Thumbnail for the video of exercise: पुश-अप

पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पुश-अप

पुश-अपः बहुमुखी व्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं, कोरस्नायुः च सुदृढं करोति, समग्रशरीरस्य शक्तिं सहनशक्तिं च प्रवर्धयति ते सर्वेषु फिटनेसस्तरेषु व्यक्तिनां कृते उपयुक्ताः सन्ति, यतः तेषां परिवर्तनं कृत्वा तीव्रताम् वर्धयितुं न्यूनीकर्तुं वा शक्यते । जनाः स्वस्य सुविधायै, उपकरणस्य आवश्यकता नास्ति, शरीरस्य उपरितनशक्तिं सुधारयितुम्, मांसपेशीनां स्वरं वर्धयितुं च तेषां प्रभावशीलतायाः कृते पुश-अपं स्वस्य दिनचर्यायां समावेशयितुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ पुश-अप

  • पादौ नितम्बविस्तारं पृथक् कृत्वा कोरं नियोजयन्तु, शिरःतः पार्ष्णिपर्यन्तं ऋजुरेखां धारयन्तु ।
  • कोणौ शरीरस्य समीपे एव स्थापयित्वा कोणौ मोचयित्वा भूमौ प्रति शरीरं अवनयितुं आरभत ।
  • यावत् वक्षःस्थलं वा हनुमत्पादं वा तलं न स्पृशति, अथवा यावत् समीपं गन्तुं शक्यते तावत् यावत् आत्मनः अवनतिं कुर्वन्तु ।
  • उच्चफलकस्थानं प्रति प्रत्यागत्य शरीरं उपरि धक्कायन्तु, ऋजुरेखां निर्वाहयित्वा पृष्ठं न क्षीणं कुर्वन्तु । एतेन एकः पुश-अपः सम्पन्नः भवति ।

በትኩርቱ መስራት पुश-अप

  • हस्तस्थापनम् : अन्यः सामान्यः त्रुटिः अस्ति अशुद्धहस्तस्थापनम् । स्कन्धविस्तारात् किञ्चित् विस्तृताः हस्ताः स्कन्धैः सह सङ्गताः किञ्चित् अधः वा भवेयुः । ते अग्रे अतिदूरं वा पृष्ठतः वा न भवेयुः, यतः एतेन भवतः स्कन्धेषु तनावः भवति, व्यायामस्य प्रभावः न्यूनीभवति ।
  • गतिस्य पूर्णपरिधिः : व्यायामस्य अधिकतमं लाभं प्राप्तुं गतिस्य पूर्णपरिधिस्य उपयोगं सुनिश्चितं कुर्वन्तु। यावत् वक्षःस्थलं प्रायः तलम् न स्पृशति तावत् शरीरं अधः कृत्वा ततः आरम्भस्थानं प्रति पुनः उपरि धक्कायन्तु । अर्धपुश-अपं (अधः वा सर्वं वा उपरि वा न गन्तुं) परिहरन्तु, यतः एतेन व्यायामस्य प्रभावशीलता न्यूनीभवति तथा च शक्नोति स्म

पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पुश-अप?

आम्, आरम्भकाः अवश्यमेव पुश-अपं कर्तुं शक्नुवन्ति। तथापि यदि तेषां कृते मानकपुश-अप अतीव चुनौतीपूर्णं दृश्यते तर्हि तेषां परिवर्तितसंस्करणैः आरम्भस्य आवश्यकता भवेत् । एकं सामान्यं परिवर्तनं पादाङ्गुलिषु स्थाने जानुषु पुश-अपं करणीयम् । एतेन व्यक्तिस्य शरीरस्य भारः न्यूनीकरोति, येन व्यायामः सुलभः भवति । यथा यथा बलं सुधरति तथा तथा ते पूर्णपुश-अप-पर्यन्तं प्रगन्तुं शक्नुवन्ति । चोटं परिहरितुं व्यायामात् अधिकतमं लाभं प्राप्तुं च समुचितरूपं निर्वाहयितुं महत्त्वपूर्णम्।

የቀሪቶች ክርትናዎች ምንነት पुश-अप?

  • डायमण्ड् पुश-अप इति एकः प्रकारः पुश-अपः यत्र भवतः हस्ताः हीरक-आकारं निर्मान्ति, भवतः त्रिकोष्ठं, आन्तरिकवक्षःस्थल-स्नायुः च लक्ष्यं कुर्वन्ति ।
  • Decline Push-Up इत्यस्मिन् भवतः पादौ उन्नतपृष्ठे स्थापयित्वा प्रतिरोधं वर्धयित्वा वक्षःस्थलस्य उपरितनभागे स्कन्धेषु च ध्यानं दत्तं भवति ।
  • स्पाइडरमैन पुश-अप एकः गतिशीलः पुश-अप-विविधता अस्ति यत्र भवन्तः पुश-अपस्य समये स्वस्य जानुं कोहनीपर्यन्तं आनयन्ति, स्वस्य कोरं तिर्यक् च संलग्नं कुर्वन्ति ।
  • One Arm Push-Up इति उन्नतविविधता अस्ति यत् केवलं एकेन बाहुना व्यायामं कृत्वा कठिनतां बहु वर्धयति, भवतः शक्तिं संतुलनं च चुनौतीं ददाति।

የቡናማ ተጨባጭ ጨዋታዎች पुश-अप?

  • पुल-अपः पुश-अपस्य महान् पूरकः भवति यतः ते पृष्ठं द्विसेप्स् च लक्ष्यं कुर्वन्ति, पुश-अपस्य समये कार्यं कृतानां मांसपेशीसमूहानां संतुलनं कुर्वन्ति तथा च समग्रशरीरस्य उपरितनशक्तिं स्थिरतां च प्रवर्धयन्ति
  • त्रिसेप् डिप्स् पुश-अपस्य अन्यः पूरकः व्यायामः अस्ति यतः ते त्रिसेप्स् इति मांसपेशीसमूहं लक्ष्यं कुर्वन्ति, यत् पुश-अप्-मध्ये बहुधा प्रयुक्तं भवति, तस्मात् भवतः पुश-अप-प्रदर्शनं सहनशक्तिं च वर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች पुश-अप

  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • पुश-अप वर्कआउट
  • उपरितनशरीरस्य व्यायामः
  • बलप्रशिक्षणव्यायामाः
  • वक्षःस्थलस्य कृते गृहे व्यायामः
  • पुश-अप्स सह फिटनेस रूटीन
  • पुश-अप प्रशिक्षण मार्गदर्शक
  • वक्षःस्थलस्य मांसपेशीनिर्माणस्य व्यायामाः
  • न उपकरणं वक्षःस्थलस्य व्यायामः
  • पुश-अप-सहितं वक्षःस्थलस्य बलस्य सुधारः