Thumbnail for the video of exercise: पुश-अप

पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पुश-अप

पुश-अपः बहुमुखी व्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं, कोरस्नायुः च सुदृढं करोति, येन प्रायः सर्वेषां कृते लाभप्रदः भवति, फिटनेसस्तरं न कृत्वा ये कस्यचित् उपकरणस्य आवश्यकतां विना शरीरस्य उपरितनशक्तिं सहनशक्तिं च सुधारयितुम् इच्छन्ति तेषां कृते एषः आदर्शः व्यायामः अस्ति। व्यक्तिः स्वस्य दिनचर्यायां पुश-अपं समावेशयितुम् इच्छति यतः ते कुत्रापि, कदापि कर्तुं शक्यन्ते, तथा च भिन्न-भिन्न-सुष्ठुता-स्तरस्य अनुकूलतया परिवर्तयितुं शक्यन्ते, येन एतत् व्यावहारिकं कुशलं च वर्कआउट-विकल्पं भवति

አስተያየት ወይም: በተጨነው እርምጃ पुश-अप

  • पृष्ठं ऋजुं कृत्वा कोणौ शरीरस्य समीपे एव यावत् वक्षःस्थलं तलस्य समीपे न भवति तावत् शरीरं अधः स्थापयन्तु ।
  • बाहून् पूर्णतया प्रसार्य किन्तु कोणौ न कुण्डीकृत्य शरीरं ऋजुरेखायां स्थापयित्वा शरीरं उपरि धक्कायन्तु ।
  • पुश-अपस्य शीर्षे क्षणं विरामं कुर्वन्तु।
  • शरीरं पुनः आरम्भस्थानं यावत् अधः कृत्वा शरीरं शीघ्रं न पातयति इति सुनिश्चितं कृत्वा व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት पुश-अप

  • **हस्तस्य स्थितिः**: भवतः हस्ताः स्कन्धविस्तारपर्यन्तं, साक्षात् स्कन्धयोः अधः भवेयुः। हस्तौ अतिविस्तृतं कृत्वा स्कन्धयोः कोणयोः च अत्यधिकं तनावः भवति, यदा तु अतिसमीपे स्थापयित्वा भवतः गतिपरिधिः व्यायामस्य प्रभावशीलता च सीमितुं शक्यते
  • **गतिस्य पूर्णपरिधि**: स्वस्य पुश-अपस्य अधिकतमं लाभं प्राप्तुं सुनिश्चितं कुर्वन्तु यत् भवान् गतिस्य पूर्णपरिधिं उपयुज्यते। यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् शरीरं अवनय्य ततः मूलस्थानं प्रति पुनः धक्कायतु इति अर्थः । अर्धपुश-अप भवतः मांसपेशिनां पूर्णक्षमतायां न नियोजयति।
  • **नियन्त्रित-गतिः**: स्वस्य पुश-अप-द्वारा त्वरितम् आगमनस्य सामान्य-दोषं परिहरन्तु। अपि तु अधः गमनमार्गे, ऊर्ध्वमार्गे च स्वस्य गतिं नियन्त्रयन्तु

पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पुश-अप?

आम्, आरम्भकाः अवश्यमेव पुश-अप-व्यायामं कर्तुं शक्नुवन्ति। तथापि, चोटं निवारयितुं शनैः शनैः आरभ्य आवश्यके परिवर्तनस्य उपयोगः महत्त्वपूर्णः अस्ति । येषां कृते पारम्परिकपुश-अप-प्रथमेषु अतिशयेन चुनौतीपूर्णं दृश्यते, ते भित्ति-पुश-अप-अथवा जानु-पुश-अप-इत्यनेन आरभुं शक्नुवन्ति, ये न्यूनाः श्रमसाध्यं भवन्ति । यथा यथा बलं सहनशक्तिः च वर्धते तथा तथा ते क्रमेण पारम्परिकपुश-अप-पर्यन्तं प्रगन्तुं शक्नुवन्ति । सर्वदा स्मर्यतां यत् पुनरावृत्तीनां संख्यायाः अपेक्षया सम्यक् रूपं अधिकं महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት पुश-अप?

  • हीरकपुश-अप : एषः प्रकारः पुश-अपः त्रिकोष्ठं लक्ष्यं करोति तथा च भवतः हस्तौ वक्षःस्थलस्य अधः समीपे एव स्थापयति येन भवतः अङ्गुष्ठाः तर्जनीः च स्पर्शं कुर्वन्ति, हीरकस्य आकारं निर्मान्ति
  • Wide Grip Push-up: अस्मिन् भिन्नतायां भवन्तः वक्षःस्थलस्य मांसपेशिषु अधिकं ध्यानं दातुं स्वहस्तौ स्कन्धविस्तारात् विस्तृततरं पृथक् स्थापयन्ति ।
  • Decline Push-up: अस्य पुश-अपस्य कृते भवन्तः स्वपदानि बेन्च अथवा सोपानवत् उन्नतपृष्ठे स्थापयन्ति, येन भवन्तः शरीरस्य भारं उत्थापयितुं अर्हन्ति तथा च व्यायामं अधिकं चुनौतीपूर्णं कुर्वन्ति।
  • स्पाइडरमैन पुश-अप: अस्मिन् उन्नत-पुश-अप-विविधतायां प्रत्येकस्मिन् प्रतिनिधिषु भवतः जानुं कोहनीपर्यन्तं आनयितुं भवति, यत् पारम्परिक-पुश-अप-मध्ये कोर-नितम्ब-फ्लेक्सर-चुनौत्यं योजयति

የቡናማ ተጨባጭ ጨዋታዎች पुश-अप?

  • डिप्स् अन्यः व्यायामः अस्ति यः पुश-अपस्य पूरकः भवति यतः ते त्रिकोष्ठं स्कन्धं च लक्ष्यं कृत्वा सुदृढं कुर्वन्ति, मांसपेशिनां पुश-अप-मध्ये बहुधा उपयोगः भवति, अतः भवतः पुश-अप-प्रदर्शने सुधारः भवति
  • बेन्च-प्रेस् एकः भार-उत्थापन-व्यायामः अस्ति यः पुश-अप-इत्यस्य पूरकः अस्ति यतः सः समानान् मांसपेशी-समूहान् - वक्षः, स्कन्धः, त्रिकोष्ठः च कार्यं करोति - परन्तु अधिकं भारं उत्थापयितुं शक्नोति, अतः उत्तम-पुश-अप-प्रदर्शनार्थं शक्तिं सहनशक्तिं च वर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች पुश-अप

  • गृहे वक्षःस्थलस्य व्यायामः
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य व्यायामाः
  • पुश-अप भिन्नताएँ
  • कथं पुश-अपं कर्तव्यम्
  • पुश-अपस्य लाभाः
  • पुश-अप तकनीक
  • शरीरस्य उपरितनं शरीरस्य भारस्य व्यायामः
  • वक्षःस्थलस्य मांसपेशीनां सुदृढीकरणम्
  • शरीरस्य भारस्य वक्षःस्थलस्य कसरतम्
  • वक्षःस्थलस्य कृते गृहे वर्कआउट्।