Thumbnail for the video of exercise: स्मिथः उपविष्टः स्कन्धः प्रेसम्

स्मिथः उपविष्टः स्कन्धः प्रेसम्

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትMašin ng Smith
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት स्मिथः उपविष्टः स्कन्धः प्रेसम्

स्मिथ सीटेड् शोल्डर प्रेसः एकः शक्तिनिर्माणः व्यायामः अस्ति यः मुख्यतया डेल्टोइड्स्, ट्राइसेप्स्, उपरितनशरीरस्य मांसपेशिनां लक्ष्यं करोति, यत् भवतः उपरितनशरीरस्य कृते व्यापकं व्यायामं प्रदाति। इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति यतः एतत् नियन्त्रित-गति-समायोजन-भारस्य अनुमतिं ददाति । व्यक्तिः शरीरस्य उपरितनशक्तिं सुधारयितुम्, मांसपेशीपरिभाषां वर्धयितुं, अन्येषु एथलेटिकक्रियासु उत्तमं प्रदर्शनं समर्थयितुं च एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छति

አስተያየት ወይም: በተጨነው እርምጃ स्मिथः उपविष्टः स्कन्धः प्रेसम्

  • पृष्ठं प्याडविरुद्धं समतलं कृत्वा बेन्चे उपविश्य पट्टिकां स्थापयन्तु यथा स्कन्धस्य ऊर्ध्वतायाः उपरि एव भवति, स्कन्धविस्तारात् किञ्चित् विस्तृताः हस्ताः पृथक् कृत्वा।
  • उपरि किञ्चित् अग्रे च धक्कायन् रेकतः पट्टिकां उत्थापयन्तु, ततः ९०-अङ्क-कोणे कोणौ नत्वा कृत्वा वक्षःस्थलस्य स्तरं यावत् अधः स्थापयन्तु
  • यावत् बाहूः पूर्णतया विस्तारिताः न भवन्ति तावत् यावत् बारं पुनः उपरि धक्कायन्तु, एतत् गतिं कुर्वन्तः निःश्वासं सुनिश्चितं कुर्वन्तु ।
  • निःश्वासं कुर्वन् शनैः शनैः पट्टिकां पुनः आरम्भस्थानं प्रति अधः स्थापयन्तु, सम्पूर्णव्यायामस्य कालखण्डे पृष्ठं प्याडविरुद्धं समतलं भवतु इति सुनिश्चितं कुर्वन्तु । इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते प्रक्रियां पुनः कुर्वन्तु ।

በትኩርቱ መስራት स्मिथः उपविष्टः स्कन्धः प्रेसम्

  • सम्यक् पकडः : भवतः हस्ताः स्कन्धविस्तारात् किञ्चित् विस्तृताः भवेयुः, पट्टिकायां स्कन्धविस्तारात् किञ्चित् विस्तृताः भवेयुः, हस्ततलौ अग्रेमुखाः भवेयुः । स्मिथ सीटेड् शोल्डर् प्रेस इत्यस्य मानकपरिग्रहः एषः अस्ति । सामान्यदोषः अस्ति यत् दण्डं अतिविस्तृतं वा अतिसंकीर्णं वा गृह्णाति, येन स्कन्धे कटिबन्धे वा चोटः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : भारं उत्थापयितुं गतिस्य उपयोगस्य त्रुटिं परिहरन्तु। भारस्य उत्थापने अवनयने च गतिः मन्दं नियन्त्रितं च भवेत् । एतेन न केवलं चोटस्य जोखिमः न्यूनीकरोति अपितु मांसपेशीनां संलग्नता अपि अधिकतमं भवति ।
  • गतिस्य पूर्णपरिधिः : गतिस्य पूर्णपरिधिं पूर्णं कर्तुं सुनिश्चितं कुर्वन्तु। स्कन्धानां उपरि एव पट्टिकायाः ​​आरम्भं कृत्वा यावत् बाहू पूर्णतया विस्तारिताः न भवन्ति तावत् ऊर्ध्वं निपीडयन्तु, परन्तु उपरि कोणौ न ताडयन्तु

स्मिथः उपविष्टः स्कन्धः प्रेसम् ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ स्मिथः उपविष्टः स्कन्धः प्रेसम्?

आम्, आरम्भकाः Smith Seated Shoulder Press अभ्यासं कर्तुं शक्नुवन्ति। परन्तु लघुभारेन आरभ्य चोटं परिहरितुं समुचितरूपं सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति । प्रारम्भे व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यक्तिः व्यायामस्य मार्गदर्शनं करोति चेत् लाभप्रदं भवितुम् अर्हति । यथा कस्यापि व्यायामस्य विषये पूर्वं तापनं पश्चात् व्यायामं च महत्त्वपूर्णम्।

የቀሪቶች ክርትናዎች ምንነት स्मिथः उपविष्टः स्कन्धः प्रेसम्?

  • बारबेल् उपविष्टः स्कन्धनिपीडकः : अस्मिन् भिन्नतायां बारबेलस्य उपयोगः भवति, यत् अधिकं चुनौतीपूर्णं भवितुम् अर्हति यतः अत्र समानं भारं उत्थापयितुं द्वयोः बाहूयोः आवश्यकता भवति, येन संतुलितं बलं मांसपेशीविकासः च प्रवर्तते
  • उपविष्टः सैन्यप्रेसः : एषः एकः भिन्नता अस्ति यत्र बारबेलः शिरस्य पृष्ठतः न अपितु मुखस्य पुरतः अधः आनयति, पूर्ववर्ती डेल्टोइड् इत्यस्य अधिकं लक्ष्यं कृत्वा
  • अर्नोल्ड् प्रेसः : अर्नोल्ड् श्वार्ज़नेगरस्य नामधेयेन निर्मितः अयं उपविष्टः प्रेसः भवतः प्रति मुखेन हस्ततलयोः आरभ्य अग्रेमुखेन हस्ततलयोः समाप्तः भवति, गतिस्य पूर्णपरिधिं प्रदाति तथा च डेल्टोइड् इत्यस्य त्रयः अपि शिरः लक्ष्यं करोति
  • प्रतिरोधपट्टिकाभिः सह उपविष्टः स्कन्धनिपीडकः : अस्मिन् भिन्नतायां भारस्य स्थाने प्रतिरोधपट्टिकानां उपयोगः भवति, येषां समायोजनं व्यक्तिगतशक्तिस्तरस्य अनुरूपं कर्तुं शक्यते तथा च सन्धिषु सुलभं भवति

የቡናማ ተጨባጭ ጨዋታዎች स्मिथः उपविष्टः स्कन्धः प्रेसम्?

  • बारबेल् सीधापङ्क्तयः : एषः व्यायामः उपरितनजालस्य अग्रभागस्य डेल्टोइड्-इत्यस्य च कार्यं करोति, मांसपेशयः ये स्मिथ-सीटेड्-स्कन्ध-प्रेस्-मध्ये गौण-गतिशीलाः सन्ति, येन भवतः स्कन्ध-प्रेस्-गति-सन्तुलनं शक्तिं च सुधरति
  • मुख-कर्षणं : ते पश्च-डेल्टोइड्-रोम्बोइड्-इत्येतयोः लक्ष्यं कुर्वन्ति, येन स्कन्ध-कटिबन्धस्य पारं शक्ति-सन्तुलनं प्राप्यते, यत् आसनं सुधारयितुं शक्नोति, भारी-स्मिथ-सीटेड्-स्कन्ध-प्रेस्-करणसमये चोटस्य जोखिमं न्यूनीकर्तुं च शक्नोति

ለጋብቻ ተምሳሌ መሐጋዎች स्मिथः उपविष्टः स्कन्धः प्रेसम्

  • स्मिथ मशीन स्कन्ध प्रेस
  • स्मिथ प्रेस स्कन्ध कसरत
  • उपविष्टः स्मिथः स्कन्धस्य व्यायामः
  • स्मिथ मशीन ओवरहेड प्रेस
  • स्मिथ मशीन डेल्टोइड वर्कआउट
  • स्मिथ मशीनेन सह उपविष्टः स्कन्धः प्रेसम्
  • स्मिथ मशीन ऊपरी शरीर व्यायाम
  • स्मिथ मशीन इत्यनेन सह शक्तिप्रशिक्षणम्
  • स्मिथ मशीन स्कन्ध बल व्यायाम
  • स्मिथ मशीन् इत्यत्र उपरि स्कन्धं दबातु