Thumbnail for the video of exercise: निलम्बन स्वसहायक छाती डुबकी

निलम्बन स्वसहायक छाती डुबकी

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትSuspension: Ang konteksto ay kagamitan sa pagsasanay.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት निलम्बन स्वसहायक छाती डुबकी

निलम्बन स्वसहायतायुक्तः वक्षः डुबकी एकः शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, त्रिकोष्ठं, स्कन्धं च लक्ष्यं करोति, यत् शरीरस्य उपरितनशक्तिः, मांसपेशीपरिभाषा च उन्नतस्य लाभं प्रदाति इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति, यत्र स्वसहाय्येन कठिनतायाः अनुकूलनीयस्तरः प्राप्यते । ऊर्ध्वशरीरस्य बलं वर्धयितुं, शरीरस्य स्थिरतां वर्धयितुं, वक्षःस्थलस्य बाहुस्नायुस्वरं च सुनिर्दिष्टं प्राप्तुं च अस्मिन् व्यायामे प्रवृत्तः भवितुम् इच्छति

አስተያየት ወይም: በተጨነው እርምጃ निलम्बन स्वसहायक छाती डुबकी

  • पट्टिकानां मध्ये स्थित्वा हस्तपरिग्रहेण हस्तकं गृहीत्वा बाहून् ऋजुं कृत्वा भूमौ शरीरं उत्थापयन्तु ।
  • कोणं यावत् ९० डिग्री कोणं न भवति तावत् नमयित्वा शरीरं अधः स्थापयन्तु, शरीरं ऊर्ध्वं स्कन्धान् च अधः स्थापयन्तु ।
  • बाहून् ऋजुं कृत्वा, वक्षःस्थलस्य, त्रिकोणस्नायुषु च शरीरस्य भारं उत्थापयितुं पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • शरीरस्य भारं उत्थापयितुं सहायतार्थं सम्पूर्णे व्यायामे पादौ भूमौ स्थापयन्तु, निलम्बनबिन्दुतः समीपं वा दूरं वा पादं कृत्वा कठिनतां समायोजयन्तु

በትኩርቱ መስራት निलम्बन स्वसहायक छाती डुबकी

  • **Engage Your Core**: एकः सामान्यः त्रुटिः केवलं उपरितनशरीरे एव ध्यानं दत्तुं, कोरस्य उपेक्षां कृत्वा। सम्पूर्णे व्यायामे स्वस्य कोरस्य संलग्नता न केवलं समुचितरूपं निर्वाहयितुं साहाय्यं करोति अपितु समग्रबलं स्थिरतां च वर्धयति।
  • **नियन्त्रित-गतिः**: शीघ्रं अधः पतनं वा स्वयमेव उपरि धक्कायितुं गति-प्रयोगं वा परिहरन्तु। अनेन स्कन्धस्य, कोणस्य च तनावः भवितुम् अर्हति । अपि तु मन्दं नियन्त्रितरूपेण शरीरं अधः कृत्वा उत्थापयन्तु । एतेन भवन्तः व्यायामं कर्तुं स्वस्नायुषु उपयोगं कुर्वन्ति, न तु गतिः इति सुनिश्चितं भवति ।
  • **स्कन्धान् अधः स्थापयन्तु**: अन्यत् सामान्यं त्रुटिः व्यायामस्य समये स्कन्धान् संकुचयितुं भवति। एतेन स्कन्धस्य तनावः भवति, व्यायामस्य प्रभावः न्यूनः भवति । सम्पूर्णे गतिषु स्कन्धान् अधः पृष्ठतः च स्थापयन्तु।

निलम्बन स्वसहायक छाती डुबकी ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ निलम्बन स्वसहायक छाती डुबकी?

आम्, आरम्भकाः Suspension Self-Assisted Chest Dip व्यायामं कर्तुं शक्नुवन्ति। तथापि एतत् महत्त्वपूर्णं यत् अस्मिन् व्यायामे शरीरस्य उपरितनशक्तिः निश्चितस्तरस्य आवश्यकता भवति । यदि भवान् अधुना एव आरभते तर्हि व्यायामं परिवर्तयितुं वा सहायतायाः उपयोगं कर्तुं वा प्रवृत्तः भवेत् । चोटं निवारयितुं सम्यक् रूपस्य उपयोगः अपि महत्त्वपूर्णः अस्ति। यदि भवान् अनिश्चितः अस्ति यत् एतत् व्यायामं कथं कर्तव्यम् इति तर्हि व्यक्तिगतप्रशिक्षकेन वा फिटनेसव्यावसायिकेन सह कार्यं कर्तुं लाभप्रदं भवितुम् अर्हति यः भवतः मार्गदर्शनं कर्तुं शक्नोति।

የቀሪቶች ክርትናዎች ምንነት निलम्बन स्वसहायक छाती डुबकी?

  • भारित निलम्बन वक्षः डुबकी : अस्मिन् संस्करणे व्यायामं कुर्वन् भारित बनियान वा मेखला वा धारयितुं प्रतिरोधं वर्धयति तथा च व्यायामं अधिकं चुनौतीपूर्णं भवति।
  • एकबाहुनिलम्बनवक्षः डुबकी : अस्मिन् भिन्नतायां एकैकस्य बाहुस्य उपयोगेन व्यायामः भवति, यत् तीव्रताम् वर्धयितुं वक्षःस्थलस्य प्रत्येकं पार्श्वे व्यक्तिगतरूपेण ध्यानं दातुं च सहायकं भवति
  • निलम्बन वक्षः डुबकी पाद-उत्थापनेन सह : अस्मिन् भिन्नतायां भवन्तः डुबकीं कुर्वन् स्वस्य पादौ उत्थापयन्ति, यत् भवतः कोरस्य निम्नशरीरस्य च अतिरिक्तं चुनौतीं योजयति
  • Suspension Chest Dip with Twist: अस्मिन् संस्करणे भवन्तः डुबकी मारयन्ते सति स्वशरीरं एकपार्श्वे मोड़यितुं प्रवृत्ताः सन्ति, स्वस्य तिर्यक् लक्ष्यं कृत्वा व्यायामे एकं घूर्णनतत्त्वं योजयितुं शक्नुवन्ति।

የቡናማ ተጨባጭ ጨዋታዎች निलम्बन स्वसहायक छाती डुबकी?

  • त्रिसेप् डिप्स् : ट्राइसेप् डिप्स् मुख्यतया त्रिसेप्स् इत्यत्र केन्द्रीभवन्ति, ये निलम्बनस्य स्वसहायकचेस्ट् डिप्स् इत्यस्य समये कार्यं कुर्वन्तः गौणः मांसपेशीसमूहः अस्ति, अतः ते अस्य मांसपेशीसमूहस्य अधिकं सुदृढीकरणं, टोनिङ्गं च कृत्वा व्यायामस्य पूरकं भवन्ति
  • इन्क्लाइन् बेन्च प्रेसः इन्क्लाइन् बेन्च प्रेसः वक्षःस्थलस्य उपरितनं स्कन्धं च लक्ष्यं करोति, ये निलम्बनस्वसहाय्यवक्षः डुबकीयाः समये अपि नियोजिताः भवन्ति, येन एतेषु क्षेत्रेषु शक्तिं सहनशक्तिं च निर्मातुं महान् पूरकव्यायामः भवति

ለጋብቻ ተምሳሌ መሐጋዎች निलम्बन स्वसहायक छाती डुबकी

  • निलंबन छाती डुबकी कसरत
  • स्वसहायतः वक्षःस्थल डुबकी व्यायाम
  • वक्षःस्थलस्य कृते निलम्बनप्रशिक्षणम्
  • लम्बनेन सह वक्षःस्थलस्य दृढीकरणं
  • वक्षःस्थलस्य मांसपेशिनां कृते निलम्बनम् डुबकी
  • स्वसहायक निलम्बन छाती कसरत
  • Suspension bands इत्यस्य उपयोगेन Chest Dip इति
  • वक्षःस्थलस्य कृते निलम्बनप्रशिक्षणव्यायामाः
  • स्वसहायतायुक्तं वक्षःस्थलं निलम्बनसहितम्
  • निलम्बन छाती डुबकी फिटनेस दिनचर्या