Thumbnail for the video of exercise: वर्तनी कास्टर

वर्तनी कास्टर

የጨዋታ መረጃ

ስተቃይናKintura
ንብረትPang-angko
የመጀምሪ ምልከታትObliques, Rectus Abdominis
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Pectoralis Major Clavicular Head, Teres Major
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት वर्तनी कास्टर

स्पेल कास्टर एकः आकर्षकः अभ्यासः अस्ति यस्य उद्देश्यं भवतः संज्ञानात्मककौशलं सुधारयितुम् अस्ति तथा च भवतः स्मृतिवर्धनम् अस्ति। एषः व्यायामः सर्वेषां युगस्य व्यक्तिनां कृते आदर्शः अस्ति ये स्वस्य मानसिकचपलतां, एकाग्रतां, स्मरणक्षमतां च वर्धयितुम् इच्छन्ति । जनाः एतत् व्यायामं कर्तुम् इच्छन्ति यतः एतत् न केवलं मस्तिष्कशक्तिं वर्धयति, अपितु तेषां दैनन्दिनकार्यक्रमे मज्जनस्य, आव्हानस्य च तत्त्वं योजयति, येन शिक्षणं आनन्ददायकं प्रक्रिया भवति।

አስተያየት ወይም: በተጨነው እርምጃ वर्तनी कास्टर

  • अधोमुखं कृत्वा बाहून् वक्षःस्थलस्तरं पुरतः ऋजुं प्रसारयन्तु ।
  • भारं दक्षिणपार्श्वे व्यापकचापे डुलन्तु, तथैव कूर्दनं विवर्तयन्तु, ततः पुनः केन्द्रं प्रति डुलन्तु ।
  • वामभागे समानं गतिं पुनः कुर्वन्तु, सुनिश्चित्य यत् भवन्तः सम्पूर्णे गतिषु स्वस्य कोरस्नायुषु संलग्नाः सन्ति।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पार्श्वयोः क्रमेण निरन्तरं भवन्तु, नियन्त्रितं स्थिरं च गतिं धारयन्तु ।

በትኩርቱ መስራት वर्तनी कास्टर

  • सम्यक् रूपम् : एकः सामान्यः त्रुटिः जनाः कुर्वन्ति यत् सम्यक् रूपं न निर्वाहयन्ति। Spell Caster इत्यस्य प्रदर्शने पादौ स्कन्धविस्तारं पृथक् कुर्वन्तु, जानुनि किञ्चित् नतम्, कोरं च नियोजितं कुर्वन्तु । भारं धारयन् पुरतः बाहू पूर्णतया प्रसारिताः भवेयुः । यथा यथा त्वं शरीरं विवर्तयसि तथा तथा शिरः स्कन्धौ च कूर्चा सह परिभ्रमति, पादौ स्थिरौ तिष्ठेत् । अशुद्धरूपस्य कारणेन चोटः, न्यूनप्रभावी वर्कआउट् च भवितुम् अर्हति ।
  • समुचितभारस्य प्रयोगः : अतिभारयुक्तस्य भारस्य उपयोगः सामान्यः त्रुटिः भवति । एतेन तनावः, सम्भाव्यः चोटः च भवितुम् अर्हति । लघुतरभारेन आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः बलं वर्धते। भारः

वर्तनी कास्टर ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ वर्तनी कास्टर?

आम्, आरम्भकाः अवश्यमेव Spell Caster व्यायामं कर्तुं शक्नुवन्ति। तथापि, यावत् भवन्तः रूपं सम्यक् न प्राप्नुवन्ति तावत् लघुभारैः अथवा सर्वथा न भारैः अपि आरभ्यतुं महत्त्वपूर्णम्। Spell Caster व्यायामः भवतः स्कन्धयोः, द्विचक्रिकयोः, कोरस्य च कार्यं कर्तुं महान् उपायः अस्ति । कस्यापि व्यायामस्य आरम्भात् पूर्वं उष्णतां प्राप्तुं पश्चात् शीतलं कर्तुं च सर्वदा स्मर्यताम्। यदि भवन्तः किमपि वेदनाम् अथवा असुविधां अनुभवन्ति तर्हि तत्क्षणमेव व्यायामं त्यक्त्वा फिटनेस-व्यावसायिकेन वा वैद्येन वा परामर्शं कुर्वन्तु ।

የቀሪቶች ክርትናዎች ምንነት वर्तनी कास्टर?

  • एन्चान्ट्मेण्ट् आर्टिसन् इति स्पेल कास्टरस्य अन्यत् संस्करणम् अस्ति, यत् जादुईगुणैः वस्तुषु ओतप्रोतीकरणे अधिकं केन्द्रितः अस्ति ।
  • वर्तनीकारस्य एकः प्रकारः गुप्तविद्वानः प्राचीनस्य, शक्तिशालिनः वर्तनीनां अध्ययनाय, अवगमनाय च स्वसमयं समर्पयति ।
  • एलिमेण्टल् मेजः एकः प्रकारः स्पेल कास्टरः अस्ति यः प्रकृतेः अग्निः, जलं, पृथिवी, वायुः इत्यादीनां बलानाम् आज्ञां ददाति ।
  • रहस्यवादी द्रष्टा स्पेल कास्टरस्य एकं अद्वितीयं रूपम् अस्ति, यत् तेषां जादूद्वारा भविष्यं दृष्ट्वा भाग्यस्य हेरफेरः करोति ।

የቡናማ ተጨባጭ ጨዋታዎች वर्तनी कास्टर?

  • "पिलेट्स्" अन्यः अभ्यासः अस्ति यः स्पेल कास्टरस्य पूरकः अस्ति यतः सः कोर-शक्तिः स्थिरता च केन्द्रीक्रियते, यत् स्पेल-कास्टर-व्यायामस्य समये समुचित-मुद्रां नियन्त्रणं च निर्वाहयितुम् अत्यावश्यकम् अस्ति
  • जॉगिंग् अथवा सायकिलिंग् इत्यादीनि "एरोबिकव्यायामानि" हृदयस्य सहनशक्तिं सुधारयित्वा स्पेल कास्टरस्य पूरकं भवितुम् अर्हन्ति, येन थकावटं विना दीर्घतरं अधिकतीव्रं च स्पेल कास्टरसत्रं भवति

ለጋብቻ ተምሳሌ መሐጋዎች वर्तनी कास्टर

  • डम्बल स्पेल कास्टर व्यायाम
  • डम्बलेन सह कटिं लक्ष्यं कृत्वा वर्कआउट्
  • कटि स्लिमिंग् कृते Spell Caster
  • कटिनिवृत्त्यर्थं डम्बलव्यायामः
  • वर्तनी कास्टर कसरत दिनचर्या
  • डम्बल कमर कसरत
  • स्पेल कास्टर व्यायामेन सह कमरस्य टोनिंग्
  • कटिस्य कृते Spell Caster डम्बल व्यायामः
  • डम्बल इत्यनेन कटि आकारस्य व्यायामः
  • वर्तनी कास्टर कमर छंटनी कसरत