Thumbnail for the video of exercise: एकल बाहु पुश-अप

एकल बाहु पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት एकल बाहु पुश-अप

एकबाहुपुश-अपः एकः चुनौतीपूर्णः शरीरस्य भारस्य व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, कोरस्नायुः च सुदृढं करोति, तथैव संतुलनं समन्वयं च वर्धयति शरीरस्य उपरितनशक्तिं वर्धयितुं एकपक्षीयस्थिरतां च सुधारयितुम् इच्छन्तः उन्नतसुष्ठुता-उत्साहिनां कृते आदर्शः व्यायामः अस्ति । एकबाहुपुश-अपं स्वस्य दिनचर्यायां समावेशयित्वा व्यक्तिः उन्नत एथलेटिकप्रदर्शनस्य उच्चस्तरस्य कार्यात्मकसुष्ठुतायाः च अनुभवं कर्तुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ एकल बाहु पुश-अप

  • एकं हस्तं वक्षःस्थलस्य केन्द्रं प्रति चालयन्तु, अपरः बाहुः पृष्ठतः स्थाप्यते, एषा भवतः एकबाहुपुश-अपस्य आरम्भस्थानं भवति ।
  • कोणं नमयित्वा शरीरस्य समीपे एव स्थापयित्वा यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् अवनमयतु ।
  • बाहुवक्षःस्थलस्नायुबलस्य उपयोगेन शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते अभ्यासं पुनः कुर्वन्तु, ततः बाहून् परिवर्त्य समानं प्रक्रियां पुनः कुर्वन्तु ।

በትኩርቱ መስራት एकल बाहु पुश-अप

  • शरीरस्य संरेखणम् : शिरःतः पार्ष्णिपर्यन्तं शरीरं सीधारेखायां स्थापयन्तु। नितम्बस्य क्षीणीकरणं वा नितम्बस्य अति उच्चैः उत्थापनं वा परिहरन्तु, यतः एतेन पृष्ठस्य अधः तनावः भवितुम् अर्हति, व्यायामस्य प्रभावः न्यूनीकरोति च ।
  • नियन्त्रितगतिः : मन्दं नियन्त्रितगत्या यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् यावत् शरीरं अधः स्थापयन्तु । ततः, आरम्भस्थानं यावत् पुनः उपरि धक्कायन्तु । अतिशीघ्रं पातनं वा पर्याप्तं न्यूनं न गमनम् इति सामान्यदोषं परिहरन्तु । भवन्तः यथा यथा मन्दं गभीरं च गच्छन्ति तथा तथा अधिकानि मांसपेशीतन्तुः प्रवृत्ताः भविष्यन्ति।
  • श्वसनविधिः : यथा यथा भवन्तः स्वशरीरं न्यूनीकरोति तथा तथा निःश्वासं कुर्वन्तु, यथा यथा भवन्तः धक्कायन्ति तथा तथा निःश्वासं कुर्वन्तु

एकल बाहु पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ एकल बाहु पुश-अप?

एकबाहुपुश-अप-इत्येतत् अत्यन्तं चुनौतीपूर्णं भवति, तत्र उच्चस्तरस्य शक्तिः संतुलनं च आवश्यकं भवति । तेषां सम्यक् सुरक्षिततया च निष्पादनार्थं विशेषतः कोर-उपरि-शरीरयोः उन्नत-स्तरस्य कारणात् आरम्भकानां कृते ते सामान्यतया न अनुशंसिताः आरम्भकाः एकबाहुपुश-अप इव अधिकउन्नतविविधतायाः प्रयासात् पूर्वं स्वस्य शक्तिं निर्मातुं मूलभूतपुश-अप-अथवा परिवर्तित-पुश-अप-द्वारा (जानु-पुश-अप-अथवा भित-पुश-अप-इत्यादि) आरभणीयम् समुचितरूपं, तकनीकं च सुनिश्चित्य प्रशिक्षकेन वा फिटनेस-व्यावसायिकेन वा सह कार्यं करणं अपि लाभप्रदम् अस्ति ।

የቀሪቶች ክርትናዎች ምንነት एकल बाहु पुश-अप?

  • एकलबाहुचिकित्सागोलकपुश-अप: औषधगोले एकहस्तेन व्यायामं कृत्वा चुनौतीं वर्धयितुं शक्यते तथा च भवतः कोरं अधिकप्रभावितेण संलग्नं कर्तुं शक्यते।
  • एकबाहुः BOSU बॉल पुश-अप: अस्मिन् भिन्नता BOSU कन्दुकस्य उपरि एकेन हस्तेन पुश-अपं करणीयम्, यत् अस्थिरतायाः एकं तत्त्वं योजयति तथा च भवतः संतुलनं चुनौतीं ददाति।
  • घूर्णनसहितं एकबाहुपुश-अप : उपरि धक्कायन्ते ततः परं भवन्तः अकार्यरतं बाहुं छतम् प्रति उत्थापयन्ति, स्वशरीरं पार्श्वतः मुखं कर्तुं परिभ्रमन्ति, येन भवतः तिर्यक् स्कन्धयोः अधिकं कार्यं भवति
  • एकबाहु प्लायमेट्रिक पुश-अप: एषः उन्नतः भिन्नता अस्ति यत्र भवन्तः पर्याप्तं विस्फोटकरूपेण उपरि धक्कायन्ति यत् भवन्तः स्वहस्तं भूमौ उत्थापयितुं शक्नुवन्ति, येन भवतः शक्तिः, शक्तिः च सुधरति।

የቡናማ ተጨባጭ ጨዋታዎች एकल बाहु पुश-अप?

  • डम्बल-बेन्च-प्रेस् एक-बाहु-पुश-अप-इत्यस्य पूरकं भवितुम् अर्हति, वक्षःस्थलेषु, डेल्टोइड्-त्रिकोणेषु च शक्तिं निर्माय, ये एव मांसपेशी-समूहाः एक-बाहु-पुश-अप-काले उपयुज्यन्ते, अतः भवतः प्रदर्शने सहनशक्तिः च सुधरति
  • पाखण्डी पङ्क्तिः अन्यः सम्बन्धितः अभ्यासः अस्ति यतः एषा न केवलं बाहुस्कन्धस्नायुषु सुदृढां करोति, अपितु भवतः कोरस्थिरतां अपि चुनौतीं ददाति, यत् एकबाहुपुश-अप्स इव, यत् भवतः पुश-अप-स्थितिं निर्वाहयन् एकेन बाहुना भारं उत्थापयितुं आवश्यकम् अस्ति .

ለጋብቻ ተምሳሌ መሐጋዎች एकल बाहु पुश-अप

  • एकहस्तः पुश-अप वर्कआउट्
  • एक बाहु वक्षः व्यायाम
  • शरीरस्य वजनस्य प्रशिक्षणस्य पुश-अप
  • एकः बाहुः पुश-अप-प्रविधिः
  • एकबाहुपुश-अप-सहितं बल-प्रशिक्षणम्
  • एकपक्षीय पुश-अप वर्कआउट
  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • एकबाहु पुश-अप रूप
  • उन्नत पुश-अप भिन्नताएँ
  • मांसपेशीनिर्माणार्थं एकबाहुपुश-अप