Thumbnail for the video of exercise: पुश-अप

पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पुश-अप

पुश-अपः बहुमुखी व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च सुदृढं करोति, तथैव कोरं, अधोशरीरं च संलग्नं करोति, सुगोलव्यायामं प्रदाति एषः व्यायामः सर्वेषु फिटनेस-स्तरयोः व्यक्तिनां कृते उपयुक्तः अस्ति, यत्र कठिनतां वर्धयितुं न्यूनीकर्तुं वा परिवर्तनं उपलब्धम् अस्ति । जनाः पुश-अपं कर्तुम् इच्छन्ति यतोहि तेषु उपकरणस्य आवश्यकता नास्ति, कुत्रापि कर्तुं शक्यते, समग्रशरीरस्य शक्तिं स्थिरतां च सुधारयितुम् प्रभाविणः सन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ पुश-अप

  • पादौ नितम्बविस्तारं पृथक् कृत्वा कोरं नियोजयन्तु, शिरःतः पादपर्यन्तं ऋजुरेखां धारयन्तु ।
  • कोणौ नमयित्वा, कोणौ शरीरस्य समीपे पृष्ठं च ऋजुं कृत्वा शरीरं तलं प्रति अवनयितुं आरभत ।
  • यावत् वक्षःस्थलं वा हनुमत्पादं वा तलं न स्पृशति, अथवा यावत् समीपं गन्तुं शक्यते तावत् यावत् स्वरूपस्य सम्झौतां विना एव अधः स्थापयन्तु ।
  • शिरःतः पादपर्यन्तं ऋजुरेखां धारयन् बाहून् पूर्णतया प्रसारयित्वा पुनः आरम्भस्थानं प्रति उपरि धक्कायन्तु ।

በትኩርቱ መስራት पुश-अप

  • **ऋजुशरीरं धारयतु:** भवतः शरीरे भवतः शिरःतः पार्ष्णिपर्यन्तं ऋजुरेखा निर्मातव्या। पृष्ठं क्षीणं वा बट् वा वायुना लसितुं वा परिहरन्तु, यतः एतानि सामान्यानि त्रुटयः सन्ति येषां कारणात् पृष्ठस्य स्कन्धस्य वा चोटः भवितुम् अर्हति । एतत् स्थानं निर्वाहयितुं सहायतार्थं स्वस्य कोरं संलग्नं कुर्वन्तु।
  • **Full Range of Motion:** यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् यावत् शरीरं न्यूनीकरोतु ततः प्रारम्भिकस्थानं प्रति पुनः उपरि धक्कायतु। सामान्यदोषः पर्याप्तं न्यूनं न गमनम् अथवा उपरि बाहूनां पूर्णतया विस्तारः न करणीयः । एतेन पुश-अपस्य प्रभावशीलता न्यूनीभवति, कालान्तरे मांसपेशीनां असन्तुलनं अपि भवितुम् अर्हति ।
  • **नियन्त्रित आन्दोलन:** आन्दोलनस्य त्वरिततां परिहरन्तु। अधः कृत्वा शरीरं क

पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पुश-अप?

आम्, आरम्भकाः निश्चितरूपेण पुश-अप-व्यायामं कर्तुं शक्नुवन्ति। परन्तु प्रथमं आव्हानं भवेत् यतः भवतः बाहुस्कन्धवक्षःकोरयोः बलस्य आवश्यकता भवति । आरम्भकाः पुश-अपस्य परिवर्तितसंस्करणैः आरभुं शक्नुवन्ति, यथा जानु-पुश-अप अथवा भित्ति-पुश-अप, यत्र भवन्तः स्थित्वा स्वशरीरं भित्तितः धक्कायन्ति । यथा यथा बलं सहनशक्तिः च वर्धते तथा तथा ते क्रमेण नियमितपुश-अप-पर्यन्तं प्रगन्तुं शक्नुवन्ति । स्मर्यतां, चोटं परिहरितुं समुचितरूपं स्थापयितुं महत्त्वपूर्णम्।

የቀሪቶች ክርትናዎች ምንነት पुश-अप?

  • Wide Grip Push-up इत्यस्मिन् स्कन्धविस्तारात् अधिकं विस्तृतं हस्तौ स्थापयित्वा वक्षःस्थलस्य मांसपेशिषु अधिकं ध्यानं दत्तुं भवति ।
  • Decline Push-up इत्येतत् उन्नतपृष्ठे पादं स्थापयित्वा, वक्षःस्थलस्य उपरिभागे, स्कन्धेषु च अधिकं बलं दत्त्वा भवति ।
  • स्पाइडरमैन् पुश-अप एकं गतिशीलं संस्करणं भवति यत्र प्रत्येकं रेप् इत्यत्र एकं जानु कोणं प्रति आनयति, कोरं नितम्बं च फ्लेक्सर् च संलग्नं भवति ।
  • प्लायमेट्रिक पुश-अप, यत् ताली-पुश-अप इति अपि ज्ञायते, तत्र पर्याप्तबलेन भूमौ धक्कानं भवति यत् संक्षेपेण हस्तान् उत्थापयितुं शक्यते, व्यायामे हृदय-संवहनी-शक्ति-तत्त्वं योजयति

የቡናማ ተጨባጭ ጨዋታዎች पुश-अप?

  • Tricep Dips Push-ups इत्यस्य महत् पूरकं भवति यतोहि ते मुख्यतया triceps तथा स्कन्धेषु केन्द्रीभवन्ति, एतेषां मांसपेशिनां शक्तिं सहनशक्तिं च वर्धयन्ति ये प्रभावी push-ups कर्तुं महत्त्वपूर्णाः सन्ति।
  • तख्ताः कोर-मांसपेशीं सुदृढां कृत्वा पुश-अप-इत्यस्य पूरकं भवन्ति, ये पुश-अप-काले समुचितरूपं निर्वाहयितुम् समग्र-स्थिरतां सहनशक्तिं च सुदृढं कर्तुं महत्त्वपूर्णाः सन्ति

ለጋብቻ ተምሳሌ መሐጋዎች पुश-अप

  • शरीरस्य भारस्य वक्षःस्थलस्य कसरतम्
  • पुश-अप व्यायाम मार्गदर्शक
  • पुश-अप कथं करणीयम्
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य व्यायामः
  • पुश-अप वर्कआउट रूटीन
  • गृहे वक्षःस्थलस्य व्यायामः
  • पुश-अप तकनीक
  • पुश-अपस्य लाभाः
  • वक्षःस्थलस्य मांसपेशीनिर्माणस्य व्यायामाः