Thumbnail for the video of exercise: पुश-अप प्लस्

पुश-अप प्लस्

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head, Serratus Anterior
ሁለተኛ ምልከትDeltoid Anterior, Trapezius Middle Fibers, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पुश-अप प्लस्

पुश-अप प्लस् व्यायामः एकः गतिशीलः वर्कआउट् अस्ति यः न केवलं उपरितनशरीरं सुदृढं करोति, अपितु कोरं अपि संलग्नं करोति, स्थिरतां च सुधारयति। बलनिर्माणं कर्तुम् इच्छन्तः आरम्भकाः आरभ्य स्वस्य प्रदर्शनं वर्धयितुम् इच्छन्तः क्रीडकाः यावत् सर्वेषां फिटनेसस्तरानाम् कृते उपयुक्तम् अस्ति । व्यक्तिः एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छति यतः एषः उत्तममुद्रां प्रवर्धयति, कार्यबलं वर्धयति, व्यायामशालायाः उपकरणानां आवश्यकतां विना कुत्रापि कर्तुं शक्यते

አስተያየት ወይም: በተጨነው እርምጃ पुश-अप प्लस्

  • कोणं मोचयित्वा, कोरं कठिनं पृष्ठं च ऋजुं कृत्वा शरीरं भूमौ अवनमयतु ।
  • बाहून् पूर्णतया विस्तारयित्वा शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु।
  • एकदा भवन्तः स्वस्य आरम्भस्थानं प्राप्तवन्तः तदा पृष्ठं गोलरूपेण कृत्वा स्कन्धपट्टिकाः पृथक् निपीड्य स्वस्य ऊर्ध्वशरीरं अधिकं उच्चतरं धक्कायन्तु ।
  • पुश-अप प्लस् इत्यस्य एकं पुनरावृत्तिं पूर्णं कर्तुं स्वशरीरं पुनः मानकपुश-अप-स्थितौ न्यूनीकरोतु ।

በትኩርቱ መስራት पुश-अप प्लस्

  • **पृष्ठस्य कमानीकरणं परिहरतु**: परिहाराय एकः सामान्यः त्रुटिः पृष्ठस्य कमानीकरणं भवति। एतेन भवतः पृष्ठस्य अधः अनावश्यकं तनावः भवितुं शक्नोति, सम्भाव्यतया च चोटः भवितुम् अर्हति । अपि तु सम्पूर्णे गतिषु स्वशरीरं ऋजुरेखायां, कोरं च नियोजितं स्थापयितुं ध्यानं दत्तव्यम् ।
  • **नियन्त्रित-गति**: Push-Up Plus-व्यायामस्य अधिकतमं लाभं प्राप्तुं अन्यत् युक्तिः अस्ति यत् गतिं नियन्त्रितरीत्या करणीयम्। अस्य अर्थः अस्ति यत् पुश-अप-चरणस्य समये शनैः शनैः स्वशरीरं न्यूनीकर्तुं, नियन्त्रणेन सह आरम्भस्थानं प्रति पुनः धक्कायितुं च । आन्दोलनस्य माध्यमेन त्वरिततां परिहरन्तु, यतः एतेन दुर्बलरूपं, प्रभावशीलता च न्यूनीभवति ।
  • **प्रवर्तन चरण**: "प्लस"।

पुश-अप प्लस् ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पुश-अप प्लस्?

आम्, आरम्भकाः Push-Up Plus अभ्यासं कर्तुं शक्नुवन्ति, परन्तु यदि मानकपुश-अपः अत्यधिकं चुनौतीपूर्णः भवति तर्हि परिवर्तितसंस्करणेन आरम्भः महत्त्वपूर्णः अस्ति । जानुभ्यां भित्तिविरुद्धं वा पुश-अपं कृत्वा आरभुं शक्नुवन्ति । पुश-अप प्लस् इत्यस्मिन् "प्लस्" इति पुश-अप-पश्चात् भवतः उपरितन-पृष्ठं ऊर्ध्वं धक्कायितुं अतिरिक्तं गतिं निर्दिशति, यत् सेराटस् एण्टेरियल्, मांसपेशीं नियोजयति, या प्रायः उपेक्षिता भवति स्मर्यतां, चोटं परिहरितुं समुचितरूपं स्थापयितुं महत्त्वपूर्णम्। यदि भवान् अनिश्चितः अस्ति तर्हि फिटनेस-व्यावसायिकेन वा शारीरिक-चिकित्सकेन वा परामर्शं कर्तुं सर्वदा उत्तमः विचारः भवति ।

የቀሪቶች ክርትናዎች ምንነት पुश-अप प्लस्?

  • Diamond Push-Up Plus: अत्र, भवन्तः स्वहस्तौ हीरकरूपेण समीपे एव स्थापयन्ति, यत् त्रिकोष्ठं, आन्तरिकवक्षःस्थलस्नायुषु च बलं ददाति।
  • Decline Push-Up Plus: अस्मिन् संस्करणे भवन्तः कठिनतां वर्धयितुं स्वपादं उन्नतयन्ति तथा च वक्षःस्थलस्य उपरितनं स्कन्धं च लक्ष्यं कुर्वन्ति।
  • स्पाइडरमैन पुश-अप प्लस् : अस्मिन् तिर्यक् संलग्नं कर्तुं पुश-अप-काले भवतः जानुं कोहनीपर्यन्तं आनयितुं भवति, येन कोर-वर्कआउट् वर्धते ।
  • प्लायमेट्रिक पुश-अप प्लस् : एतत् अधिकं उन्नतं भिन्नता अस्ति यत्र भवन्तः स्वहस्तौ भूमौ उत्थापयितुं विस्फोटकरूपेण उपरि धक्कायन्ति, येन शक्तिः, शक्तिः च सुधरति।

የቡናማ ተጨባጭ ጨዋታዎች पुश-अप प्लस्?

  • तख्ताः अन्यः महान् व्यायामः अस्ति यः पुश-अप प्लस् इत्यस्य पूरकः अस्ति, यतः ते कोर-शक्तिं स्थिरतां च सुधारयितुं साहाय्यं कुर्वन्ति, यत् पुश-अप-काले समुचितरूपं निर्वाहयितुम् महत्त्वपूर्णम् अस्ति
  • Tricep Dips Push-Up Plus इत्यस्य लाभप्रदः परिवर्तनः अस्ति, यतः ते विशेषतया triceps इत्यस्य लक्ष्यं कुर्वन्ति, यत् push-ups इत्यत्र उपयुज्यमानं प्राथमिकं मांसपेशीसमूहं भवति, अतः भवतः स्वस्य शरीरस्य भारं उत्थापयितुं क्षमता वर्धते

ለጋብቻ ተምሳሌ መሐጋዎች पुश-अप प्लस्

  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • पुश-अप प्लस वर्कआउट
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • शरीरस्य भारस्य पुश-अप-विविधताः
  • वक्षःस्थलस्य मांसपेशिनां कृते Push-Up Plus इति
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य व्यायामाः
  • गृहे वक्षःस्थल कसरत
  • न उपकरणवक्षः व्यायामः
  • पुश-अप प्लस तकनीक
  • उन्नत पुश-अप व्यायाम।