Thumbnail for the video of exercise: पुश-अप

पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पुश-अप

पुश-अपः बहुमुखी शरीरभारव्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं, कोरस्नायुः च सुदृढं करोति, येन प्रायः कस्यचित् कृते उत्तमः विकल्पः भवति यः स्वस्य समग्रसुष्ठुतां सुधारयितुम् इच्छति एषः व्यायामः आरम्भकात् उन्नतक्रीडकानां यावत् कस्यापि फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तः अस्ति, यतः कठिनतां वर्धयितुं न्यूनीकर्तुं वा परिवर्तनं कर्तुं शक्यते । जनाः तस्य सुविधायाः कारणात् स्वस्य वर्कआउट्-दिनचर्यायां पुश-अप-इत्यस्य समावेशं कर्तुम् इच्छन्ति स्यात्, यतः अस्य कृते कोऽपि उपकरणस्य आवश्यकता नास्ति, कुत्रापि कर्तुं शक्यते, तथा च शरीरस्य उपरितन-शरीरस्य, कोर-बलस्य च निर्माणे तस्य प्रभावशीलता

አስተያየት ወይም: በተጨነው እርምጃ पुश-अप

  • शरीरं ऋजुं कृत्वा कोणौ मोचयित्वा भूमौ अधः स्थापयन्तु, त्रिकोणस्कन्धयोः संलग्नतायै कोणौ शरीरस्य समीपे एव स्थापयन्तु इति सुनिश्चितं कुर्वन्तु
  • यावत् भवतः वक्षःस्थलं प्रायः भूमौ स्पृशति तावत् यावत् भवतः पृष्ठं समतलं भवति इति सुनिश्चित्य भवतः शिरःतः पार्ष्णिपर्यन्तं ऋजुरेखां धारयति इति सुनिश्चितं कुर्वन्तु
  • भूमौ दूरं शरीरं उपरि धक्कायन्तु, बाहून् पुनः आरम्भस्थानं प्रति प्रसारयन्तु, सर्वं शरीरेण सह ऋजुरेखां धारयन् ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतानि पदानि पुनः कुर्वन्तु, पृष्ठस्य अधःभागस्य रक्षणार्थं सम्पूर्णे व्यायामे भवतः कोरं नियोजितं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት पुश-अप

  • **हस्तं सम्यक् स्थापयतु:** भवतः हस्ताः स्कन्धविस्तारेण पृथक् स्कन्धानां साक्षात् अधः च भवेयुः। हस्तौ अतिविस्तृतं स्थापयितुं परिहरन्तु, येन भवतः स्कन्धयोः कोणयोः च तनावः भवति, अथवा अतिसमीपे भवति, येन पुश-अपस्य प्रभावः सीमितः भवितुम् अर्हति
  • **भवतः गतिं नियन्त्रयन्तु:** नियन्त्रितरूपेण शरीरं अधः कुर्वन्तु यावत् भवतः वक्षःस्थलं तलं प्रायः न स्पृशति। ततः, आरम्भस्थानं यावत् पुनः उपरि धक्कायन्तु । शीघ्रं अधः पतनं, अतिबलेन उपरि धक्कानं वा परिहरन्तु, यतः एतेन चोटः भवितुम् अर्हति ।
  • **भवतः श्वसनस्य विषये ध्यानं ददातु:** यथा भवन्तः स्वशरीरं अवनयन्ति तथा श्वसितुम् महत्त्वपूर्णं भवति तथा च यथा भवन्तः स्वयमेव धक्कायन्ते तथा श्वसितुम्

पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पुश-अप?

आम्, आरम्भकाः निश्चितरूपेण पुश-अपं कर्तुं शक्नुवन्ति। परन्तु यदि तेषां कृते अभ्यासः अतिशयेन आव्हानात्मकः भवति तर्हि प्रथमं तेषां परिवर्तनस्य आवश्यकता भवेत् । मानकपुश-अपस्य स्थाने आरम्भकाः भित्तिपुश-अप, जानु-पुश-अप, अथवा झुकाव-पुश-अप् इत्यनेन आरभुं शक्नुवन्ति । एते भिन्नताः सुलभाः सन्ति तथा च मानकपुश-अप-कृते आवश्यकं बलं निर्मातुं साहाय्यं कर्तुं शक्नुवन्ति । चोटं परिहरितुं व्यायामात् अधिकतमं लाभं प्राप्तुं च समुचितरूपेण ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት पुश-अप?

  • Wide Push-up इत्येतत् अन्यत् विविधता अस्ति यत्र भवतः हस्ताः स्कन्धविस्तारात् अधिकं विस्तृताः भवन्ति, वक्षःस्थलस्नायुषु बलं ददाति ।
  • पाईक पुश-अप अधिकं उन्नतं विविधता अस्ति यत्र भवतः नितम्बः उन्नतः भवति, भवतः स्कन्धेषु, उपरितनशरीरे च अधिकं भारं स्थापयति ।
  • स्पाइडरमैन पुश-अप एकः गतिशीलः भिन्नता अस्ति यस्मिन् प्रत्येकं प्रतिनिधिना सह भवतः कोहनीं प्रति जानु-टक् अन्तर्भवति, भवतः कोर-स्नायुषु कार्यं करोति ।
  • Decline Push-up इति एकः चुनौतीपूर्णः विविधता अस्ति यत्र भवतः पादौ मञ्चे उन्नताः भवन्ति, कठिनतां वर्धयन्ति, भवतः उपरितनवक्षःस्थलं स्कन्धं च लक्ष्यं कुर्वन्ति

የቡናማ ተጨባጭ ጨዋታዎች पुश-अप?

  • तख्ताः पुश-अप-इत्यस्य अपि पूरकाः भवन्ति यतः ते कोर-स्नायुषु सुदृढाः भवन्ति, ये पुश-अप-काले स्थिरतां, रूपं च निर्वाहयितुम् महत्त्वपूर्णाः सन्ति, येन गति-दक्षतायां सुधारः भवति
  • डुबकी अन्यः व्यायामः अस्ति यः पुश-अपस्य पूरकः भवति यतः ते पुश-अपस्य सदृशं, परन्तु भिन्नकोणतः, मांसपेशीसन्तुलनं समग्रशरीरस्य उपरितनशक्तिं च प्रवर्धयन्ति

ለጋብቻ ተምሳሌ መሐጋዎች पुश-अप

  • गृहे वक्षःस्थलस्य व्यायामः
  • शरीरस्य भारस्य व्यायामाः
  • पुश-अप भिन्नताएँ
  • वक्षःस्थलस्य कृते बलप्रशिक्षणम्
  • नो-उपकरण वक्षः व्यायाम
  • उपरितनशरीरस्य व्यायामः
  • पुश-अप तकनीक
  • वक्षःस्थलस्य कृते फिटनेस व्यायामाः
  • वक्षःस्थलस्य मांसपेशीनां कृते गृहव्यायामाः
  • शरीरस्य भारस्य पुश-अप वर्कआउट्