Thumbnail for the video of exercise: पुश-अप प्लस्

पुश-अप प्लस्

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head, Serratus Anterior
ሁለተኛ ምልከትDeltoid Anterior, Trapezius Middle Fibers, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पुश-अप प्लस्

पुश-अप प्लस् पारम्परिकस्य पुश-अपस्य वर्धितं संस्करणम् अस्ति, यत् शरीरस्य उपरितनशक्तिः, कोरस्थिरता वर्धिता, स्कन्धस्य स्वास्थ्यं च उत्तमं इत्यादीन् वर्धितान् लाभान् प्रदाति इदं फिटनेस-आरम्भकानां अनुभविनां च क्रीडकानां कृते आदर्शम् अस्ति ये स्वस्य वर्कआउट-दिनचर्यायां अतिरिक्तं चुनौतीं योजयितुं इच्छन्ति। व्यक्तिः एतत् व्यायामं न केवलं मांसपेशीनिर्माणार्थं कर्तुम् इच्छति, अपितु मुद्रां सुधारयितुम्, कार्यात्मकसुष्ठुता वर्धयितुं, समग्रशरीरसन्तुलनं च प्रवर्तयितुं इच्छति

አስተያየት ወይም: በተጨነው እርምጃ पुश-अप प्लस्

  • यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् शरीरं अधः कृत्वा कोणौ शरीरस्य समीपे निगूढं कुर्वन्तु ।
  • बाहून् पूर्णतया विस्तारयन् शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • एकदा भवन्तः पुश-अपस्य शीर्षं प्राप्तवन्तः, बिडालवत् स्वस्य उपरितनपृष्ठं ऊर्ध्वं गोलरूपेण कृत्वा अधिकं धक्कायन्तु, एषः एव व्यायामस्य "प्लस्" भागः अस्ति
  • शरीरं पुनः आरम्भस्थानं यावत् अधः कृत्वा इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት पुश-अप प्लस्

  • सम्यक् रूपं निर्वाहयन्तु : सम्पूर्णव्यायामस्य कालखण्डे स्वशरीरं शिरःतः पार्ष्णिपर्यन्तं सीधारेखायां स्थापयन्तु। पृष्ठस्य अधः पतनं वा नितम्बस्य उपरि पादचारेण वा परिहरन्तु, ये सामान्याः त्रुटयः सन्ति । एतत् संरेखणं निर्वाहयितुं सहायतार्थं स्वस्य कोरस्नायुषु संलग्नं कुर्वन्तु।
  • नियन्त्रितगतिः : व्यायामं त्वरितम् न कुर्वन्तु। यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् नियन्त्रितरूपेण शरीरं अधः स्थापयन्तु, ततः आरम्भस्थानं यावत् पुनः उपरि धक्कायन्तु । झटका-गतिम् परिहरन्तु, यतः तेषां कारणेन चोटः भवितुम् अर्हति ।
  • गतिस्य पूर्णपरिधिः : गतिस्य पूर्णपरिधिं गन्तुं सुनिश्चितं कुर्वन्तु। शरीरं सर्वं अधः अधः कृत्वा सर्वं मार्गं पुनः उपरि धक्कायितुं इत्यर्थः । अर्धपुश-अप-इत्यनेन पूर्णं लाभं न प्राप्यते

पुश-अप प्लस् ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पुश-अप प्लस्?

आम्, आरम्भकाः Push-Up Plus अभ्यासं कर्तुं शक्नुवन्ति, परन्तु तेषां प्रथमं परिवर्तनस्य आवश्यकता भवेत् । एषः व्यायामः नियमितपुश-अपस्य अपेक्षया अधिकं चुनौतीपूर्णः भवति यतोहि अस्मिन् अतिरिक्तं गतिः अन्तर्भवति यत् भवतः पृष्ठभागस्य उपरिभागे सेराटस् पूर्वस्नायुं लक्ष्यं करोति आरम्भकाः जानुभ्यां व्यायामं कृत्वा अथवा तलस्य स्थाने भित्तिं कृत्वा आरभुं शक्नुवन्ति । चोटं निवारयितुं अधिकतमं परिणामं प्राप्तुं च समुचितरूपं स्थापयितुं सर्वदा स्मर्यताम्। यथा यथा बलं सहनशक्तिः च वर्धते तथा तथा ते पारम्परिकरीत्या व्यायामं कर्तुं प्रगतिम् कर्तुं शक्नुवन्ति।

የቀሪቶች ክርትናዎች ምንነት पुश-अप प्लस्?

  • Decline Push-Up Plus इति अधिकं चुनौतीपूर्णं विविधता अस्ति यस्मिन् भवतः पादौ उन्नतपृष्ठे स्थापनं भवति, यत् वक्षःस्थलस्य उपरितनं स्कन्धं च अधिकं तीव्ररूपेण लक्ष्यं करोति
  • Wide Grip Push-Up Plus इति एकं संस्करणं यत्र भवतः हस्ताः स्कन्धविस्तारात् अधिकं विस्तृताः भवन्ति, वक्षःस्थलस्य बाह्यभागस्य स्कन्धयोः च उपरि बलं ददाति
  • क्लोज् ग्रिप् पुश-अप प्लस् इत्यस्मिन् हस्तौ निकटतया स्थापयितुं भवति, येन त्रिकोष्ठेषु, आन्तरिकवक्षःस्थले च अधिकं बलं दत्तं भवति ।
  • स्पाइडरमैन पुश-अप प्लस् एकः गतिशीलः भिन्नता अस्ति यत्र भवान् स्वशरीरं न्यूनीकरोति तदा एव पार्श्वे एकं जानुं कोहनीं प्रति उत्थापयति, यत् भवतः कोरस्य नितम्बस्य च फ्लेक्सर्-कृते अतिरिक्तं आव्हानं योजयति

የቡናማ ተጨባጭ ጨዋታዎች पुश-अप प्लस्?

  • प्लैङ्कः अन्यः उत्तमः पूरकः व्यायामः अस्ति यतः एषः कोर-स्नायुः सुदृढं करोति, ये पुश-अप-प्लस्-काले समुचितरूपं स्थिरतां च निर्वाहयितुम् महत्त्वपूर्णाः सन्ति, येन व्यायामस्य प्रभावशीलता वर्धते
  • Pec Deck Fly व्यायामः वक्षःस्थलस्य मांसपेशिनां पृथक्करणं सुदृढीकरणं च कृत्वा Push-Up Plus इत्यस्य पूरकं भवति, ये पुश-अप-मध्ये बहुधा सम्मिलिताः सन्ति, तथा च Push-Up Plus इत्यस्मिन् उत्तमप्रदर्शनार्थं समग्रवक्षःस्थलस्य शक्तिं सहनशक्तिं च वर्धयितुं साहाय्यं कर्तुं शक्नोति।

ለጋብቻ ተምሳሌ መሐጋዎች पुश-अप प्लस्

  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • पुश-अप प्लस वर्कआउट
  • शरीरस्य भारस्य पुश-अप-विविधताः
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • वक्षःस्थलस्य मांसपेशिनां कृते Push-Up Plus इति
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य प्रशिक्षणम्
  • उन्नत पुश-अप व्यायाम
  • वक्षःस्थलस्य कृते गृहे वर्कआउट्
  • नो-उपकरण वक्षः व्यायाम
  • पुश-अप प्लस तकनीक