Thumbnail for the video of exercise: निलम्बित उदर पतन

निलम्बित उदर पतन

የጨዋታ መረጃ

ስተቃይናKintura
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትRectus Abdominis
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Obliques, Pectoralis Major Clavicular Head, Serratus Anterior
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት निलम्बित उदर पतन

निलम्बितः उदरस्य पतनम् एकः चुनौतीपूर्णः अभ्यासः अस्ति यः कोरस्य सुदृढीकरणं, संतुलनं सुधारयितुम्, समग्रशरीरस्य स्थिरतां वर्धयितुं च केन्द्रितः अस्ति मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते आदर्शः अस्ति ये स्वस्य उदरस्य व्यायामं तीव्रं कर्तुं इच्छन्ति । जनाः एतत् व्यायामं कर्तुम् इच्छिष्यन्ति यतोहि एषः न केवलं एकत्रैव बहुविधस्नायुसमूहान् लक्ष्यं करोति अपितु मुद्रासुधारं कर्तुं पृष्ठवेदनायाः जोखिमं न्यूनीकर्तुं च साहाय्यं करोति

አስተያየት ወይም: በተጨነው እርምጃ निलम्बित उदर पतन

  • पट्टिकासु तनावं जनयितुं कतिपयानि पदानि अग्रे गत्वा, शिरःतः पार्ष्णिपर्यन्तं शरीरं ऋजुरेखायां स्थापयित्वा स्कन्धविस्तारपर्यन्तं पादौ स्थापयन्तु
  • शनैः शनैः अग्रे अवलम्ब्य, शरीरं ऋजुं कृत्वा बाहून् शिरः उपरि उत्तिष्ठन्तु, यावत् भवन्तः हस्तस्थायिरूपेण न भवन्ति ।
  • बाहून् विस्तारितान् शरीरं च कठोरं कृत्वा स्वस्य पुनः आरम्भस्थानं प्रति आकर्षयितुं स्वस्य एब्स् इत्यस्य उपयोगं कुर्वन्तु ।
  • प्रत्येकं गतिं सम्यक् रूपं नियन्त्रणं च सुनिश्चित्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते अभ्यासं पुनः कुर्वन्तु ।

በትኩርቱ መስራት निलम्बित उदर पतन

  • **नियन्त्रितगति**: निलम्बितपेटस्य पतनं प्रभावीरूपेण कर्तुं कुञ्जी भवतः गतिविधिं नियन्त्रयितुं भवति। व्यायामस्य माध्यमेन त्वरितम् अथवा आगत्य आगत्य डुलने गतिस्य उपयोगं परिहरन्तु। अपि तु शनैः शनैः अग्रे बाहून् प्रसारयन्तु, शरीरं भूमौ पतितुं शक्नुवन्ति, ततः स्वस्य कूर्चानां उपयोगेन पुनः उपरि आकर्षयन्तु ।
  • **भवतः कोरं संलग्नं कुरुत**: व्यायामात् अधिकतमं लाभं प्राप्तुं भवन्तः सम्पूर्णे आन्दोलने स्वस्य कोरं संलग्नं कुर्वन्तु। अस्य अर्थः अस्ति यत् भवतः उदरस्य बटनं भवतः मेरुदण्डं प्रति आकृष्य भवतः पार्श्विकाः संकुचिताः भवन्ति । एतेन न केवलं व्यायामं सम्यक् कर्तुं साहाय्यं भविष्यति अपितु भवतः एब्स् तथा...

निलम्बित उदर पतन ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ निलम्बित उदर पतन?

आम्, आरम्भकाः Suspended Abdominal Fallout व्यायामं कर्तुं शक्नुवन्ति, परन्तु एतत् अत्यन्तं चुनौतीपूर्णं भवितुम् अर्हति यतः अस्य कृते कोर-बलस्य स्थिरतायाः च उत्तम-मात्रायां आवश्यकता भवति । चोटं परिहरितुं मन्दं आरभ्य सम्यक् रूपं निर्वाहयितुं महत्त्वपूर्णम्। यदि अतीव कठिनं भवति तर्हि सरलतराः कोरव्यायामाः सन्ति येषां उपयोगेन Suspended Abdominal Fallout इत्यस्य प्रयासात् पूर्वं शक्तिनिर्माणं कर्तुं शक्यते । यथासर्वदा, व्यायामाः सम्यक् क्रियन्ते इति सुनिश्चित्य फिटनेस-व्यावसायिकात् सल्लाहं प्राप्तुं अनुशंसितम् अस्ति ।

የቀሪቶች ክርትናዎች ምንነት निलम्बित उदर पतन?

  • एकबाहुनिलम्बितोदरस्य पतनम् : अस्मिन् भिन्नतायां भवन्तः एकैकेन बाहुना व्यायामं कर्तुं प्रवृत्ताः सन्ति, कठिनतां वर्धयित्वा स्वस्य कोरं अधिकं तीव्ररूपेण संलग्नं कुर्वन्ति।
  • The Kneeling Suspended Abdominal Fallout: एतत् भिन्नता जानुभ्यां स्थापनस्थानात् क्रियते, येन आरम्भकानां कृते इदं किञ्चित् सुलभं अधिकं सुलभं च भवति
  • The Suspended Abdominal Fallout with Twist: अस्मिन् भिन्नतायां, भवन्तः fallout आन्दोलनस्य अन्ते एकं twist योजयन्ति, यत् अधिकव्यापकस्य उदरस्य वर्कआउट् कृते तिर्यक् मांसपेशिनां संलग्नं करोति।
  • निलम्बितपाइक-उदरस्य पतनम् : अस्मिन् उन्नत-विविधतायां पतनस्य अन्ते पाईक-गतिः भवति, येन भवतः कोर-शक्तिं स्थिरतां च अधिकं चुनौतीं ददाति

የቡናማ ተጨባጭ ጨዋታዎች निलम्बित उदर पतन?

  • रूसी ट्विस्ट्स् : एषः व्यायामः तिर्यक् मांसपेशिनां लक्ष्यं कृत्वा निलम्बित-उदर-पतनस्य पूरकं भवति, यत् पतन-व्यायामेन सह संयोजितं चेत् व्यापकं उदर-व्यायामं प्रदाति, यत् मुख्यतया गुदा-उदरं लक्ष्यं करोति
  • लटकन-पद-उत्थापनम् : एषः व्यायामः निलम्बित-उदर-पतनस्य पूरकः अस्ति यतः अस्मिन् निलम्बन-तत्त्वम् अपि अन्तर्भवति, तथा च एतत् निम्न-अब्स्-नितम्ब-फ्लेक्सर्-इत्येतयोः निर्माणे सहायकं भवति, ये फॉलआउट-व्यायामस्य कृते आवश्यकस्य समुचित-निष्पादनस्य, शक्तिस्य च कृते महत्त्वपूर्णाः सन्ति

ለጋብቻ ተምሳሌ መሐጋዎች निलम्बित उदर पतन

  • शरीरस्य भारस्य कटिव्यायामम्
  • निलम्बित उदर Fallout पाठ्यक्रम
  • Suspended Abdominal Fallout कथं करणीयम्
  • कटिस्य कृते शरीरस्य भारस्य व्यायामः
  • उदर Fallout व्यायाम मार्गदर्शक
  • कटिस्य कृते निलम्बनप्रशिक्षणम्
  • शरीरस्य भारस्य उदरस्य व्यायामः
  • कटि लक्ष्यीकरण वर्कआउट
  • निलम्बित उदर Fallout तकनीक
  • कृशकटिस्य कृते शरीरस्य भारस्य व्यायामः।