौतीपूर्णः विविधता अस्ति यत्र विस्तारितस्य बाहुस्य पार्श्वे विवर्तयन् एकेन बाहुना push-up करोति ।
  • पाईक ट्विस्ट् पुश-अप : अत्र, भवन्तः पाईक् स्थाने आरभन्ते, पुश-अपं कुर्वन्ति, तथा च यथा यथा भवन्तः धक्कायन्ति तथा तथा भवन्तः स्वशरीरं एकपार्श्वे विवर्तयन्ति ।
  • Side Plank Twist Push-up: अस्मिन् पुश-अपं करणीयम्, ततः पार्श्वफलकं प्रति संक्रमणं कृत्वा स्वस्य धडं विवर्तयितुं, पुश-अप-स्थितौ प्रत्यागन्तुं पूर्वं

የቡናማ ተጨባጭ ጨዋታዎች मोड़ पुश-अप?

  • रूसी ट्विस्ट् : एषः अभ्यासः ट्विस्ट् पुश-अप इत्यस्य अपि पूरकः अस्ति यतः एतत् पुश-अप इत्यस्मिन् ट्विस्टिंग् गतिस्य सदृशं तिर्यक् तथा एब्स् लक्ष्यं करोति, यत् घूर्णनशक्तिं वर्धयितुं साहाय्यं करोति तथा च पुश- उपरि।
  • डम्बल बेन्च प्रेसः : एषः व्यायामः वक्षःस्थलस्य, स्कन्धस्य, बाहुस्य च मांसपेशिनां सुदृढीकरणं कृत्वा Twist Push-up इत्यस्य पूरकं भवति ये पुश-अप-गतिषु बहुधा सम्मिलिताः सन्ति, अतः Twist Push-up इत्यस्य निष्पादनार्थं आवश्यकं शक्तिं सहनशक्तिं च सुदृढं करोति

ለጋብቻ ተምሳሌ መሐጋዎች मोड़ पुश-अप

  • Twist Push-up वर्कआउट्
  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • Twist Push-up तकनीक
  • Twist Push-ups कथं करणीयम्
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य व्यायामः
  • वक्षःस्थलं सुदृढीकरणं Twist Push-up
  • Twist Push-up फिटनेस दिनचर्या
  • गृह कसरत Twist Push-up
  • मांसपेशीनिर्माणार्थं Twist Push-up
  • Twist Push-up छाती कसरत