Thumbnail for the video of exercise: त्रिसेप्स डुबकी तल

त्रिसेप्स डुबकी तल

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት त्रिसेप्स डुबकी तल

Triceps Dips Floor इति शक्तिप्रशिक्षणव्यायामः यः मुख्यतया त्रिकोष्ठं लक्ष्यं करोति तथा च स्कन्धान् वक्षःस्थलं च संलग्नं करोति । इदं सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तम् अस्ति ये शरीरस्य उपरितनशक्तिं वर्धयितुं स्वबाहून् टोन कर्तुं च इच्छन्ति। अयं व्यायामः आकर्षकः अस्ति यतः अस्मिन् उपकरणस्य आवश्यकता नास्ति, कुत्रापि कर्तुं शक्यते, भिन्न-भिन्न-सुष्ठुता-स्तरस्य अनुकूलतया परिवर्तनं च अस्ति ।

አስተያየት ወይም: በተጨነው እርምጃ त्रिसेप्स डुबकी तल

  • बाहून् प्रसारयित्वा शरीरं ऊर्ध्वं कृत्वा पादहस्तौ स्थाने स्थापयित्वा तलात् उपरि धक्कायन्तु ।
  • कोणं मोचयित्वा शरीरं पुनः अधः तलं प्रति अवनयतु, परन्तु नितम्बं तलम् न स्पृशतु, लम्बमानं स्थापयतु।
  • बाहून् ऋजुं कृत्वा शरीरं पुनः उपरि धक्कायन्तु, इष्टसङ्ख्यायाः पुनरावृत्तिपर्यन्तं गतिं पुनः पुनः कुर्वन्तु ।
  • स्मर्यतां यत् सम्पूर्णे व्यायामे पृष्ठं ऋजुं हस्तसमीपे च स्थापयित्वा त्रिकोष्ठं प्रभावीरूपेण लक्ष्यं कुर्वन्तु।

በትኩርቱ መስራት त्रिसेप्स डुबकी तल

  • सम्यक् स्थितिः : तलस्य उपरि उपविष्टस्थाने आरभत। स्कन्धविस्तारं कृत्वा हस्तौ स्थापयन्तु, अङ्गुलीः पादं प्रति दर्शयन्ति । जानुभ्यां नमयित्वा पादौ भूमौ समतलं कुर्वन्तु। एतत् भवतः आरम्भस्थानं अस्ति। परिहार्य त्रुटयः सन्ति यथा हस्तौ अतिदूरे वा अतिसमीपे वा स्थापयितुं, येन भवतः स्कन्धौ कटिबन्धौ च तनावः भवितुम् अर्हति ।
  • सम्यक् रूपम् : हस्तयोः माध्यमेन उपरि धक्कायन्तु, स्वशरीरं भूमौ उत्थाप्य नितम्बं हस्तस्य समीपे एव स्थापयन्तु। कोणौ यावत् ९०-अङ्क-कोणं न भवति तावत् नमयित्वा शरीरं अधः कुर्वन्तु, ततः पुनः उपरि धक्कायन्तु । पार्श्वयोः कोणयोः ज्वलनं परिहरन्तु, यतः एतेन स्कन्धेषु अनावश्यकं तनावः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : सुनिश्चितं कुरुत यत् भवतः गतिः मन्दः नियन्त्रितः च अस्ति। व्यायामस्य त्वरिततां वा गतिं प्रयोक्तुं वा परिहरन्तु

त्रिसेप्स डुबकी तल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ त्रिसेप्स डुबकी तल?

आम्, आरम्भकाः Triceps Dips Floor इति व्यायामं कर्तुं शक्नुवन्ति। इदं सरलं प्रभावी च व्यायामं यत् भवतः उपरितनबाहुषु त्रिकोणस्नायुषु लक्ष्यं करोति। तथापि मन्दं आरभ्य चोटं परिहरितुं समुचितरूपं निर्वाहयितुम् ध्यानं दत्तुं महत्त्वपूर्णम्। यदि प्रथमं भवन्तः अतिकठिनं अनुभवन्ति तर्हि जानुनि नमयित्वा अथवा गतिपरिधिं न्यूनीकृत्य व्यायामं परिवर्तयितुं शक्नुवन्ति । यथा कस्यापि नूतनव्यायामस्य विषये, तथैव भवन्तः सम्यक् कुर्वन्ति इति सुनिश्चित्य फिटनेसव्यावसायिकेन सह परामर्शं कर्तुं साधु विचारः।

የቀሪቶች ክርትናዎች ምንነት त्रिसेप्स डुबकी तल?

  • भारित डुबकी : अस्मिन् भिन्नतायां भवान् स्वस्य अङ्के भारं योजयति अथवा प्रतिरोधं वर्धयितुं भारमेखलायाः उपयोगं करोति, येन व्यायामः अधिकं चुनौतीपूर्णः भवति ।
  • एकपदस्य डुबकी : अस्मिन् विविधतायां डुबकीं कुर्वन् एकं पादं तलात् उत्थापनं भवति, येन कठिनता वर्धते, कोरं अधिकं संलग्नं भवति
  • अवनति-अवगाहः : अस्य विविधतायाः कृते भवन्तः स्वपदानि बेन्च-सोपानवत् उन्नत-पृष्ठे स्थापयन्ति, यत् डुबकी-कोणं परिवर्त्य त्रिकोष्ठस्य विभिन्नान् भागान् लक्ष्यं करोति
  • क्लोज् ग्रिप् डिप्स् : अस्मिन् भिन्नतायां डिप् करणकाले हस्तौ निकटतया स्थापयितुं भवति, येन त्रिकोष्ठे अधिकं बलं भवति, वक्षःस्थले न्यूनं भवति

የቡናማ ተጨባጭ ጨዋታዎች त्रिसेप्स डुबकी तल?

  • कपाल-क्रशरः अन्यः उत्तमः व्यायामः अस्ति यः Triceps Dips Floor इत्यस्य पूरकः अस्ति यतः ते विशेषतया triceps इत्येतत् लक्ष्यं कुर्वन्ति, येन अस्य मांसपेशीसमूहस्य विभिन्नकोणात् सुदृढीकरणं, टोनीकरणं च भवति
  • उपरि त्रिकोष्ठविस्ताराः अपि Triceps Dips Floor इत्यस्य पूरकं भवन्ति यतः ते त्रिकोष्ठं पृथक् कुर्वन्ति तथा च गतिस्य पूर्णपरिधिद्वारा कार्यं कुर्वन्ति, येन शक्तिः लचीलतां च सुधारयितुम् सहायकं भवितुम् अर्हति

ለጋብቻ ተምሳሌ መሐጋዎች त्रिसेप्स डुबकी तल

  • गृहे त्रिसेप्स वर्कआउट
  • शरीरस्य भारस्य त्रिकोष्ठस्य व्यायामः
  • ऊपरी बाहु टोनिंग व्यायाम
  • नो-उपकरण बाहु वर्कआउट
  • त्रिकोणानां कृते तलस्य डुबकी
  • शरीरस्य भारस्य उपरिभागस्य व्यायामः
  • उपकरणं विना त्रिकोष्ठिका डुबकी
  • त्रिकोणानां कृते गृहे व्यायामः
  • त्रिकोष्ठं सुदृढीकरणव्यायाम
  • ऊर्ध्वबाहुयोः कृते शरीरस्य भारस्य व्यायामः