Thumbnail for the video of exercise: पुश-अप

पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पुश-अप

पुश-अपः एकः व्यापकः शरीरस्य भारस्य व्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं, कोरस्नायुः च सुदृढं करोति । ते सर्वेषां फिटनेसस्तरस्य जनानां कृते उपयुक्ताः सन्ति यतः तेषां परिवर्तनं कृत्वा कठिनतां वर्धयितुं न्यूनीकर्तुं वा शक्यते । व्यक्तिः शरीरस्य उपरितनशक्तिं वर्धयितुं, कोरस्थिरतां वर्धयितुं, मांसपेशीद्रव्यं वर्धयितुं च पुश-अपं कर्तुम् इच्छति, यत्र कस्यापि व्यायामशालायाः उपकरणस्य आवश्यकता नास्ति

አስተያየት ወይም: በተጨነው እርምጃ पुश-अप

  • शिरःतः पार्ष्णिपर्यन्तं ऋजुरेखां धारयन्तु, स्वस्य कोरं नियोजितं, नितम्बं च शेषशरीरस्य अनुरूपं स्थापयन्तु ।
  • अधिकबलार्थं कोणौ शरीरस्य समीपे एव स्थापयित्वा कोणौ मोचयित्वा शरीरं भूमौ अवनयितुं आरभत ।
  • यावत् वक्षःस्थलं वा हनुमत्पादं वा तलं न स्पृशति, अथवा यावत् समीपं गन्तुं शक्यते तावत् यावत् स्वरूपस्य सम्झौतां विना एव अधः स्थापयन्तु ।
  • बाहून् पूर्णतया विस्तारयित्वा परन्तु कोणौ कुण्डलं न कृत्वा पुनः आरम्भस्थानं प्रति शरीरं उपरि धक्कायन्तु । एतेन एकः पुश-अपः सम्पन्नः भवति ।

በትኩርቱ መስራት पुश-अप

  • **हस्तस्थापनम्**: भवतः हस्ताः स्कन्धविस्तारात् किञ्चित् विस्तृताः भवेयुः, ते च भवतः स्कन्धैः सह रेखायां किञ्चित् अधः वा भवेयुः हस्तौ अतिदूरं पुरतः, अतिविस्तृतं वा अतिसमीपे वा स्थापयित्वा स्कन्धेषु अनावश्यकं तनावः भवति, व्यायामस्य प्रभावः न्यूनीकर्तुं शक्यते च ।
  • **गतिस्य पूर्णपरिधि**: स्वस्य पुश-अपस्य अधिकतमं लाभं प्राप्तुं भवन्तः गतिस्य पूर्णपरिधिं लक्ष्यं कुर्वन्तु। अस्य अर्थः अस्ति यत् यावत् भवतः वक्षःस्थलं (अथवा न्यूनतया हनुमत्पादः नासिका वा) तलम् न स्पृशति तावत् शरीरं अवनय्य ततः उपरि गच्छन् बाहून् पूर्णतया प्रसारयितुं शक्यते । अर्धपुश-अप यत्र भवन्तः सर्वं अधः वा सर्वं मार्गं वा न गच्छन्ति तत्र सीमां कुर्वन्ति

पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पुश-अप?

आम्, आरम्भकाः अवश्यमेव पुश-अपं कर्तुं शक्नुवन्ति। तथापि यदि तेषां कृते मानकपुश-अप अतीव चुनौतीपूर्णं दृश्यते तर्हि तेषां परिवर्तितसंस्करणैः आरम्भस्य आवश्यकता भवेत् । यथा - ते भित्तिपुश-अप् अथवा जानु-पुश-अप् इत्यनेन आरभुं शक्नुवन्ति, ये न्यूनाः श्रमसाध्यं भवन्ति । रूपे ध्यानं दत्त्वा क्रमेण बलस्य निर्माणं महत्त्वपूर्णम्। यथा यथा ते बलिष्ठाः भवन्ति तथा तथा ते अधिकचुनौत्यपूर्णविविधतासु प्रगतिम् कर्तुं शक्नुवन्ति ।

የቀሪቶች ክርትናዎች ምንነት पुश-अप?

  • Decline Push-up: अस्य संस्करणस्य कृते भवान् स्वस्य पादौ उन्नतमञ्चे स्थापयति, यत् भवता उत्थापनीयस्य शरीरस्य भारं वर्धयति, वक्षःस्थलस्य उपरितनं स्कन्धं च अधिकं लक्ष्यं करोति
  • हीरकपुश-अप : अस्मिन् पुश-अप-विविधतायां भवतः हस्तौ भवतः वक्षःस्थलस्य अधः एकत्र समीपे स्थापयित्वा हीरक-आकारं निर्माय, त्रिकोष्ठं, आन्तरिकवक्षःस्थल-स्नायुषु च अधिकं लक्ष्यं करोति
  • विस्तृतपुश-अप : अस्मिन् भिन्नतायां भवन्तः स्वहस्तौ स्कन्धविस्तारात् विस्तृताः पृथक् स्थापयन्ति, येन भवतः वक्षःस्थलस्य मांसपेशिषु ध्यानं स्थानान्तरितम् अस्ति तथा च भवतः त्रिकोष्ठेषु भारः न्यूनीकरोति
  • प्लायमेट्रिक पुश-अप : अस्मिन् उन्नत-पुश-अप-विविधतायां पर्याप्तबलेन उपरि धक्कानं भवति यत् भवतः हस्तान् भूमौ उत्थापयितुं शक्नोति, यत् तीव्रताम् वर्धयति, भवतः विस्फोटकशक्तेः कार्यं करोति च

የቡናማ ተጨባጭ ጨዋታዎች पुश-अप?

  • तख्ताः : तख्ताः कोरं सुदृढं कृत्वा पुश-अपस्य पूरकं भवन्ति, यत् पुश-अपस्य समये समुचितरूपं स्थिरतां च निर्वाहयितुम् अत्यावश्यकं भवति, समग्रं प्रदर्शनं वर्धयति
  • पुल-अपः : पुल-अपः पृष्ठस्य तथा द्विसेप् मांसपेशीषु ध्यानं दत्त्वा पुश-अपस्य प्रतिसन्तुलनं प्रदाति, अतः संतुलितं उपरितनशरीरस्य व्यायामः सुनिश्चितः भवति तथा च कतिपयानां मांसपेशीसमूहानां अतिविकासः निवारितः भवति

ለጋብቻ ተምሳሌ መሐጋዎች पुश-अप

  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • पुश-अप वर्कआउट
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • वक्षःस्थलस्य कृते गृहे व्यायामः
  • पुश-अप प्रशिक्षण
  • शरीर प्रतिरोध वक्षः कसरत
  • पुश-अप फिटनेस दिनचर्या
  • उपरितनशरीरस्य व्यायामः
  • नो-उपकरण वक्षः व्यायाम
  • वक्षःस्थलस्य मांसपेशीनां कृते फिटनेस व्यायामाः