Thumbnail for the video of exercise: स्मिथ स्कन्ध प्रेस

स्मिथ स्कन्ध प्रेस

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትMašin ng Smith
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት स्मिथ स्कन्ध प्रेस

स्मिथ-स्कन्ध-प्रेस् एकः शक्ति-प्रशिक्षण-व्यायामः अस्ति यः मुख्यतया डेल्टोइड्, ट्राइसेप्स्, पृष्ठस्य उपरितन-स्नायुषु च लक्ष्यं करोति, समग्रतया स्कन्धस्य शक्तिं स्थिरतां च उन्नतं प्रदाति एषः व्यायामः आरम्भिकानां उन्नतानां च उत्थापकानां कृते आदर्शः अस्ति, यतः स्मिथ-यन्त्रं प्रेस-कार्यं कर्तुं मार्गदर्शितं सुरक्षितं च मार्गं प्रदाति । व्यक्तिः शरीरस्य उपरितनशक्तिं वर्धयितुं, मांसपेशीपरिभाषासुधारं कर्तुं, अन्येषु उत्थापनेषु दैनन्दिनक्रियासु च उत्तमप्रदर्शनस्य समर्थनार्थं च एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छिष्यन्ति

አስተያየት ወይም: በተጨነው እርምጃ स्मिथ स्कन्ध प्रेस

  • स्कन्धविस्तारात् किञ्चित् विस्तृतं हस्तं कृत्वा, हस्ततलं अग्रेमुखं कृत्वा, ऊर्ध्वं धक्कायन् रेकतः निष्कासयन्तु
  • शनैः शनैः नियन्त्रितरूपेण च स्कन्धपर्यन्तं दण्डं न्यूनीकरोतु, येन भवतः कोणाः ९०-अङ्क-कोणे नमन्ति इति सुनिश्चितं कुर्वन्तु ।
  • यावत् बाहूः पूर्णतया विस्तारिताः न भवन्ति तावत् यावत् बारं ऊर्ध्वं धक्कायन्तु, परन्तु स्कन्धस्नायुषु तनावः स्थापयितुं कोणयोः कुण्डलीकरणं परिहरन्तु ।
  • शनैः शनैः पुनः आरम्भस्थानं प्रति पट्टिकां न्यूनीकरोतु, इष्टमात्रायां पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः पुनः कुर्वन्तु ।

በትኩርቱ መስራት स्मिथ स्कन्ध प्रेस

  • **समीचीनपरिग्रह**: स्कन्धविस्तारात् किञ्चित् विस्तृतं बारं पकडतु। तव तालुकाः अग्रेमुखाः भवेयुः। अत्यन्तं कठिनतया वा शिथिलतया वा दण्डस्य ग्रहणं परिहरन्तु, यतः एतेन कटिबन्धस्य तनावः अथवा दण्डस्य नियन्त्रणस्य हानिः भवितुम् अर्हति ।
  • **नियन्त्रितगतिः**: यदा भवन्तः उत्थापयितुं सज्जाः भवन्ति तदा यावत् बाहू पूर्णतया विस्तारिताः न भवन्ति तावत् यावत् बारं उपरि धक्कायन्तु, परन्तु कोहनीषु तालान् न स्थापयन्तु। ततः, दण्डं शनैः शनैः न्यूनीकरोतु तथा च नियन्त्रितम् यावत् पुनः स्कन्धस्तरं न भवति। एकः सामान्यः त्रुटिः अस्ति यत् शलाका शीघ्रं पतति, यत् मांसपेशीविकासाय खतरनाकं न्यूनप्रभावी च भवितुम् अर्हति ।
  • ** २.

स्मिथ स्कन्ध प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ स्मिथ स्कन्ध प्रेस?

आम्, आरम्भकाः स्मिथ-स्कन्ध-प्रेस्-व्यायामं कर्तुं शक्नुवन्ति । इदं वस्तुतः आरम्भकानां कृते महान् व्यायामः अस्ति यतोहि स्मिथ-यन्त्रं स्थिरतायाः सहायं करोति तथा च भवन्तं भारस्य संतुलनं विना गति-मांसपेशी-समूहे ध्यानं दातुं शक्नोति तथापि लघुभारेन आरभ्य चोटं परिहरितुं भवतः समीचीनं रूपं भवति इति सुनिश्चितं कर्तुं महत्त्वपूर्णम्। प्रथमेषु कतिपयेषु वारेषु व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशालायाः मार्गदर्शनं कृत्वा अपि लाभप्रदं भवितुम् अर्हति ।

የቀሪቶች ክርትናዎች ምንነት स्मिथ स्कन्ध प्रेस?

  • उपविष्टः स्मिथयन्त्रः स्कन्धनिपीडकः : अस्मिन् भिन्नतायां भवन्तः उपविष्टाः एव व्यायामं कुर्वन्ति, येन भवन्तः स्वस्य स्कन्धस्य मांसपेशिषु अधिकं ध्यानं दातुं शक्नुवन्ति ।
  • गले स्मिथ मशीनस्य पृष्ठतः स्कन्धप्रेसः : अस्मिन् भिन्नतायां भवतः कण्ठस्य पृष्ठतः पट्टिकां न्यूनीकर्तुं भवति, यत् भवतः स्कन्धस्य मांसपेशिनां विभिन्नक्षेत्राणि लक्ष्यं कर्तुं साहाय्यं कर्तुं शक्नोति।
  • एकबाहुस्मिथयन्त्रं स्कन्धप्रेसः : अस्मिन् भिन्नतायां एकस्मिन् समये केवलं एकस्य बाहुस्य उपयोगः भवति, येन भवान् प्रत्येकं स्कन्धे स्वतन्त्रतया ध्यानं दातुं शक्नोति ।
  • Incline Smith Machine Shoulder Press: एतत् परिवर्तनं झुकावपीठिकायां क्रियते, स्कन्धस्य मांसपेशिनां उपरितनभागं लक्ष्यं कृत्वा ।

የቡናማ ተጨባጭ ጨዋታዎች स्मिथ स्कन्ध प्रेस?

  • बारबेल् अपराइट् रोस् उपरितनजालं डेल्टोइड् च कार्यं करोति, स्मिथ शोल्डर प्रेस इत्यस्य सदृशं, परन्तु भिन्नपरिग्रहेण गतिपरिधिना च, व्यापकं स्कन्धवर्कआउट् प्रदाति
  • पृष्ठभागस्य डेल्ट् फ्लाइस् विशेषतया पश्च डेल्टोइड्स् इत्यस्य लक्ष्यं करोति, येषां प्रायः स्कन्धस्य वर्कआउट् इत्यत्र उपेक्षा भवति, येन स्कन्धस्य मांसपेशिषु संतुलितं बलं प्राप्यते तथा च स्मिथ शोल्डर प्रेस इत्यस्य प्रभावशीलतायां सुधारः भवति

ለጋብቻ ተምሳሌ መሐጋዎች स्मिथ स्कन्ध प्रेस

  • स्मिथ मशीन स्कन्ध प्रेस
  • स्मिथः स्कन्धानां कृते दबाति
  • स्मिथयन्त्रेण सह स्कन्धस्य व्यायामः
  • स्मिथ यन्त्रं स्कन्धानां कृते व्यायामं करोति
  • स्कन्धबलस्य कृते स्मिथयन्त्रस्य उपयोगः
  • स्मिथ मशीन स्कन्ध प्रेस तकनीक
  • स्मिथयन्त्रे स्कन्धं दबातु
  • स्मिथ मशीन डेल्टोइड वर्कआउट
  • स्मिथ यन्त्रे स्कन्धस्य दबावः कथं भवति
  • स्मिथ मशीन ओवरहेड प्रेस