Thumbnail for the video of exercise: निलम्बन विभक्त मक्षिका

निलम्बन विभक्त मक्षिका

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትSuspension: Ang konteksto ay kagamitan sa pagsasanay.
የመጀምሪ ምልከታትDeltoid Anterior, Deltoid Posterior
ሁለተኛ ምልከትDeltoid Lateral, Serratus Anterior, Teres Major, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት निलम्बन विभक्त मक्षिका

सस्पेन्शन स्प्लिट् फ्लाई एकः गतिशीलः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, कोरस्नायुः च लक्ष्यं करोति, पूर्णशरीरस्य व्यायामं प्रदाति । एषः व्यायामः आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तः अस्ति यतः उपयोक्तुः फिटनेस-स्तरस्य अनुसारं परिवर्तनं कर्तुं शक्यते । मांसपेशीबलं सहनशक्तिं च वर्धयितुं, संतुलनं समन्वयं च सुधारयितुम्, उत्तममुद्रां प्रवर्धयितुं च क्षमतायाः कारणात् व्यक्तिः एतत् व्यायामं चयनं कर्तुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ निलम्बन विभक्त मक्षिका

  • एकं पदं अग्रे गत्वा स्वशरीरं तिर्यक् स्थाने अवलम्ब्य पादौ नितम्बविस्तारं पृथक् कृत्वा शरीरं शिरःतः पादौ यावत् ऋजुरेखायां स्थापयन्तु
  • शनैः शनैः बाहून् पार्श्वयोः बहिः उद्घाटयन्तु, कोणयोः किञ्चित् मोचनं कृत्वा, यावत् भवतः हस्ताः स्कन्धैः सह समं न भवन्ति, भवतः शरीरं 'T' आकारं न निर्माति
  • क्षणं विरामं कुरुत, ततः वक्षःस्थलस्य बाहुस्नायुषु च उपयोगेन पुरतः हस्तान् पुनः एकत्र आकर्षयन्तु, आरम्भस्थानं प्रति प्रत्यागच्छन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे व्यायामे नियन्त्रणं स्थिरगतिः च सुनिश्चित्य ।

በትኩርቱ መስራት निलम्बन विभक्त मक्षिका

  • नियन्त्रितगतिः : आन्दोलनस्य माध्यमेन त्वरितगतिम् परिहरन्तु। अपि तु मन्दनियन्त्रितगतिषु ध्यानं दत्तव्यम् । एतेन भवतः मांसपेशिकाः अधिकतया संलग्नाः भविष्यन्ति तथा च चोटस्य जोखिमः न्यूनीकरिष्यते । पुरतः बाहून् एकत्र आकृष्य आरभत, ततः शनैः शनैः पुनः आरम्भस्थाने पतन्तु ।
  • कोर-सङ्गतिः : निलम्बन-विभाजन-मक्षिकातः अधिकतमं लाभं प्राप्तुं भवन्तः स्वस्य कोर-सङ्गतिं कर्तुं प्रवृत्ताः सन्ति । एतेन न केवलं भवतः शरीरस्य स्थिरीकरणे, सम्यक् रूपं च निर्वाहयितुं साहाय्यं भविष्यति, अपितु व्यायामस्य समग्रप्रभावशीलता अपि वर्धिता भविष्यति ।
  • अतिविस्तारं परिहरन्तु : प्रारम्भिकस्थानं प्रति प्रत्यागत्य बाहून् अतिविस्तारयितुं सामान्या त्रुटिः भवति । एतेन तनावः भवितुम् अर्हति

निलम्बन विभक्त मक्षिका ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ निलम्बन विभक्त मक्षिका?

आम्, आरम्भकाः Suspension Split Fly व्यायामं कर्तुं शक्नुवन्ति, परन्तु समुचितरूपं सुनिश्चित्य चोटं निवारयितुं न्यूनतीव्रतायां आरम्भः महत्त्वपूर्णः अस्ति। प्रथमं प्रशिक्षकः अथवा अनुभवी व्यक्तिः व्यायामस्य माध्यमेन तेषां मार्गदर्शनं कर्तुं लाभप्रदं भवितुम् अर्हति यत् ते सम्यक् कुर्वन्ति इति सुनिश्चितं भवति। यथा कस्यापि व्यायामस्य विषये, भवतः शरीरस्य वचनं श्रोतुं महत्त्वपूर्णं भवति, अतिशीघ्रं न धक्कायितुं शक्यते।

የቀሪቶች ክርትናዎች ምንነት निलम्बन विभक्त मक्षिका?

  • Incline Suspension Split Fly इति अन्यः प्रकारः अस्ति, यत्र निलम्बनप्रशिक्षकः उच्चतरबिन्दौ सेट् भवति, येन व्यायामः किञ्चित् सुलभः भवति तथा च गतिस्य अधिका परिधिः भवति
  • Decline Suspension Split Fly इति अधिकं चुनौतीपूर्णं संस्करणम् अस्ति, यत्र निलम्बनप्रशिक्षकः अधः सेट् भवति, येन भवतः उपरितनशरीरे वर्कआउट् इत्यस्य तीव्रता वर्धते
  • Suspension Split Fly with a Twist व्यायामे घूर्णनगतिम् अयच्छति, यत् भवतः तिर्यक् तथा कोर मांसपेशीं अधिकं तीव्ररूपेण संलग्नं करोति।
  • Alternating Suspension Split Fly इत्यस्मिन् प्रत्येकस्य बाहुस्य मध्ये गतिं क्रमेण भवति, यत् समन्वयं संतुलनं च सुधारयितुं साहाय्यं कर्तुं शक्नोति तथापि महान् उपरितनशरीरस्य व्यायामं प्रदातुं शक्नोति।

የቡናማ ተጨባጭ ጨዋታዎች निलम्बन विभक्त मक्षिका?

  • डम्बल बेन्च प्रेसः : अयं अभ्यासः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च इत्येतयोः विषये अपि केन्द्रितः अस्ति, यत् Suspension Split Fly इत्यस्य सदृशम् अस्ति । भारस्य उपयोगेन प्रतिरोधः, बलं च वर्धयितुं शक्यते, यत् निलम्बनप्रशिक्षणे प्रयुक्तस्य शरीरस्य भारप्रतिरोधस्य पूरकं भवति ।
  • उल्टा पङ्क्तिः : उल्टा पङ्क्तिः विपक्षीयमांसपेशीसमूहान् निलम्बनविभक्तमक्षिकां प्रति लक्ष्यं करोति, पृष्ठं द्विचक्रिका च कार्यं करोति । एतेन सन्तुलितं ऊर्ध्वशरीरस्य व्यायामं निर्मातुं साहाय्यं भवति, मांसपेशीनां असन्तुलनं निवारयति यत् चोटं जनयितुं शक्नोति ।

ለጋብቻ ተምሳሌ መሐጋዎች निलम्बन विभक्त मक्षिका

  • निलम्बन विभाजन मक्खी कसरत
  • निलम्बनेन सह स्कन्धं सुदृढीकरणव्यायामाः
  • स्कन्धानां कृते निलम्बनप्रशिक्षणम्
  • निलम्बन विभाजन मक्षिका दिनचर्या
  • निलम्बनेन सह Split Fly व्यायामः
  • स्कन्धकेन्द्रितनिलम्बनव्यायाम
  • निलम्बनं विभक्तं स्कन्धस्य बलार्थं मक्षिका
  • स्कन्धानां कृते निलम्बनप्रशिक्षणविधयः
  • निलम्बनेन सह उन्नतस्कन्धव्यायाम
  • निलम्बन विभाजन मक्षिका स्कन्ध कसरत