Thumbnail for the video of exercise: पुश-अप

पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पुश-अप

पुश-अपः बहुमुखी शरीरभारव्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, तथैव कोर-अधः-शरीर-स्नायुषु अपि संलग्नः भवति ते सर्वेषु फिटनेसस्तरेषु व्यक्तिनां कृते उपयुक्ताः सन्ति, यतः तेषां परिवर्तनं कृत्वा कठिनतां वर्धयितुं न्यूनीकर्तुं वा शक्यते । जनाः स्वस्य सुविधायाः कारणात्, उपकरणस्य आवश्यकता नास्ति, तथा च शरीरस्य उपरितनशक्तिनिर्माणे, हृदयरोगस्य स्वास्थ्ये सुधारं कर्तुं, समग्रशरीरस्थिरतां वर्धयितुं च तेषां प्रभावशीलतायाः कारणात् पुश-अप-इत्यस्य विकल्पं कुर्वन्ति स्म

አስተያየት ወይም: በተጨነው እርምጃ पुश-अप

  • कोणौ नमयित्वा भूमौ अवनमयन्ते सति शरीरं ऋजुं कोरं च नियोजितं कुर्वन्तु ।
  • यावत् भवतः वक्षःस्थलं भूमौ स्पर्शं कर्तुं प्रवृत्तं न भवति तावत् यावत् आत्मनः अवनतिं कुर्वन्तु, भवतः कोणाः भवतः शरीरस्य समीपे निहिताः सन्ति, पार्श्वयोः न ज्वलन्ति इति सुनिश्चितं कुर्वन्तु
  • बाहून् ऋजुं कृत्वा शरीरं उपरि धक्कायन्तु, प्रारम्भिकफलकस्थानं प्रति प्रत्यागत्य ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतानि पदानि पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት पुश-अप

  • हस्तस्य कोहनीयाश्च स्थितिः : हस्तौ स्कन्धविस्तारपर्यन्तं पृथक्, प्रत्यक्षतया स्कन्धयोः अधः स्थापयन्तु। यदा भवन्तः स्वशरीरं अवनयन्ति तदा भवतः कोणाः भवतः शरीरस्य ४५ डिग्री कोणे भवेयुः । कोणयोः अत्यधिकं ज्वलनं परिहरन्तु, यतः एतेन स्कन्धसन्धिषु अनावश्यकं तनावः भवितुम् अर्हति ।
  • कोर एङ्गेजमेण्ट् : सम्पूर्णे आन्दोलने स्थिरतां स्थापयितुं स्वस्य कोरं संलग्नं कुर्वन्तु तथा च स्वस्य ग्लूट्स् निपीडयन्तु। उदरं तलं प्रति पतितुं परिहरन्तु।
  • गतिस्य पूर्णपरिधिः : यावत् वक्षःस्थलं प्रायः तलम् न स्पृशति तावत् शरीरं अधः स्थापयन्तु । शरीरस्य संरेखणं निर्वाहयन् स्वशरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु। अर्धपुश-अप (अधः वा सर्वं वा उपरि वा न गमनम्) कर्तुं परिहरन्तु यतः एतेन व्यायामस्य प्रभावः न्यूनीकरोति

पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पुश-अप?

आम्, आरम्भकाः निश्चितरूपेण पुश-अपं कर्तुं शक्नुवन्ति। तथापि, यदि तेषां कृते मानकपुश-अप अतीव चुनौतीपूर्णं दृश्यते तर्हि तेषां परिवर्तितसंस्करणैः आरम्भस्य आवश्यकता भवितुम् अर्हति । एकं सामान्यं परिवर्तनं भवति यत् तलस्य उपरि जानुभिः सह पुश-अपं करणीयम्, येन शरीरस्य भारस्य परिमाणं न्यूनीकरोति । यथा यथा बलं सहनशक्तिः च सुधरति तथा तथा ते मानकपुश-अप-पर्यन्तं प्रगतिम् कर्तुं शक्नुवन्ति । चोटं निवारयितुं रूपे ध्यानं दातुं अपि महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት पुश-अप?

  • Decline Push-Up: अस्य विविधतायाः कृते भवन्तः स्वपदानि उन्नतपृष्ठे स्थापयन्ति, येन भवन्तः शरीरस्य भारस्य मात्रां वर्धयन्ति, यत् भवन्तः उत्थापयितुं अर्हन्ति तथा च मानकपुश-अपस्य अपेक्षया अधिकं चुनौतीपूर्णं कुर्वन्ति
  • हीरकपुश-अपः : अस्मिन् भिन्नतायां भवतः हस्तौ वक्षःस्थलस्य अधः समीपे एव स्थापयित्वा अङ्गुष्ठानि तर्जनीभ्यां च स्पर्शं कृत्वा हीरक-आकारं निर्मातुं शक्यते, यत् मानकपुश-अप इत्यस्मात् अधिकं भवतः त्रिकोष्ठं लक्ष्यं करोति
  • Wide Grip Push-Up: अस्मिन् भिन्नतायां भवन्तः स्वहस्तौ स्कन्धविस्तारात् विस्तृताः पृथक् स्थापयन्ति, यत् मानकपुश-अप इत्यस्मात् अधिकं भवतः वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति
  • स्पाइडरमैन पुश-अप: अस्मिन् उन्नतविविधतायां एकं जानुं कोहनीं प्रति आनयितुं यस्मिन् पार्श्वे भवान् स्वशरीरं न्यूनीकरोति, यत् मानकपुश-अप-मध्ये कोर-वर्कआउट् योजयति

የቡናማ ተጨባጭ ጨዋታዎች पुश-अप?

  • पुल-अप्स पृष्ठभागे तथा बाइसेप्स् इत्यत्र विपरीतमांसपेशिनां कार्यं कृत्वा, संतुलितं उपरितनशरीरस्य शक्तिं प्रवर्धयति, सम्भाव्यमांसपेशी असन्तुलनं च निवारयति, पुश-अपस्य पूरकं भवति
  • डुबकी अपि पुश-अपस्य पूरकं भवति यतः ते त्रिसेप्स-वक्षःस्थल-स्नायुषु लक्ष्यं कुर्वन्ति, पुश-अप-सदृशं, परन्तु भिन्न-कोणात्, यत् एतेषां मांसपेशिनां कृते अधिकं व्यापकं व्यायामं प्रदाति

ለጋብቻ ተምሳሌ መሐጋዎች पुश-अप

  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • पुश-अप वर्कआउट
  • उपरितनशरीरस्य बलप्रशिक्षणम्
  • गृहे वक्षःस्थल कसरत
  • पुश-अप फिटनेस दिनचर्या
  • शरीरस्य भारस्य पुश-अप व्यायामः
  • वक्षःस्थलस्य मांसपेशीनिर्माणम्
  • पुश-अप-सहितं बल-प्रशिक्षणम्
  • न उपकरणवक्षः व्यायामः
  • वक्षःस्थलस्य मांसपेशिनां कृते गृहे व्यायामः