Thumbnail for the video of exercise: निलम्बन छाती डुबकी

निलम्बन छाती डुबकी

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትSuspension: Ang konteksto ay kagamitan sa pagsasanay.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት निलम्बन छाती डुबकी

निलम्बन छाती डुबकी एकः प्रभावी शरीरभारव्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, त्रिकोष्ठं, स्कन्धं च लक्ष्यं करोति, यत् शरीरस्य उपरितनशक्तिं मांसपेशीपरिभाषां च निर्मातुं उत्तमं मार्गं प्रदाति अयं व्यायामः आवश्यकस्य संतुलनस्य, कोरबलस्य च कारणेन मध्यवर्ती अथवा उन्नतसुष्ठुतास्तरस्य व्यक्तिनां कृते उपयुक्तः अस्ति । जनाः कार्यात्मकशक्तिं सुधारयितुम्, मांसपेशीनां स्वरं वर्धयितुं, उत्तममुद्रां प्रवर्धयितुं च लाभाय निलम्बनवक्षः डुबकीं स्वस्य व्यायामदिनचर्यायां समावेशयितुं चयनं कर्तुं शक्नुवन्ति।

አስተያየት ወይም: በተጨነው እርምጃ निलम्बन छाती डुबकी

  • शनैः शनैः कोणं यावत् ९० डिग्री कोणे न भवति तावत् मोचयित्वा शरीरं न्यूनीकरोतु, कोणौ शरीरस्य समीपे एव स्थापयित्वा वक्षःस्थलस्य मांसपेशिकाः नियोजिताः इति सुनिश्चितं कुर्वन्तु
  • गतिस्य अधमस्थाने स्कन्धाः हस्तयोः साक्षात् उपरि, शरीरं च हस्तस्य ऊर्ध्वतायाः अधः एव भवेत्
  • बाहून् प्रसारयित्वा शरीरं पुनः उपरि धक्कायन्तु, शरीरं पुनः आरम्भस्थानं प्रति उत्थापयन्तु ।
  • एतानि पदानि इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे उत्तमं रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት निलम्बन छाती डुबकी

  • **नियन्त्रित आन्दोलनम्**: आन्दोलनस्य त्वरिततां परिहरन्तु। मन्दं मन्दं नियन्त्रितरूपेण यावत् स्कन्धाः कोणयोः किञ्चित् अधः न भवन्ति तावत् अधः स्थापयन्तु । ततः, आरम्भस्थानं यावत् पुनः उपरि धक्कायन्तु । व्यायामस्य त्वरितरूपेण तनावः, चोटः च भवितुम् अर्हति ।
  • **Depth of Dip**: यद्यपि वक्षःस्थले उत्तमं खिञ्चनं प्राप्तुं महत्त्वपूर्णं भवति तथापि अत्यधिकं न्यूनं गत्वा स्कन्धेषु अत्यधिकं तनावः भवितुम् अर्हति। यत्र भवतः कोणाः प्रायः ९० डिग्री भवन्ति तत्र गभीरताम् लक्ष्यं कुर्वन्तु ।
  • **कोहनीषु तालान् न कुर्वन्तु**: आन्दोलनस्य शीर्षे, सुनिश्चितं कुर्वन्तु यत् भवान् स्वस्य कोहनीषु तालान् बहिः न करोति। तेषु सर्वदा किञ्चित् वक्रतां स्थापयित्वा भवतः वक्षःस्थले तनावः भवति तथा च...

निलम्बन छाती डुबकी ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ निलम्बन छाती डुबकी?

आम्, आरम्भकाः अवश्यमेव Suspension Chest Dip व्यायामस्य प्रयासं कर्तुं शक्नुवन्ति। परन्तु एतत् ज्ञातव्यं यत् अस्मिन् व्यायामे उपरितनशरीरस्य बलस्य, नियन्त्रणस्य च उत्तममात्रायां आवश्यकता भवति । अतः आरम्भकाः स्वशक्तिं निर्मातुं लघुव्यायामैः आरभणीयाः, ततः पूर्वं Suspension Chest Dip इत्यादिषु अधिक उन्नतव्यायामेषु गन्तुं शक्नुवन्ति । सम्यक् रूपं सुनिश्चित्य चोटं निवारयितुं प्रशिक्षकः अनुभवी वा भवन्तं प्रक्रियायाः मार्गदर्शनं कर्तुं सर्वदा अनुशंसितम्।

የቀሪቶች ክርትናዎች ምንነት निलम्बन छाती डुबकी?

  • निलम्बन-वलय-डुबकी : समानान्तर-शलाकानां स्थाने जिम्नास्टिक-वलयस्य उपयोगेन एतत् भिन्नता अस्थिरतां वर्धयति, येन व्यायामः अधिकं चुनौतीपूर्णः भवति तथा च अधिक-स्थिरीकरण-मांसपेशीः आकर्षकाः भवन्ति
  • भारितनिलम्बन-डुबकी : भारित-बनियानेन वा डुबकी-मेखलेन वा स्वशरीरे वजनं योजयित्वा मानक-वक्षःस्थल-डुबकी-तीव्रता वर्धयितुं शक्यते, येन मांसपेशीनां वृद्धिः, शक्तिः च वर्धते
  • एकपदनिलम्बन डुबकी : डुबकीकाले एकं पादं भूमौ उत्थापनं अतिरिक्तं संतुलनचुनौत्यं योजयति तथा च भवतः कोरमांसपेशीं अधिकं तीव्ररूपेण लक्ष्यं करोति।
  • विस्तृतपरिग्रहनिलम्बन डुबकी : शलाकासु हस्तौ विस्तृततया पृथक् कृत्वा डुबकीकाले वक्षःस्थलस्य मांसपेशिषु बलं वर्धयितुं शक्नुवन्ति।

የቡናማ ተጨባጭ ጨዋታዎች निलम्बन छाती डुबकी?

  • बेन्च प्रेसः अन्यः प्रभावी व्यायामः अस्ति यः निलम्बनवक्षः डुबकीयाः पूरकः अस्ति यतः सः मुख्यतया वक्षःस्थलस्य मांसपेशिनां त्रिकोणानां च लक्ष्यं करोति, डुबकीसदृशं, परन्तु स्कन्धान् अपि संलग्नं करोति, येन अधिकव्यापकं उपरितनशरीरस्य व्यायामः भवति
  • क्लोज-ग्रिप् बेन्च प्रेसः एकः उत्तमः पूरकः व्यायामः अस्ति यतः सः त्रिकोष्ठं लक्ष्यं करोति, यथा सस्पेन्शन चेस्ट डिप्, परन्तु एतत् वक्षःस्थलं स्कन्धं च कार्यं करोति, एकं भिन्नतां प्रदाति यत् वर्कआउट् पठारं निवारयितुं मांसपेशीनां वृद्धिं च प्रवर्धयितुं साहाय्यं कर्तुं शक्नोति।

ለጋብቻ ተምሳሌ መሐጋዎች निलम्बन छाती डुबकी

  • निलंबन छाती डुबकी कसरत
  • निलम्बनपट्टिकाभिः सह वक्षःस्थलं डुबकी
  • वक्षःस्थलस्य कृते निलम्बनप्रशिक्षणम्
  • वक्षःस्थल सुदृढीकरण निलम्बन डुबकी
  • निलम्बन वक्षः डुबकी व्यायाम
  • फिटनेस निलंबन छाती डुबकी
  • निलम्बन प्रशिक्षक वक्षः कसरत
  • छाती डुबकी निलंबन प्रशिक्षण
  • निलंबन छाती डुबकी तकनीक
  • शरीरस्य भारस्य वक्षःस्थलस्य डुबकी सह Suspension.