Thumbnail for the video of exercise: पृथक्करण अङ्गुली खिंचाव

पृथक्करण अङ्गुली खिंचाव

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पृथक्करण अङ्गुली खिंचाव

पृथक्करण-अङ्गुली-विस्तारः अङ्गुली-लचीलतां, बलं च वर्धयितुं विनिर्मितः एकः लाभप्रदः व्यायामः अस्ति, यः संगीतकारानाम्, क्रीडकानां, अथवा यः कोऽपि स्वहस्तस्य व्यापकरूपेण उपयोगं करोति, तस्य कृते आदर्शः अस्ति मोचः, तनावः इत्यादीनां चोटानां निवारणे सहायकं भवति, तथैव सूक्ष्मचालकौशलस्य सुधारः अपि भवति । हस्तस्य स्वास्थ्यं निर्वाहयितुम्, हस्तनिपुणतायाः आवश्यकतां जनयन्तः कार्येषु प्रदर्शनं सुधारयितुम्, अतिप्रयोगेन वा गठियारोगेण वा सम्बद्धानां लक्षणानाम् उपशमनार्थं च व्यक्तिः एतत् व्यायामं कर्तुम् इच्छति

አስተያየት ወይም: በተጨነው እርምጃ पृथक्करण अङ्गुली खिंचाव

  • अङ्गुलीः यावत् आरामेन गन्तुं शक्नुवन्ति तावत् दूरं शनैः शनैः प्रसारयित्वा खिन्नं आरभत ।
  • एतत् स्थानं प्रायः १० तः २० सेकेण्ड् यावत् धारयन्तु, येन सुनिश्चितं भवति यत् भवन्तः मन्दं खिन्नं अनुभवन्ति परन्तु वेदना न अनुभवन्ति।
  • अधुना मन्दं अङ्गुलीः पुनः एकत्र आनयन्तु ।
  • एतत् व्यायामं प्रायः ३ तः ५ वारं यावत् पुनः कुर्वन्तु, उभयहस्तयोः करणीयम् इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት पृथक्करण अङ्गुली खिंचाव

  • **मृदुः खिन्नता**: प्रत्येकं अङ्गुलीं एकैकं स्वशरीरं प्रति मन्दं आकर्षयन्तु, खिञ्चनं कतिपयसेकेण्ड् यावत् धारयन्तु। अतिकठिनं वा अतिशीघ्रं वा आकर्षयितुं सामान्यदोषं परिहरन्तु, यया तनावः वा चोटः वा भवितुम् अर्हति ।
  • **सुसंगतः अभ्यासः**: खिंचावस्य विषये स्थिरता कुञ्जी भवति। पृथक्करणाङ्गुलीविस्तारं स्वस्य दैनन्दिनकार्यक्रमे अवश्यं समावेशयन्तु। न तु कियत्कालं यावत् व्यायामं कुर्वन्ति, अपितु व्यायामस्य नियमिततायाः विषये एव यत् परिणामं दास्यति।
  • **सर्वाङ्गुलीषु समानं ध्यानं**: एकः सामान्यः त्रुटिः अस्ति यत् केवलं तेषु अङ्गुलीषु एव ध्यानं दत्तं यत् भवन्तः अधिकतया उपयुञ्जते। असन्तुलनं परिहरितुं सर्वाणि अङ्गुलीनि समानरूपेण प्रसारयन्तु इति सुनिश्चितं कुर्वन्तु।
  • **वार्म-अप**: पृथक्करण-अङ्गुली-विस्तारस्य आरम्भात् पूर्वं वार्म-अप-करणं उत्तमः विचारः

पृथक्करण अङ्गुली खिंचाव ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पृथक्करण अङ्गुली खिंचाव?

आम्, आरम्भकाः Separation Finger Stretch इति व्यायामं कर्तुं शक्नुवन्ति। अङ्गुलीषु लचीलतां, शक्तिं च वर्धयितुं सरलः प्रभावी च व्यायामः अस्ति । अत्र तत् कर्तुं सोपानानि सन्ति- १. 1. पुरतः हस्तं प्रसारयित्वा आरभत, हस्ततलं भवतः सम्मुखम्। 2. अङ्गुलीनां विस्तृतं प्रसारणं कुर्वन्तु। 3. ततः, शनैः शनैः प्रत्येकं अङ्गुलीं एकैकं एकत्र आनयन्तु, भवतः पिङ्कीतः आरभ्य अङ्गुष्ठेन समाप्तं कुर्वन्तु। 4. अन्यहस्तस्य कृते एतत् अभ्यासं पुनः कुर्वन्तु। एतानि व्यायामानि मन्दं मन्दं च कर्तुं स्मर्यताम्। अङ्गुलीः कदापि असहजस्थानेषु बलात् न स्थापयन्तु। यदि भवन्तः किमपि वेदनाम् अनुभवन्ति तर्हि तत्क्षणमेव व्यायामं स्थगयन्तु। यथासर्वदा, व्यायामं सम्यक् सुरक्षिततया च कुर्वन्ति इति सुनिश्चित्य शारीरिकचिकित्सकेन वा फिटनेसव्यावसायिकेन वा परामर्शः करणीयः इति उत्तमः विचारः।

የቀሪቶች ክርትናዎች ምንነት पृथक्करण अङ्गुली खिंचाव?

  • अन्यत् विविधता "Fist Stretch" इति, यत्र भवन्तः मुष्टिं कृत्वा शनैः शनैः अङ्गुलीः विमोचयन्ति, एकैकं प्रसारयित्वा गतिपरिधिं वर्धयन्ति
  • "स्पाइडर स्ट्रेच" अन्यत् प्रभावी विविधता अस्ति, यत्र भवन्तः हस्तौ एकत्र स्थापयन्ति, अङ्गुलीः विस्तृताः प्रसारयन्ति, ततः क्रमेण अङ्गुलीः मोचयित्वा ऋजुं कृत्वा तान् प्रसारयन्ति
  • "Table Top Stretch" इत्यस्मिन् मेजस्य उपरि स्वहस्तं सपाटं स्थापयित्वा ततः प्रत्येकं अङ्गुलीं व्यक्तिगतरूपेण उत्थापनं भवति, येन प्रत्येकस्य अङ्कस्य कृते उत्तमं खिञ्चनं प्राप्यते ।
  • अन्तिमे "अङ्गुष्ठविस्तारः" विशेषतया अङ्गुष्ठं पार्श्वे विस्तारयित्वा लक्ष्यं करोति, ततः अङ्गुष्ठं हस्तपार्श्वं च प्रसारयितुं मन्दं कटिबन्धं प्रति पुनः आकर्षयति

የቡናማ ተጨባጭ ጨዋታዎች पृथक्करण अङ्गुली खिंचाव?

  • "Fist to Fan Stretch" Separation Finger Stretch इत्यस्य पूरकं भवति यतोहि एतत् भवतः अङ्गुलीषु हस्तेषु च गतिपरिधिं सुधारयितुम् सहायकं भवति, येन पृथक्करणस्य खिञ्चनं अधिकं प्रभावी भवति
  • "अङ्गुष्ठस्पर्शः" पृथक्करणस्य अङ्गुलीविस्तारस्य महत् पूरकं भवति यतः ते विशेषतया अङ्गुष्ठसन्धिं तस्य लचीलतां च लक्ष्यं कुर्वन्ति, यत् व्यापकं अङ्गुलीपृथक्करणं प्राप्तुं महत्त्वपूर्णम् अस्ति

ለጋብቻ ተምሳሌ መሐጋዎች पृथक्करण अङ्गुली खिंचाव

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • अङ्गुली खिंचाव कसरत
  • पृथक्करण अङ्गुली खिंचाव दिनचर्या
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • अङ्गुली पृथक्करण बलव्यायाम
  • अङ्गुलीप्रसारणेन अग्रभुजस्य दृढीकरणम्
  • शरीरस्य भारस्य अङ्गुली खिन्नस्य व्यायामः
  • अङ्गुली पृथक्करण व्यायाम
  • अग्रभुजं लक्ष्यं कृत्वा शरीरस्य भारस्य व्यायामः
  • अग्रभुजबलार्थं अङ्गुलीप्रसारणम्