Thumbnail for the video of exercise: पुश-अप

पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पुश-अप

पुश-अपः बहुमुखी शरीरस्य भारस्य व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, यत् शरीरस्य उपरितनशक्तिः, कोरस्थिरता वर्धिता, मांसपेशीनां सहनशक्तिः च उत्तमः इति लाभं प्रदाति ते सर्वेषु फिटनेसस्तरेषु व्यक्तिनां कृते उपयुक्ताः सन्ति, आरम्भकानां कृते परिवर्तनं उपलब्धं भवति, उन्नतव्यायामकानां कृते च आव्हानानि उपलभ्यन्ते । जनाः पुश-अपं कर्तुम् इच्छन्ति यतोहि तेषु उपकरणस्य आवश्यकता नास्ति, कुत्रापि कर्तुं शक्यते, प्रभावीरूपेण च बलस्य मांसपेशीस्वरस्य च निर्माणं भवति ।

አስተያየት ወይም: በተጨነው እርምጃ पुश-अप

  • शिरःतः पार्ष्णिपर्यन्तं ऋजुरेखायां शरीरं स्थापयन्तु, मध्ये क्षीणं न भवतु इति कोरं नियोजितं कुर्वन्तु ।
  • यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् कोणौ नमयित्वा शरीरं न्यूनीकरोतु, येन भवतः कोणाः शरीरस्य समीपे निहिताः सन्ति इति सुनिश्चितं कुर्वन्तु ।
  • ऋजुशरीररेखां निर्वाहयित्वा बाहून् पूर्णतया विस्तारयित्वा पुनः आरम्भस्थानं प्रति शरीरं उपरि धक्कायन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते अवनयन-उत्थापन-प्रक्रियाम् पुनः पुनः कुर्वन्तु ।

በትኩርቱ መስራት पुश-अप

  • **हस्तस्य स्थितिः**: भवतः हस्ताः स्कन्धविस्तारपर्यन्तं स्कन्धस्य अधः साक्षात् च भवेयुः। हस्तौ अतिदूरं पुरतः स्थापयित्वा स्कन्धेषु कण्ठेषु च अनावश्यकं तनावः भवितुम् अर्हति ।
  • **श्वासप्रविधिः**: पुश-अप-काले प्रायः श्वसनस्य अवलोकनं भवति । यथा यथा शरीरं अवनयसि तथा तथा निःश्वासं कुरु यथा यथा त्वं पुनः उपरि धक्कायसि। सम्यक् श्वसनं लयं स्थापयितुं भवतः मांसपेशिनां आक्सीजनं च प्रदातुं साहाय्यं करोति ।
  • **कोर एङ्गेजमेण्ट्**: सम्पूर्णव्यायामस्य कालखण्डे स्वस्य कोर मांसपेशिकाः संलग्नाः भवन्ति। एतेन न केवलं भवतः उदरस्य मांसपेशीः सुदृढाः भवन्ति अपितु सम्यक् रूपं स्थापयितुं पृष्ठस्य अधःभागस्य रक्षणं च भवति ।
  • **क्रमशः प्रगतिः**: यदि भवान् अस्ति

पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पुश-अप?

आम्, आरम्भकाः निश्चितरूपेण पुश-अप-व्यायामान् कर्तुं शक्नुवन्ति। तथापि प्रथमं पूर्णं पुश-अपं कर्तुं चुनौतीपूर्णं भवेत्। आरम्भकाः पुश-अपस्य परिवर्तितसंस्करणैः आरभुं शक्नुवन्ति, यथा भित्तिपुश-अप, जानु-पुश-अप, अथवा झुकाव-पुश-अप । चोटं परिहरितुं क्रमेण बलस्य निर्माणार्थं च समुचितरूपं निर्वाहयितुम् ध्यानं दत्तुं महत्त्वपूर्णम्। यथा यथा तेषां बलं सहनशक्तिः च वर्धते तथा तथा ते अधिकपरम्परागतपुश-अप-पर्यन्तं प्रगतिम् कर्तुं शक्नुवन्ति ।

የቀሪቶች ክርትናዎች ምንነት पुश-अप?

  • वाइड् पुश-अप इत्यस्मिन् हस्तौ स्कन्धविस्तारापेक्षया विस्तृताः पृथक् स्थापयित्वा वक्षःस्थलस्य मांसपेशिनां अधिकं लक्ष्यं कृत्वा स्थापयति ।
  • स्पाइडरमैन पुश-अप एकं गतिशीलं संस्करणं यत्र एकः जानुः तस्मिन् एव पार्श्वे कोणं प्रति आनीयते यदा भवन्तः स्वशरीरं अवनयन्ति, कोरं तिर्यक् च संलग्नं कुर्वन्ति
  • Decline Push-up भवतः पादौ बेन्चे वा सोपानं वा उन्नतं कृत्वा क्रियते, येन उपरितनशरीरस्य कोरस्य च आव्हानं वर्धते ।
  • एक-बाहु-पुश-अप एकः उन्नतः विविधता अस्ति यत्र सम्पूर्णं पुश-अप केवलं एकस्य बाहुस्य उपयोगेन क्रियते, आवश्यकं बलं संतुलनं च महत्त्वपूर्णतया वर्धयति

የቡናማ ተጨባጭ ጨዋታዎች पुश-अप?

  • डम्बल बेन्च प्रेसः पुश-अपस्य पूरकं भवितुम् अर्हति यतः ते वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं कुर्वन्ति, परन्तु अतिरिक्तभारेन सह, ते भवतः शक्तिं मांसपेशीद्रव्यं च वर्धयितुं साहाय्यं कर्तुं शक्नुवन्ति, येन भवन्तः अधिकं पुश-अपं कर्तुं वा अधिकं प्रभावीरूपेण कर्तुं वा समर्थाः भवन्ति
  • त्रिसेप् डिप्स् पुश-अपस्य अन्यः पूरकः व्यायामः अस्ति यतः ते विशेषतया त्रिसेप्स् इत्यस्य लक्ष्यं कुर्वन्ति, यः पुश-अप् इत्यत्र उपयुज्यमानः महत्त्वपूर्णः मांसपेशीसमूहः अस्ति, तथा च भवतः त्रिसेप् डिप्स् इत्यस्य सुदृढीकरणं कृत्वा भवान् स्वस्य पुश-अप-प्रदर्शने सुधारं कर्तुं शक्नोति तथा च सम्भाव्यतया चोटस्य जोखिमं न्यूनीकर्तुं शक्नोति .

ለጋብቻ ተምሳሌ መሐጋዎች पुश-अप

  • शरीरस्य भारस्य वक्षःस्थलस्य कसरतम्
  • पुश-अप व्यायाम
  • वक्षःस्थलस्य दृढीकरणव्यायामः
  • वक्षःस्थलस्य कृते गृहे व्यायामः
  • नो-उपकरण वक्षः व्यायाम
  • पुश-अप प्रशिक्षण
  • शरीर प्रतिरोध वक्षः व्यायाम
  • उपरितनशरीरस्य व्यायामः
  • वक्षःस्थलस्य मांसपेशीनां कृते फिटनेस-दिनचर्या
  • बल प्रशिक्षण पुश-अप।