Thumbnail for the video of exercise: विस्तारक पोलिसिस ब्रेविस्

विस्तारक पोलिसिस ब्रेविस्

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት विस्तारक पोलिसिस ब्रेविस्

एक्सटेन्सर पोलिसिस् ब्रेविस् व्यायामः अङ्गुष्ठस्य सुदृढीकरणाय तथा हस्तनिपुणतां सुधारयितुम् एकः लक्षितः आन्दोलनः अस्ति, मुख्यतया तेषां व्यक्तिनां लाभाय भवति येषां हस्तस्य, पकडस्य च शक्तिः वर्धिता आवश्यकी भवति यथा एथलीट्, संगीतकाराः, अथवा हस्तस्य चोटतः स्वस्थतां प्राप्नुवन्ति गठिया अथवा कार्पल टनल सिण्ड्रोम इत्यादिभिः रोगैः पीडितानां जनानां कृते अपि एषः व्यायामः लाभप्रदः भवति । एतत् व्यायामं दिनचर्यायां समावेशयित्वा हस्तकार्यं सुदृढं भवति, सूक्ष्ममोटरकौशलस्य आवश्यकतां जनयति क्रियाकलापयोः उत्तमं प्रदर्शनं भवति, हस्तसम्बद्धवेदनायाः असुविधायाः वा सम्भाव्यं न्यूनीकरणं च भवितुम् अर्हति

አስተያየት ወይም: በተጨነው እርምጃ विस्तारक पोलिसिस ब्रेविस्

  • अङ्गुष्ठं तालस्य पारं नमतु, लघु अङ्गुलीयाः आधारं स्पृशितुं लक्ष्यं कृत्वा ।
  • अङ्गुष्ठे खिन्नतां अनुभवन् कतिपयसेकेण्ड् यावत् एतत् स्थानं धारयन्तु ।
  • शनैः शनैः अङ्गुष्ठं विमोचयन्तु, अङ्गुष्ठं ददति इव बहिः प्रसारयन्तु।
  • प्रायः १०-१५ पुनरावृत्तयः यावत् एतत् अभ्यासं पुनः कुर्वन्तु, गतिः मन्दं नियन्त्रितं च भवतु इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት विस्तारक पोलिसिस ब्रेविस्

  • नियन्त्रितगतिः : द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु । अपि तु मन्दनियन्त्रितगतिषु ध्यानं दत्तव्यम् । अङ्गुष्ठं यावत् आरामदायकं ऊर्ध्वं उत्थाप्य क्षणं विरामं कुरुत, ततः पुनः अधः अधः स्थापयतु । एषा नियन्त्रिता गतिः मांसपेशीं लक्ष्यं कर्तुं अधिकं प्रभावी भवति, चोटस्य जोखिमं न्यूनीकरोति च ।
  • नियमितविरामः : मांसपेशीयाः अतिकार्यं कृत्वा तनावः वा चोटः वा भवितुम् अर्हति । मांसपेशी विश्रामं कर्तुं सेट् मध्ये नियमितरूपेण विरामं कर्तुं महत्त्वपूर्णम् अस्ति। एतेन व्यायामस्य प्रभावशीलतां वर्धयितुं अपि साहाय्यं भविष्यति यतः मांसपेशी पुनः प्राप्तुं शक्नोति, दृढं च भवितुम् अर्हति ।
  • अतिविस्तारं परिहरन्तु : जनाः यत् सामान्यं त्रुटिं कुर्वन्ति तत् अतिविस्तारः

विस्तारक पोलिसिस ब्रेविस् ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ विस्तारक पोलिसिस ब्रेविस्?

आम्, आरम्भकाः एतादृशान् व्यायामान् कर्तुं शक्नुवन्ति येषु Extensor Pollicis Brevis इति भवति, यत् अग्रभुजस्य मांसपेशी अस्ति, या अङ्गुष्ठं सीधां कर्तुं कार्यं करोति । तथापि लघुप्रतिरोधेन आरभ्य क्रमेण वर्धयितुं महत्त्वपूर्णं यत् चोटं न भवेत्। अत्र आरम्भकानां कृते सरलः अभ्यासः अस्ति : 1. पुरतः बाहुं प्रसारयित्वा आरभत, हस्ततलं अधःमुखं कृत्वा। 2. प्रतिरोधपट्टिकां लघुभारं वा हस्ते धारयन्तु। 3. अङ्गुष्ठं ऊर्ध्वं प्रसारयन्तु, तालतः दूरं च प्रसारयन्तु। 4. कतिपयसेकेण्ड् यावत् धारयन्तु, ततः आरम्भस्थानं प्रति आगच्छन्तु। 5. 10-15 पुनरावृत्तीनां सेट् कृते पुनः कुर्वन्तु, 2-3 सेट् यावत्। स्मर्यतां, कस्यापि नूतनव्यायामपद्धतेः आरम्भात् पूर्वं शारीरिकचिकित्सकेन वा व्यावसायिकप्रशिक्षकेन वा परामर्शः करणीयः सर्वदा महत्त्वपूर्णः भवति।

የቀሪቶች ክርትናዎች ምንነት विस्तारक पोलिसिस ब्रेविस्?

  • केषुचित् व्यक्तिषु Extensor pollicis brevis इत्यस्य त्रिज्यातः अन्तरास्थिझिल्लीतः च द्विगुणं उत्पत्तिः भवितुम् अर्हति ।
  • अन्यत् विविधता Extensor pollicis brevis मांसपेशीयाः अभावः भवितुम् अर्हति, यत् दुर्लभं शरीररचनाविषमता अस्ति ।
  • यदा कदा Extensor pollicis brevis तर्जनीं प्रति विस्तृतं अतिरिक्तं स्खलनं प्रस्तुतं कर्तुं शक्नोति ।
  • कतिपयेषु सन्दर्भेषु Extensor pollicis brevis इत्यस्य अतिरिक्तं कण्डरा दृश्यते, यत् कटिबन्धे शारीरिकविविधतां जनयितुं शक्नोति ।

የቡናማ ተጨባጭ ጨዋታዎች विस्तारक पोलिसिस ब्रेविस्?

  • कटिबन्धविस्तारव्यायामः : कटिबन्धस्य विस्तारं कृत्वा मोचनं कृत्वा अयं व्यायामः परोक्षरूपेण एक्सटेंसर पोलिसिस् ब्रेविस् इत्यस्य सुदृढीकरणं करोति, यतः एतादृशानां गतिषु कटिबन्धस्य स्थिरीकरणे एषा मांसपेशी सम्मिलितः भवति, अतः मांसपेशीयाः समग्रं कार्यं वर्धते
  • पकडस्य सुदृढीकरणव्यायामः : अस्मिन् व्यायामे तनावकन्दुकं वा तत्सदृशं वस्तु निपीडनं भवति, यत् न केवलं हस्तस्य अग्रभुजस्य च मांसपेशिनां सुदृढीकरणं करोति, अपितु विस्तारकं पोलिसिस् ब्रेविस् अपि सुदृढं करोति, यतः पकडस्य नियन्त्रणे समन्वये च प्रमुखा भूमिकां निर्वहति

ለጋብቻ ተምሳሌ መሐጋዎች विस्तारक पोलिसिस ब्रेविस्

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • एक्सटेंसर पोलिसिस् ब्रेविस् वर्कआउट
  • अग्रभुजानां कृते बलप्रशिक्षणम्
  • हस्तस्नायुषु शरीरस्य भारस्य व्यायामाः
  • एक्सटेंसर पोलिसिस ब्रेविस प्रशिक्षण
  • अग्रभुजस्य मांसपेशीनिर्माणस्य व्यायामाः
  • शरीरस्य भारविस्तारकव्यायामाः
  • एक्सटेंसर पोलिसिस ब्रेविस ताकत दिनचर्या
  • हस्त मांसपेशी शरीरभार व्यायाम
  • दृढतर अग्रभुजानां कृते प्रशिक्षणम्