Thumbnail for the video of exercise: उल्टा कलाई कर्ल

उल्टा कलाई कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትPang-angko
የመጀምሪ ምልከታትWrist Extensors
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት उल्टा कलाई कर्ल

रिवर्स रिस्ट् कर्ल् एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया अग्रभुजविस्तारकान् लक्ष्यं करोति, यत् पकडबलं कटिबन्धस्थिरतां च वर्धयितुं सहायकं भवति इदं क्रीडकानां, पर्वतारोहिणां, अथवा यः कोऽपि स्वस्य दैनन्दिनकार्यक्रमेषु वा कार्येषु वा स्वहस्तस्य व्यापकरूपेण उपयोगं करोति तस्य कृते आदर्शरूपेण उपयुक्तम् अस्ति । एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा कटिबन्धस्य चोटं निवारयितुं, भवतः हस्तस्य शक्तिं सुधारयितुम्, सम्भाव्यतया च भवतः प्रदर्शनं वर्धयितुं शक्यते, येषु क्रीडासु, कार्येषु च दृढपरिग्रहस्य आवश्यकता भवति

አስተያየት ወይም: በተጨነው እርምጃ उल्टा कलाई कर्ल

  • अग्रबाहून् ऊरुषु वा मेजस्य वा पीठिकायाः ​​वा धारायाम् आश्रित्य कटिबन्धाः धारस्य उपरि लम्बितुं शक्नुवन्ति ।
  • अग्रबाहून् स्थिरं कृत्वा शनैः शनैः कटिबन्धं शरीरं प्रति नमयित्वा डम्बलं ऊर्ध्वं कुञ्चयन्तु ।
  • क्षणं यावत् उपरि स्थितं स्थानं धारयन्तु, भवतः मांसपेशिकाः पूर्णतया संकुचिताः इति सुनिश्चितं कुर्वन्तु ।
  • शनैः शनैः डम्बल्स् पुनः आरम्भस्थाने अधः स्थापयन्तु, भवतः कटिबन्धाः पूर्णतया विस्तारिताः इति सुनिश्चितं कुर्वन्तु । इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् पुनः कुर्वन्तु ।

በትኩርቱ መስራት उल्टा कलाई कर्ल

  • नियन्त्रितगतिः : द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु । अपि तु मन्दं नियन्त्रितरूपेण भारं उत्थापयन्तु । एतेन न केवलं चोटस्य जोखिमः न्यूनीकरोति अपितु मांसपेशिनां सम्यक् लक्ष्यीकरणं सुनिश्चितं भवति ।
  • समुचितं भारं : एतादृशानां भारानाम् उपयोगं कुर्वन्तु ये चुनौतीपूर्णाः परन्तु प्रबन्धनीयाः सन्ति। अतिभारयुक्तानां भारानाम् उपयोगेन अनुचितरूपं सम्भाव्यक्षतिः च भवितुम् अर्हति । लघुभारैः आरभ्य क्रमेण वर्धयितुं श्रेयस्करम् यथा यथा भवतः बलस्य उन्नतिः भवति।
  • गतिस्य पूर्णपरिधिः : व्यायामस्य अधिकतमं लाभं प्राप्तुं गतिस्य पूर्णपरिधिस्य उपयोगं सुनिश्चितं कुर्वन्तु। अस्य अर्थः अस्ति यत् डम्बल्स् यथाशक्ति आरामेन अवतारयित्वा ततः यथाशक्ति उच्चैः उत्थापयन्तु । ५

उल्टा कलाई कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ उल्टा कलाई कर्ल?

आम्, आरम्भकाः Reverse Wrist Curl इति व्यायामं कर्तुं शक्नुवन्ति। एषः सरलः व्यायामः अस्ति यः अग्रबाहून् सुदृढं कर्तुं, कटिबन्धस्य लचीलतां च सुधारयितुं साहाय्यं करोति । परन्तु कस्यापि नूतनव्यायामस्य इव आरम्भकाः लघुभारेन वा केवलं बारस्य भारेन अपि आरभन्ते, क्रमेण च यथा यथा तेषां बलस्य उन्नतिः भवति तथा वर्धन्ते चोटं परिहरितुं समुचितरूपस्य उपयोगः अपि महत्त्वपूर्णः अस्ति।

የቀሪቶች ክርትናዎች ምንነት उल्टा कलाई कर्ल?

  • डम्बल रिवर्स रिस्ट कर्ल् : बारबेलस्य उपयोगस्य स्थाने एतत् भिन्नता डम्बलस्य उपयोगं करोति, येन भवान् प्रत्येकं हस्ते व्यक्तिगतरूपेण ध्यानं दातुं शक्नोति ।
  • केबल रिवर्स रिस्ट कर्ल् : अस्मिन् भिन्नता केबलयन्त्रस्य उपयोगः भवति, यत् सम्पूर्णे गतिषु निरन्तरं तनावं प्रदाति तथा च सम्भाव्यतया व्यायामस्य तीव्रताम् वर्धयति
  • Incline Reverse Wrist Curl: एतत् भवतः अग्रबाहुं झुकावपीठे स्थापयित्वा क्रियते, यत् व्यायामस्य कोणं परिवर्तयितुं मांसपेशिनां लक्ष्यं भिन्नरूपेण कर्तुं शक्नोति।
  • Double-Arm Reverse Wrist Curl: अस्मिन् भिन्नतायां भवन्तः एकस्मिन् समये द्वयोः हस्तयोः व्यायामं कुर्वन्ति, येन समयस्य रक्षणं कर्तुं शक्यते, आव्हानं च वर्धयितुं शक्यते ।

የቡናማ ተጨባጭ ጨዋታዎች उल्टा कलाई कर्ल?

  • हैमर कर्ल्स् अन्यः लाभप्रदः व्यायामः अस्ति यः रिवर्स रिस्ट् कर्ल्स् इत्यनेन सह सम्यक् युग्मरूपेण भवति, यतः ते अग्रभुजस्य मांसपेशी द्विसेप्स् तथा ब्राकिओरेडियालिस् इत्येतयोः द्वयोः अपि कार्यं कुर्वन्ति, येन समग्रं बाहुबलं स्थिरतां च प्रवर्धयन्ति
  • कृषकपदयात्रा रिवर्स रिस्ट् कर्ल् इत्यस्य पूरकव्यायामः अस्ति यतः एतेन पकडस्य सहनशक्तिः, शक्तिः च सुधरति, यत् रिवर्स रिस्ट् कर्ल् इत्यस्य प्रभावीरूपेण सुरक्षिततया च कर्तुं महत्त्वपूर्णम् अस्ति

ለጋብቻ ተምሳሌ መሐጋዎች उल्टा कलाई कर्ल

  • डम्बल उलटा कलाई कर्ल
  • अग्रभुजबलवर्धनव्यायामाः
  • अग्रभुजानां कृते डम्बलवर्कआउट्
  • कटिबन्ध कर्ल व्यायाम
  • रिवर्स रिस्ट कर्ल तकनीक
  • Reverse Wrist Curl कथं करणीयम्
  • कटिबन्धस्य बलार्थं डम्बलव्यायामः
  • डम्बल इत्यनेन अग्रभुजस्नायुषु सुधारः
  • रिवर्स रिस्ट कर्ल डम्बल व्यायाम
  • अग्रभुजानां प्रशिक्षणं Reverse Wrist Curl इत्यनेन सह।