Thumbnail for the video of exercise: उल्टा कलाई कर्ल

उल्टा कलाई कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትTali
የመጀምሪ ምልከታትWrist Extensors
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት उल्टा कलाई कर्ल

रिवर्स रिस्ट कर्ल् एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः विशेषतया भवतः अग्रभुजविस्तारकस्नायुषु लचीलतां शक्तिं च लक्ष्यं कृत्वा सुधारयति, यत् उत्तमपरिग्रहबलस्य योगदानं करोति। एषः व्यायामः क्रीडकानां, पर्वतारोहिणां, अथवा यः कोऽपि स्वकर्मणां कृते स्वस्य पकडस्य, अग्रबाहुबलस्य च अवलम्बनं करोति तस्य कृते आदर्शः अस्ति । रिवर्स रिस्ट कर्ल्स् इत्यस्य समावेशः भवतः वर्कआउट् दिनचर्यायां भवतः प्रदर्शनं वर्धयितुं, कटिबन्धस्य चोटं निवारयितुं, अपि च दैनन्दिनकार्यं सुधारयितुं साहाय्यं कर्तुं शक्नोति येषु हस्तस्य अग्रभुजस्य च बलस्य आवश्यकता भवति।

አስተያየት ወይም: በተጨነው እርምጃ उल्टा कलाई कर्ल

  • अग्रबाहून् ऊरुषु आश्रित्य कटिबन्धाः हस्ताः च जानुभ्यां उपरि लम्बितुं शक्नुवन्ति ।
  • शनैः शनैः कटिबन्धं विस्तारयित्वा अङ्गुष्ठानि छतम् प्रति चालयित्वा अग्रबाहून् ऊरुयोः उपरि निपीड्य भारं उत्थापयन्तु
  • क्षणं यावत् गतिस्य उपरि विरामं कुर्वन्तु, ततः शनैः शनैः भारं पुनः आरम्भस्थानं यावत् अवनयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे व्यायामे नियन्त्रणं सुचारुगतिः च सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት उल्टा कलाई कर्ल

  • पकडः भारचयनं च : बारबेल् अथवा डम्बलं ओवरहैण्ड् पकडेन (हस्ततलयोः अधः मुखं कृत्वा) धारयन्तु। एकं भारं आरभत यत् आव्हानात्मकं भवति परन्तु भवतः रूपस्य सम्झौतां न करोति। एकः सामान्यः त्रुटिः अस्ति यत् अत्यधिकं भारं चयनं भवति, यत् अनुचितरूपं सम्भाव्यं च चोटं च जनयति ।
  • नियन्त्रितगतिः : झटका वा द्रुतगतिः वा परिहरन्तु । कटिबन्धं ऊर्ध्वं कुञ्चयित्वा भारं उत्थाप्य, गतिस्य उपरि एकं सेकण्डं यावत् धारयन्तु, ततः शनैः शनैः पुनः अधः अधः कुर्वन्तु । एषा नियन्त्रिता गतिः सुनिश्चितं करोति यत् भवन्तः अग्रभुजस्नायुषु पूर्णतया संलग्नाः सन्ति तथा च गतिं न अवलम्बन्ते।
  • गतिस्य पूर्णपरिधिः : कटिबन्धेषु गतिस्य पूर्णपरिधिस्य उपयोगं सुनिश्चितं कुर्वन्तु। एकः सामान्यः त्रुटिः अस्ति यत् केवलं आंशिकरूपेण कटिबन्धं कुञ्चितं भवति,

उल्टा कलाई कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ उल्टा कलाई कर्ल?

आम्, आरम्भकाः निश्चितरूपेण Reverse Wrist Curl व्यायामं कर्तुं शक्नुवन्ति। अग्रबाहुषु मांसपेशिनां लक्ष्यं कृत्वा सरलः व्यायामः अस्ति । तथापि, यथा कस्यापि व्यायामस्य, व्यायामं सम्यक् करोति इति सुनिश्चित्य चोटं परिहरितुं च लघुभारेन आरम्भः महत्त्वपूर्णः यथा यथा भवन्तः बलं आत्मविश्वासं च प्राप्नुवन्ति तथा तथा भवन्तः क्रमेण भारं वर्धयितुं शक्नुवन्ति ।

የቀሪቶች ክርትናዎች ምንነት उल्टा कलाई कर्ल?

  • डम्बल रिवर्स रिस्ट् कर्ल् : बारबेलस्य उपयोगस्य स्थाने अस्मिन् भिन्नता डम्बलस्य उपयोगं करोति, यत् द्वयोः बाहुयोः मध्ये शक्ति असन्तुलनं चिन्तयितुं सम्यक् कर्तुं च सहायकं भवितुम् अर्हति
  • Seated Reverse Wrist Curl: एतत् भिन्नता उपविष्टस्य समये क्रियते, यत् संतुलनं स्थापयितुं आवश्यकतां समाप्तं कृत्वा अग्रभुजस्य मांसपेशिषु अधिकं ध्यानं दातुं साहाय्यं कर्तुं शक्नोति।
  • एक-बाहु-विपरीत-कटि-कर्ल् : एतत् परिवर्तनं एकैकं बाहुं कृत्वा क्रियते, येन भवान् प्रत्येकं अग्रबाहुं व्यक्तिगतरूपेण ध्यानं दातुं शक्नोति ।
  • केबल मशीन रिवर्स रिस्ट कर्ल् : अस्मिन् भिन्नता केबल मशीनस्य उपयोगः भवति, यत् सम्पूर्णे गतिपरिधिषु नित्यं तनावं प्रदाति, सम्भाव्यतया मांसपेशीनां अधिका वृद्धिः भवति

የቡናማ ተጨባጭ ጨዋታዎች उल्टा कलाई कर्ल?

  • हैमर कर्ल् व्यायामः रिवर्स रिस्ट् कर्ल् इत्यस्य अपि पूरकः अस्ति यतोहि एतत् न केवलं बाइसेप्स् इत्यस्य सुदृढीकरणं करोति अपितु अग्रभागस्य मांसपेशीं ब्राकिओरेडियालिस् इत्यस्य अपि संलग्नतां करोति, येन समग्ररूपेण अग्रभुजस्य शक्तिः स्थिरतां च प्रवर्धयति
  • कृषकस्य चलनव्यायामः रिवर्स रिस्ट् कर्ल् इत्यस्य अन्यः उत्तमः पूरकः अस्ति यतः एतेन पकडस्य शक्तिः सहनशक्तिः च सुधरति, यत् रिवर्स रिस्ट् कर्ल्स् प्रभावीरूपेण सुरक्षिततया च कर्तुं महत्त्वपूर्णम् अस्ति।

ለጋብቻ ተምሳሌ መሐጋዎች उल्टा कलाई कर्ल

  • केबल रिवर्स कलाई कर्ल वर्कआउट
  • अग्रभुजबलवर्धनव्यायामाः
  • अग्रभुजानां कृते केबलव्यायामाः
  • रिवर्स रिस्ट कर्ल तकनीक
  • कटिबन्धस्य बलार्थं जिम वर्कआउट्
  • केबल मशीन अग्रभुज व्यायाम
  • Reverse Wrist Curl कथं करणीयम्
  • केबलयन्त्रेण कटिबन्धस्य सुदृढीकरणं
  • रिवर्स रिस्ट कर्ल अग्रभाग कसरत
  • अग्रभुजानां प्रशिक्षणं Reverse Wrist Curl इत्यनेन सह।