Thumbnail for the video of exercise: स्मिथः उपविष्टः स्कन्धः प्रेसम्

स्मिथः उपविष्टः स्कन्धः प्रेसम्

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትMašin ng Smith
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት स्मिथः उपविष्टः स्कन्धः प्रेसम्

स्मिथ सीटेड् शोल्डर प्रेस एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया डेल्टोइड्स् तथा ट्राइसेप्स् इत्येतयोः लक्ष्यं करोति, शरीरस्य उपरितनस्य मांसपेशीपरिभाषां वर्धयति तथा च स्कन्धस्य स्थिरतायां सुधारं करोति इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शम् अस्ति यतः स्मिथ-यन्त्रं मार्गदर्शितं गतिं प्रदाति, चोटस्य जोखिमं न्यूनीकरोति, रूपे च ध्यानं दातुं शक्नोति व्यक्तिः स्वस्य उपरितनशरीरस्य शक्तिं वर्धयितुं, मुद्रासुधारं कर्तुं, क्रीडासु दैनन्दिनक्रियासु च प्रदर्शनं वर्धयितुं च अस्य व्यायामस्य विकल्पं कर्तुं शक्नुवन्ति यत्र शिरः धक्कायितुं वा उत्थापनं वा भवति

አስተያየት ወይም: በተጨነው እርምጃ स्मिथः उपविष्टः स्कन्धः प्रेसम्

  • पृष्ठं ऋजुं कृत्वा भूमौ पादौ समतलं कृत्वा पीठिकायां उपविशन्तु, ततः उपरि गत्वा हस्तपरिग्रहेण शलाकां गृह्यताम्, हस्तौ स्कन्धविस्तारात् किञ्चित् विस्तृततरौ स्थापयित्वा
  • पट्टिकां विमोचयित्वा स्कन्धस्तरं यावत् अधः स्थापयन्तु, सुनिश्चितं कुर्वन्तु यत् भवतः कोणाः ९०-अङ्कस्य कोणे नमन्ति, भवतः अग्रभुजाः लम्बवत् सन्ति ।
  • यावत् बाहूः पूर्णतया विस्तारिताः न भवन्ति तावत् यावत् शलाकं ऊर्ध्वं धक्कायन्तु, परन्तु गतिस्य उपरि कोणयोः कुण्डलीकरणं परिहरन्तु ।
  • एकं पुनरावृत्तिं पूर्णं कर्तुं शनैः शनैः पुनः स्कन्धपर्यन्तं पट्टिकां अधः स्थापयन्तु, ततः इष्टसङ्ख्यायाः पुनरावृत्तेः कृते पुनरावृत्तिः कुर्वन्तु ।

በትኩርቱ መስራት स्मिथः उपविष्टः स्कन्धः प्रेसम्

  • नियन्त्रितगतिः : द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु । अपि तु मन्दं नियन्त्रितरूपेण च शलाकाम् उत्थापयन्तु, अवनयन्तु च । एतेन न केवलं चोटस्य जोखिमः न्यूनीकरोति अपितु मांसपेशीनां संलग्नता अपि अधिकतमं भवति ।
  • पूर्णगतिपरिधिः : एकः सामान्यः त्रुटिः अस्ति यत् पूर्णगतिपरिधिः न उपयुज्यते । स्कन्धस्तरस्य पट्टिकायाः ​​आरम्भं कृत्वा यावत् बाहू पूर्णतया विस्तारिताः न भवन्ति परन्तु ताडिताः न भवन्ति तावत् उपरि दबावन्तु। ततः, पट्टिकां पुनः स्कन्धस्तरं प्रति अवनयन्तु । एतेन भवतः मांसपेशिकाः सम्पूर्णे व्यायामे पूर्णतया नियोजिताः भवन्ति ।
  • अतिभारं मा कुरुत : यत् भवतः सम्भालितुं शक्यते तस्मात् अधिकं भारं उत्थापयितुं प्रलोभनं परिहरन्तु। एतेन अनुचितरूपं सम्भाव्यक्षतिः च भवितुम् अर्हति । निम्नतरेण आरभत

स्मिथः उपविष्टः स्कन्धः प्रेसम् ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ स्मिथः उपविष्टः स्कन्धः प्रेसम्?

आम्, आरम्भकाः Smith Seated Shoulder Press अभ्यासं कर्तुं शक्नुवन्ति। स्कन्धेषु, ऊर्ध्वशरीरेषु च बलस्य निर्माणार्थं उत्तमः व्यायामः अस्ति । तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । मार्गदर्शनं दातुं सुरक्षां च सुनिश्चित्य विशेषतः आरम्भकानां कृते प्रशिक्षकः अथवा अनुभवी व्यक्तिः उपस्थितः भवितुम् अपि अनुशंसितम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት स्मिथः उपविष्टः स्कन्धः प्रेसम्?

  • बारबेल् उपविष्टः स्कन्धनिपीडकः : स्मिथयन्त्रसंस्करणस्य सदृशः अयं व्यायामः बारबेल् इत्यनेन क्रियते, यः अधिकानि स्थिरीकरणमांसपेशीः संलग्नं कर्तुं शक्नोति ।
  • उपविष्टः अर्नोल्ड् प्रेसः : अर्नोल्ड् श्वार्ज़नेगरस्य नामधेयेन निर्मितः अयं भिन्नता यथा भवन्तः डम्बल्स् उपरि दबावन्ति तथा बाहून् परिभ्रमन्ति, स्कन्धस्य मांसपेशिनां विभिन्नान् भागान् लक्ष्यं कुर्वन्ति
  • उपविष्टसैन्यप्रेसः : एतत् विविधतां बारबेल् इत्यनेन क्रियते, परन्तु मानकबारबेलप्रेसस्य विपरीतम्, पकडः संकीर्णः भवति तथा च बारः स्कन्धानां अग्रे यावत् अवनतः भवति, अग्रे डेल्टोइड्स् अधिकं तीव्ररूपेण लक्ष्यं करोति
  • उपविष्टयन्त्रं स्कन्धनिपीडनम् : एषः व्यायामः स्कन्धनिपीडनयन्त्रे क्रियते, यत् अधिकं स्थिरतां, गतिमार्गं च प्रदातुं शक्नोति, येन आरम्भकानां वा चोटयुक्तानां वा कृते एषः उत्तमः विकल्पः भवति

የቡናማ ተጨባጭ ጨዋታዎች स्मिथः उपविष्टः स्कन्धः प्रेसम्?

  • अग्रे उत्थापनम् : अग्रे उत्थापनं पूर्ववर्ती डेल्टोइड्स् इत्यत्र केन्द्रितं भवति, ये स्मिथ सीटेड् शोल्डर प्रेस इत्यनेन लक्षितैः मांसपेशिभिः सह मिलित्वा कार्यं कुर्वन्ति, येन समग्ररूपेण स्कन्धस्य शक्तिः स्थिरता च वर्धते
  • सीधापङ्क्तयः - सीधापङ्क्तयः डेल्टोइड् तथा ट्रेपेजियस् मांसपेशीद्वयं कार्यं कुर्वन्ति । एतत् व्यायामं समाविष्ट्य, भवान् सुनिश्चितं कर्तुं शक्नोति यत् भवान् स्वस्य स्कन्धस्य वा पृष्ठस्य उपरितनस्य वा कस्यापि भागस्य उपेक्षां न करोति, स्मिथ उपविष्टस्य स्कन्धप्रेसस्य सुगोलपूरकं प्रदाति।

ለጋብቻ ተምሳሌ መሐጋዎች स्मिथः उपविष्टः स्कन्धः प्रेसम्

  • स्मिथ मशीन स्कन्ध प्रेस
  • स्मिथ प्रेस स्कन्ध कसरत
  • स्मिथ मशीन् इत्यत्र उपविष्टः स्कन्धस्य व्यायामः
  • स्मिथ मशीन ओवरहेड प्रेस
  • स्मिथ मशीन ऊपरी शरीर व्यायाम
  • स्मिथः स्कन्धानां कृते उपविष्टः प्रेसः
  • स्मिथ मशीनेन सह स्कन्धस्य सुदृढीकरणम्
  • स्मिथ मशीन स्कन्ध प्रशिक्षण
  • उपविष्टः स्मिथः स्कन्धप्रेसः तकनीकः
  • स्मिथ मशीन् इत्यत्र स्कन्धनिर्माणव्यायामः