Thumbnail for the video of exercise: पुश-अप क्लोज-पकड ऑफ डम्बल

पुश-अप क्लोज-पकड ऑफ डम्बल

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትPang-angko
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पुश-अप क्लोज-पकड ऑफ डम्बल

Push-Up Close-grip off Dumbbell इति एकः चुनौतीपूर्णः व्यायामः अस्ति यः वक्षःस्थलं, त्रिकोष्ठं, कोर-मांसपेशीं च लक्ष्यं करोति, शरीरस्य उपरितन-शरीरस्य शक्तिं स्थिरतां च वर्धयति मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते आदर्शः अस्ति ये स्वस्य वर्कआउट-दिनचर्याम् तीव्रं कर्तुं मांसपेशी-परिभाषां च सुधारयितुम् इच्छन्ति । एतत् व्यायामं भवतः आहारपद्धत्या समावेशयित्वा भवतः धक्कानशक्तिं वर्धयितुं, उत्तमं शरीरनियन्त्रणं प्रवर्धयितुं, सम्भाव्यतया क्रीडासु दैनन्दिनक्रियासु च प्रदर्शने सुधारं कर्तुं शक्यते

አስተያየት ወይም: በተጨነው እርምጃ पुश-अप क्लोज-पकड ऑफ डम्बल

  • उच्चफलकस्थाने स्थापयन्तु, डम्बलस्य हस्तौ अन्तःमुखं कृत्वा, हस्तौ च स्कन्धविस्तारापेक्षया समीपं स्थापयन्तु
  • कोणौ मोचयित्वा, शरीरस्य समीपे एव स्थापयित्वा, यावत् भवतः वक्षःस्थलं तलस्य उपरि एव न भवति, तावत् यावत् भवतः शरीरं ऋजुं भवति, भवतः शिरः तटस्थस्थाने स्थापयितुं सुनिश्चितं भवति
  • बाहून् ऋजुं कृत्वा शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु, तथैव शरीरस्य मुद्रां धारयन्तु ।
  • भवतः इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते अभ्यासं पुनः कुर्वन्तु, सम्पूर्णे भवतः रूपं सम्यक् स्थापयितुं सुनिश्चितं कुर्वन्तु।

በትኩርቱ መስራት पुश-अप क्लोज-पकड ऑफ डम्बल

  • शरीरस्य संरेखणम् : शिरःतः पार्ष्णिपर्यन्तं शरीरं ऋजुरेखायां स्थापयन्तु। एषा भवतः शरीरस्य स्थितिः सम्पूर्णे व्यायामे भवति। पृष्ठस्य कमानीकरणं वा नितम्बस्य उत्थापनं वा परिहरन्तु, यतः एतानि सामान्यानि त्रुटयः सन्ति यया पृष्ठवेदना वा व्यायामस्य प्रभावः न्यूनीकर्तुं वा शक्यते
  • नियन्त्रितगतिः : यावत् वक्षःस्थलं भूमौ एव उपरि न भवति तावत् शरीरं अधः स्थापयन्तु, ततः बाहून् पूर्णतया विस्तारयित्वा शरीरं उपरि धक्कायन्तु । एतानि गतिनि नियन्त्रितरूपेण अवश्यं कुर्वन्तु येन चोटः न भवति तथा च व्यायामस्य प्रभावः अधिकतमः भवति। गतिषु त्वरिततां वा आत्मनः उत्थापनार्थं गतिप्रयोगं वा परिहरन्तु ।
  • श्वसनविधिः : यथा यथा भवन्तः स्वशरीरं न्यूनीकरोति तथा तथा श्वसितुम् तथा च यथा यथा भवन्तः स्वशरीरं धक्कायन्ति तथा तथा श्वसितुम्

पुश-अप क्लोज-पकड ऑफ डम्बल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पुश-अप क्लोज-पकड ऑफ डम्बल?

आम्, आरम्भकाः Push-Up Close-grip off Dumbbell व्यायामं कर्तुं शक्नुवन्ति, परन्तु तेषां वर्तमानशक्तिः, फिटनेसस्तरस्य च अनुकूलतया परिवर्तनस्य आवश्यकता भवितुम् अर्हति । यदि कश्चन आरम्भकः एतत् व्यायामं अतिशयेन आव्हानात्मकं मन्यते तर्हि ते पादाङ्गुलिषु स्थाने जानुभ्यां पुश-अपं कृत्वा, लघुतर-डम्बल-इत्यस्य उपयोगेन वा परिवर्तनं कर्तुं शक्नुवन्ति यथा कस्यापि नूतनव्यायामस्य, तथैव मन्दं आरभ्य चोटं निवारयितुं समुचितरूपं निर्वाहयितुम् ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। अपि च, नूतनव्यायाम-दिनचर्याम् आरभ्य फिटनेस-व्यावसायिकेन प्रशिक्षकेन वा परामर्शः सर्वदा उत्तमः विचारः भवति ।

የቀሪቶች ክርትናዎች ምንነት पुश-अप क्लोज-पकड ऑफ डम्बल?

  • "Elevated Feet Close-Grip Push-Up off Dumbbell": अस्मिन् संस्करणे भवतः पादौ बेन्च अथवा स्टेप इव उन्नतपृष्ठे स्थापिताः सन्ति, येन अधिकं भारं भवतः उपरितनशरीरे स्थानान्तरितम् अस्ति तथा च व्यायामः तीव्रः भवति।
  • "Single Arm Close-Grip Push-Up off Dumbbell": अस्मिन् चुनौतीपूर्णे विविधतायां एकं बाहुं डम्बलस्य उपरि अपरं बाहुं तलस्य उपरि कृत्वा व्यायामं करणीयम्, येन संतुलनं सुदृढं भवति, कोरं च सुदृढं भवति
  • "Close-Grip Push-Up off Dumbbell with Resistance Band": व्यायामं कुर्वन् पृष्ठस्य परितः प्रतिरोधपट्टिकां योजयित्वा कठिनता वर्धते तथा च शीघ्रं शक्तिं मांसपेशीद्रव्यं च निर्मातुं साहाय्यं करोति।
  • "Close-Grip Push-Up off Dumbbell with Knee Tuck": अस्मिन् उन्नतविविधतायां पश्चात् भवतः जानुनि वक्षःस्थलं प्रति टकं करणीयम् अस्ति

የቡናማ ተጨባጭ ጨዋታዎች पुश-अप क्लोज-पकड ऑफ डम्बल?

  • हीरकपुश-अपः : अस्मिन् व्यायामे हस्तौ समीपस्थं स्थापयित्वा भवन्तः न केवलं वक्षःस्थलं, पारम्परिकपुश-अप इव, अपितु त्रिकोष्ठं स्कन्धं च, निकट-परिग्रह-पुश-अप इव, नियोजयन्ति, एवं बलं वर्धयन्ति तथा च एतेषां मांसपेशीसमूहानां सहनशक्तिः।
  • डम्बल इत्यनेन सह उपरि त्रिकोष्ठविस्तारः : अयं अभ्यासः त्रिकोष्ठं अपि लक्ष्यं करोति, निकट-परिग्रह-पुश-अप-सदृशं, तथा च डम्बलस्य उपयोगः प्रतिरोधं वर्धयितुं अतः मांसपेशीनां वृद्धिं वर्धयितुं साहाय्यं करोति, तथैव भवतः संतुलनं समन्वयं च सुदृढं करोति

ለጋብቻ ተምሳሌ መሐጋዎች पुश-अप क्लोज-पकड ऑफ डम्बल

  • डम्बल पुश-अप क्लोज-पकड वर्कआउट
  • डम्बल-सहितं स्कन्ध-बलीकरण-व्यायामम्
  • निकट-परिग्रह पुश-अप डम्बल व्यायाम
  • स्कन्धस्य मांसपेशिनां कृते डम्बलवर्कआउट्
  • निकट-परिग्रह पुश-अप स्कन्ध व्यायाम
  • डम्बलसहितं तीव्रस्कन्धव्यायामम्
  • निकट-पकड डम्बल पुश-अप दिनचर्या
  • डम्बल-पुश-अप-सहितं स्कन्धं सुदृढीकरणम्
  • स्कन्धकेन्द्रित डम्बल पुश-अप व्यायाम
  • स्कन्धानां कृते उन्नताः डम्बलव्यायामाः।