Thumbnail for the video of exercise: घूर्णन पुश-अप

घूर्णन पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila., Kintura
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትObliques, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Rectus Abdominis, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት घूर्णन पुश-अप

Rotational Push-Up एकः गतिशीलः व्यायामः अस्ति यः शरीरस्य उपरितनशक्तिं, चपलतां, संतुलनं च वर्धयति तथा च कोरं संलग्नं करोति । सर्वेषां स्तरस्य फिटनेस-उत्साहिनां कृते आदर्शः व्यायामः अस्ति, विशेषतः येषां उद्देश्यं तेषां कार्यात्मक-सुष्ठुता-शरीर-नियन्त्रणं च सुधारयितुम् अस्ति । एतत् व्यायामं भवतः दिनचर्यायां समावेशः समग्रशरीरस्य शक्तिं वर्धयितुं, मुद्रां सुधारयितुम्, घूर्णनशक्तिं वर्धयितुं च सहायकं भवितुम् अर्हति, येन एतत् क्रीडकानां व्यक्तिनां च कृते बहुमूल्यं परिवर्तनं भवति ये व्यापकं व्यायामं इच्छन्ति।

አስተያየት ወይም: በተጨነው እርምጃ घूर्णन पुश-अप

  • पृष्ठं ऋजुं, कोरं च नियोजितं कृत्वा शरीरं भूमौ अवनमयतु, यथा नियमितरूपेण धक्कायन्ते ।
  • यथा यथा भवन्तः स्वशरीरं पुनः आरम्भस्थानं यावत् धक्कायन्ति तथा तथा स्वशरीरं दक्षिणतः परिभ्रमन्तु, दक्षिणबाहुं भूमौ उत्थाप्य ऋजुतया छतम् प्रति प्रसारयन्तु
  • एतत् क्षणं यावत् धारयन्तु, ततः दक्षिणहस्तं भूमौ प्रत्यागत्य पुश-अप-गतिम् पुनः कुर्वन्तु ।
  • अग्रिम-पुश-अप-करणानन्तरं वाम-बाहुं भूमौ उत्थाप्य ऋजुतया छतम् प्रति प्रसारयन्तु प्रत्येकं पुनरावृत्त्या सह क्रमेण पक्षं कुर्वन्तु।

በትኩርቱ መስራት घूर्णन पुश-अप

  • **नियन्त्रित गति**: व्यायामस्य त्वरिततां परिहरन्तु। घूर्णनपुश-अपस्य प्रत्येकं चरणं नियन्त्रितरूपेण कर्तव्यम् । यथा यथा भवन्तः तलतः उपरि पुनः धक्कायन्ति तथा तथा स्वशरीरं एकपार्श्वे परिभ्रमित्वा समानपार्श्वबाहुं छतम् प्रति प्रसारयन्तु । प्रारम्भस्थानं प्रति प्रत्यागत्य परे पार्श्वे पुनरावृत्तिपूर्वं संक्षेपेण एतत् स्थानं धारयन्तु । द्रुतं, झटकायुक्तं गतिं चोटं जनयितुं शक्नोति तथा च भवतः मांसपेशिनां तावत् प्रभावीरूपेण न संलग्नं करिष्यति।
  • **Engage Your Core**: एषः व्यायामः न केवलं भवतः बाहुवक्षःस्थलस्य विषये, अपितु भवतः कोरस्य विषये अपि अस्ति। सुनिश्चितं कुरुत यत् भवतः...

घूर्णन पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ घूर्णन पुश-अप?

आम्, आरम्भकाः Rotational Push-Up व्यायामं कर्तुं शक्नुवन्ति, परन्तु तस्य उपरितनशरीरस्य उत्तमं बलं संतुलनं च आवश्यकं भवति इति कारणेन एतत् चुनौतीपूर्णं भवितुम् अर्हति । मूलभूतपुश-अप इत्यस्मात् आरभ्य ततः क्रमेण घूर्णनपुश-अप इत्यादिषु अधिक उन्नतविविधतासु प्रगतिः कर्तुं अनुशंसितम् अस्ति । चोटं न भवेत् इति सम्यक् रूपं स्थापयितुं सर्वदा स्मर्यताम्। यदि भवन्तः अतीव कठिनं अनुभवन्ति तर्हि जानुभ्यां कृत्वा व्यायामं परिवर्तयितुं शक्नुवन्ति यावत् भवन्तः अधिकं बलं न निर्मान्ति ।

የቀሪቶች ክርትናዎች ምንነት घूर्णन पुश-अप?

  • T-Rotational Push-Up इत्यस्मिन् प्रत्येकस्मिन् हस्ते घूर्णनस्य समये प्रतिरोधं योजयितुं डम्बलः, प्रत्येकस्य परिभ्रमणस्य उपरि उपरि उपरि प्रेसः च भवति
  • एक-बाहु-घूर्णन-पुश-अप-इत्यत्र एकेन बाहुना पुश-अप-करणं भवति, ततः मुक्त-बाहुं परिभ्रमयित्वा छतस्य प्रति विस्तारः भवति ।
  • Rotational Medicine Ball Push-Up इत्यस्मिन् औषधकन्दुकस्य उपरि एकेन हस्तेन push-up करणीयम्, ततः कन्दुकं परिभ्रमित्वा छतम् प्रति उत्थापयितुं आवश्यकम् अस्ति
  • पाद-उन्नतः घूर्णन-पुश-अपः पुश-अप-घूर्णनयोः समये एकस्मिन् चरणे वा बेन्चे वा पादानाम् उन्नतिं कृत्वा अतिरिक्तं चुनौतीं योजयति ।

የቡናማ ተጨባጭ ጨዋታዎች घूर्णन पुश-अप?

  • रूसी ट्विस्ट् एकः सम्बन्धितः अभ्यासः अस्ति यतोहि अस्मिन् घूर्णनगतिः अपि भवति, यत् तिर्यक् मांसपेशीनां समग्रकोरशक्तिं च सुधारयितुम् सहायकं भवति, यत् घूर्णनपुश-अप-मध्ये समुचितरूपं नियन्त्रणं च निर्वाहयितुम् महत्त्वपूर्णम् अस्ति
  • डम्बल बेन्च प्रेस वक्षःस्थलस्य, स्कन्धस्य, त्रिकोष्ठस्य च मांसपेशिनां सुदृढीकरणं कृत्वा रोटेशनल् पुश-अपस्य पूरकं भवितुम् अर्हति, ये पुश-अप-गतिषु प्रयुक्ताः प्राथमिक-मांसपेशी-समूहाः सन्ति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः, सहनशक्तिः च सुधरति

ለጋብቻ ተምሳሌ መሐጋዎች घूर्णन पुश-अप

  • शरीरभार वक्षः व्यायाम
  • कमर टोनिंग वर्कआउट
  • घूर्णन पुश-अप तकनीक
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य प्रशिक्षणम्
  • कटि स्लिमिंग व्यायाम
  • घूर्णन पुश-अप वर्कआउट
  • वक्षःस्थलं सुदृढीकरणव्यायामाः
  • शरीर के वजन घूर्णन पुश-अप
  • कमर लक्षित शरीर भार प्रशिक्षण
  • वक्षःस्थलस्य कटिस्य च कृते घूर्णनपुश-अप।