Thumbnail for the video of exercise: उपविष्टः स्कन्धः दबातु

उपविष्टः स्कन्धः दबातु

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትPang-angko
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት उपविष्टः स्कन्धः दबातु

सीटेड् शोल्डर प्रेस एकः अत्यन्तं प्रभावी उपरितनशरीरस्य व्यायामः अस्ति यः डेल्टोइड्स्, ट्राइसेप्स्, उपरितनवक्षस्थलस्नायुषु च लक्ष्यं कृत्वा उन्नतशक्तिं मांसपेशीस्वरं च प्रवर्धयति इदं सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तं भवति, आरम्भकात् उन्नतक्रीडकानां कृते, यतः उपयोक्तुः क्षमतायाः अनुरूपं भारं सहजतया समायोजितुं शक्यते जनाः स्वस्य स्कन्धस्य बलं वर्धयितुं, उपरितनशरीरस्य स्थिरतां सुधारयितुम्, सुगोल-सुष्ठुता-दिनचर्यायां योगदानं दातुं च एतत् व्यायामं कर्तुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ उपविष्टः स्कन्धः दबातु

  • पृष्ठं पीठिकायां दृढतया निपीड्य पादौ च समतलं कृत्वा यावत् बाहू पूर्णतया विस्तारिताः न भवन्ति तावत् डम्बलं ऊर्ध्वं धक्कायन्तु, परन्तु कोणौ न कुण्डलं कुर्वन्तु
  • एतत् क्षणं यावत् धारयन्तु, भवतः कोरं नियोजितं स्कन्धं च अधः स्थापयितुं सुनिश्चितं कुर्वन्तु येन भवतः कण्ठस्य तनावः न भवति ।
  • शनैः शनैः डम्बल्स् पुनः स्कन्धस्तरस्य आरम्भस्थाने अधः स्थापयन्तु, सुनिश्चित्य यत् भवन्तः भारं न्यूनीकर्तुं न अपितु गतिं नियन्त्रयन्ति ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः पुनः कुर्वन्तु, सम्पूर्णे सम्यक् रूपं धारयन्तु ।

በትኩርቱ መስራት उपविष्टः स्कन्धः दबातु

  • **समीचीनहस्तस्य स्थितिः**: भवतः हस्ताः स्कन्धविस्तारात् किञ्चित् विस्तृताः भवेयुः। अतिविस्तृतं वा अतिसंकीर्णं वा दण्डं परिहरन्तु, यतः एतेन स्कन्धेषु तनावः भवति, व्यायामस्य प्रभावः च सीमितः भवति ।
  • **नियन्त्रितगतिः**: मन्दं, नियन्त्रितरूपेण भारं उत्थाप्य न्यूनीकरोतु च। भारानाम् झटका वा गतिं वा उत्थापयितुं वा परिहरन्तु, यतः एतेन चोटः भवितुम् अर्हति, व्यायामस्य प्रभावः न्यूनीभवति च ।
  • **कोहनीषु तालान् स्थापयितुं परिहरन्तु**: यदा भवन्तः भारं उपरि दबावन्ति तदा गतिस्य उपरि कोहनीषु तालान् स्थापयितुं परिहरन्तु। एतेन सन्धिषु अनावश्यकं तनावः भवति, चोटः च भवितुम् अर्हति ।
  • **श्वासप्रविधिः**: वजनं न्यूनीकरोति तथा श्वसितुम्, उत्थापनं कुर्वन् श्वसितुम्

उपविष्टः स्कन्धः दबातु ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ उपविष्टः स्कन्धः दबातु?

आम्, आरम्भकाः Seated Shoulder Press अभ्यासं कर्तुं शक्नुवन्ति। परन्तु तेषां कृते लघुभारेन आरम्भः करणीयः यत् ते सम्यक् रूपस्य उपयोगं कुर्वन्ति इति सुनिश्चितं भवति तथा च चोटः न भवति । मार्गदर्शनं दातुं प्रशिक्षकः अथवा अनुभवी व्यक्तिः उपस्थितः भवति चेत् अपि लाभप्रदम् अस्ति। यथा कस्यापि व्यायामस्य, यदि तेषां मनसि किमपि असुविधा वा वेदना वा भवति तर्हि सः स्थगयेत् ।

የቀሪቶች ክርትናዎች ምንነት उपविष्टः स्कन्धः दबातु?

  • अर्नोल्ड् प्रेसः सीटेड् शोल्डर् प्रेस इत्यस्य अन्यः प्रकारः अस्ति, यस्य नाम आर्नोल्ड् श्वार्ज़नेगर इत्यस्य नामधेयेन अभवत्, यस्मिन् स्कन्धस्य मांसपेशिनां विभिन्नान् भागान् संलग्नं कर्तुं कटिबन्धस्य परिभ्रमणं भवति
  • कण्ठस्य पृष्ठतः प्रेसः एकः विविधता अस्ति यत्र बारबेलः अग्रे न अपितु शिरः पृष्ठतः अवनयति, स्कन्धान् भिन्नकोणात् लक्ष्यं कृत्वा
  • उपविष्टः सैन्यप्रेसः एकः भिन्नता अस्ति यत्र पृष्ठभागः बेन्चेन समर्थितः नास्ति, अतः अधिककोरस्थिरतायाः, संलग्नतायाः च आवश्यकता भवति ।
  • एकबाहु-स्कन्ध-दबावः एकपक्षीयः व्यायामः अस्ति यत्र भवान् एकैकं डम्बलं दबावति, यत् स्कन्धद्वयस्य मध्ये यत्किमपि शक्ति-असन्तुलनं भवति तस्य निवारणे सहायकं भवति

የቡናማ ተጨባጭ ጨዋታዎች उपविष्टः स्कन्धः दबातु?

  • सीधा पङ्क्तयः सीटेड् शोल्डर प्रेस इत्यस्य अन्यः उत्तमः पूरकः व्यायामः अस्ति यतः ते न केवलं स्कन्धानां कार्यं कुर्वन्ति अपितु पृष्ठभागस्य उपरितनं जालं च संलग्नं कुर्वन्ति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः स्थिरता च निर्मातुं साहाय्यं भवति यत् स्कन्धप्रेसस्य गतिं कर्तुं अत्यावश्यकम् अस्ति।
  • अग्रे डम्बल उत्थापनं Seated Shoulder Press प्रभावीरूपेण अपि पूरकं कर्तुं शक्नोति यतः ते विशेषतया पूर्ववर्ती deltoids इत्यस्य लक्ष्यं कुर्वन्ति, एकः मांसपेशीसमूहः यः स्कन्धस्य प्रेसे गौणः भवति, यः भवतः स्कन्धस्य मांसपेशिनां विकासं सन्तुलितं कर्तुं साहाय्यं करोति तथा च भवतः दबावशक्तिं सुधारयति।

ለጋብቻ ተምሳሌ መሐጋዎች उपविष्टः स्कन्धः दबातु

  • "डम्बल स्कन्ध प्रेस व्यायाम"।
  • "सीटेड डम्बल प्रेस वर्कआउट"।
  • "स्कन्धसुदृढीकरणव्यायामाः" ।
  • "स्कन्धानां कृते डम्बलव्यायामाः"।
  • "सीट स्कन्ध प्रेस दिनचर्या"।
  • "दृढस्कन्धानां कृते व्यायामः"।
  • "ऊर्ध्वशरीरस्य डम्बलव्यायामः" ।
  • "उपस्थित डम्बल स्कन्ध प्रेस"।
  • "स्कन्धस्य मांसपेशीनिर्माणस्य व्यायामः" ।
  • "स्कन्ध दबावस्य कृते फिटनेस दिनचर्या"।