Thumbnail for the video of exercise: व्याघ्रपुच्छ अग्रभुजम्

व्याघ्रपुच्छ अग्रभुजम्

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት व्याघ्रपुच्छ अग्रभुजम्

टाइगर टेल् अग्रभुजस्य व्यायामः एकः लाभप्रदः वर्कआउट् अस्ति यः अग्रभुजस्य मांसपेशिनां लक्ष्यं करोति, यत् पकडबलं सुधारयितुम् मांसपेशीनां तनावं च निवारयितुं साहाय्यं करोति। क्रीडकानां, व्यायामशाला-गन्तुकानां, अथवा नियमितरूपेण शारीरिकक्रियासु प्रवृत्तानां कृते आदर्शः यत् बाहुयोः उपरि तनावं जनयति । एतस्य व्यायामस्य भवतः दिनचर्यायां समावेशः चोटनिवारणे सहायकः भवितुम् अर्हति, एथलेटिकप्रदर्शनं वर्धयितुं, समग्ररूपेण अग्रभुजस्य स्वास्थ्यं कार्यक्षमतां च प्रवर्तयितुं शक्नोति।

አስተያየት ወይም: በተጨነው እርምጃ व्याघ्रपुच्छ अग्रभुजम्

  • व्याघ्रपुच्छमालिशदण्डं विपरीतहस्ते धारयन्तु, दृढतया गृहीत्वा।
  • व्याघ्रपुच्छमालिशं स्टिकं स्वस्य अग्रभुजस्य उपरि अधः च रोल कर्तुं आरभत, गच्छन् गच्छन् मध्यमं दबावं प्रयोजयन्तु।
  • अग्रभुजस्य सम्पूर्णं क्षेत्रं कटिबन्धात् कोणपर्यन्तं अवश्यं आच्छादयन्तु ।
  • एतत् गतिं प्रायः २-३ निमेषान् यावत् निरन्तरं कुर्वन्तु, ततः बाहून् परिवर्त्य पुनः प्रक्रियां कुर्वन्तु ।

በትኩርቱ መስራት व्याघ्रपुच्छ अग्रभुजम्

  • **उचितं दबावं प्रयोजयन्तु**: बाघपुच्छेन दबावं कुर्वन्तु, अग्रभुजस्य उपरि अधः च लुठन्तु। सावधानं भवतु यत् अत्यधिकं दबावः न प्रयोक्तव्यः यतः एतेन वेदना वा चोटः वा भवितुम् अर्हति । निपीडनं दृढं किन्तु आरामदायकं भवेत्, अग्रभुजस्य मांसपेशिनां मालिशं अनुभवितव्यम् ।
  • **मन्दं स्थिरं च गतिः**: व्याघ्पुच्छं धीरेण स्थिरतया च स्वस्य अग्रभागस्य पारं, कटिबन्धात् कोहनीपर्यन्तं चालयन्तु। एतस्याः प्रक्रियायाः त्वरिततां परिहरन्तु, यतः मन्दाः, नियन्त्रिताः गतिः मांसपेशीनां आरामाय, पुनर्प्राप्त्यर्थं च अधिकं प्रभाविणः भवन्ति ।
  • **सामान्य त्रुटिः - वेदनाम् अवहेलना**: एकः सामान्यः त्रुटिः जनाः कुर्वन्ति यत् व्याघ्पुच्छस्य उपयोगं कुर्वन् वेदनायाः अवहेलना भवति। यदि भवन्तः अनुभवन्ति

व्याघ्रपुच्छ अग्रभुजम् ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ व्याघ्रपुच्छ अग्रभुजम्?

आम्, आरम्भकाः व्याघ्पुच्छस्य अग्रभागस्य व्यायामं कर्तुं शक्नुवन्ति। अयं व्यायामः लचीलतां सुधारयितुम् अग्रभुजस्य मांसपेशीनां तनावं न्यूनीकर्तुं च सहायकः अस्ति । एषः सौम्यः व्यायामः अस्ति यत् आरम्भकाः सहजतया कर्तुं शक्नुवन्ति । तथापि, यथा कस्यापि नूतनव्यायामस्य, चोटं परिहरितुं शनैः आरभ्य क्रमेण तीव्रताम् वर्धयितुं महत्त्वपूर्णम्। व्यायामः सम्यक् क्रियते इति सुनिश्चित्य फिटनेस-व्यावसायिकात् सल्लाहं प्राप्तुं अपि अनुशंसितम् अस्ति ।

የቀሪቶች ክርትናዎች ምንነት व्याघ्रपुच्छ अग्रभुजम्?

  • उपविष्टः व्याघ्पुच्छः अग्रभुजः एकः भिन्नता अस्ति यत्र भवान् उपविष्टः सन् व्यायामं करोति, पादौ वा पृष्ठतः वा किमपि सहायतां समाप्तं कृत्वा अग्रभुजस्य मांसपेशिषु अधिकं ध्यानं ददाति
  • Double Arm Tiger Tail Forearm इति द्वयोः बाहूयोः उपयोगेन एकत्रैव क्रियते, येन भवतः अग्रभुजयोः कार्यस्य तीव्रता वर्धते ।
  • एकबाहुव्याघ्पुच्छा अग्रभुजः एकैकं बाहुं केन्द्रीक्रियते, येन अग्रभुजस्नायुषु रूपेण पृथक्त्वं च अधिकं एकाग्रतां प्राप्तुं शक्यते ।
  • कटिभ्रमणयुक्तः व्याघ्पुच्छः अग्रभुजः गतिस्य शिखरस्थाने एकं मोडं योजयति, अग्रभुजस्य लघुस्नायुषु संलग्नं करोति, कटिबन्धस्य गतिशीलतां च सुधारयति

የቡናማ ተጨባጭ ጨዋታዎች व्याघ्रपुच्छ अग्रभुजम्?

  • "रिवर्स रिस्ट कर्ल्स्" टाइगर टेल् अग्रभुजस्य दिनचर्यायां लाभप्रदं परिवर्तनं भवितुम् अर्हति यतः ते अग्रभुजस्य विस्तारकस्नायुषु कार्यं कुर्वन्ति, येन सम्पूर्णे अग्रभुजक्षेत्रे संतुलितं शक्तिः सहनशक्तिविकासः च सुनिश्चितः भवति
  • "ग्रिप् स्ट्रेंथ एक्सरसाइज" यथा हस्तग्रिपरस्य अथवा तनावकन्दुकस्य उपयोगः, अग्रभुजस्य मांसपेशिनां शक्तिं सहनशक्तिं च वर्धयित्वा टाइगर टेल् अग्रभुजस्य पूरकत्वं अपि कर्तुं शक्नोति, यत् विभिन्नशारीरिकक्रियासु अग्रभुजस्य समग्रप्रदर्शने सुधारं कर्तुं शक्नोति

ለጋብቻ ተምሳሌ መሐጋዎች व्याघ्रपुच्छ अग्रभुजम्

  • बाघ पुच्छ अग्रभुज कसरत
  • शरीरस्य भारः अग्रभुजस्य व्यायामः
  • व्याघ्पुच्छव्यायाम
  • अग्रभुजबलवर्धनव्यायामाः
  • अग्रभुजानां कृते शरीरस्य वजनस्य वर्कआउट्
  • बाघपुच्छ अग्रभुज प्रशिक्षण
  • न उपकरणं अग्रभुजव्यायामम्
  • अग्रभुजानां कृते टाइगर टेल् तकनीक
  • दृढतर अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • अग्रभुजस्य मांसपेशिनां कृते टाइगर टेल् वर्कआउट्