Thumbnail for the video of exercise: Pronator teres

Pronator teres

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት Pronator teres

प्रोनेटर टेरेस् व्यायामः लक्षितः व्यायामः अस्ति यः अग्रभागं सुदृढं करोति, पकडबलं सुदृढं करोति, कटिबन्धस्य स्थिरतां च वर्धयति । इदं विशेषतया तेषां क्रीडकानां वा व्यक्तिनां कृते लाभप्रदं भवति ये टेनिसक्रीडकाः, पर्वतारोहिणः, भारोत्थापकाः वा इत्यादीनां प्रबलानाम् अग्रभुजस्नायुषु आवश्यकं क्रियाकलापं कुर्वन्ति एतत् व्यायामं स्वदिनचर्यायां समावेशयित्वा व्यक्तिः स्वस्य प्रदर्शनं वर्धयितुं, चोटं निवारयितुं, अग्रबाहुसम्बद्धेषु गतिषु उत्तमं नियन्त्रणं सटीकतां च प्राप्तुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ Pronator teres

  • ९० डिग्री कोणे कोणं नमयित्वा अग्रभुजं तलस्य समानान्तरं कृत्वा दक्षिणहस्ते डम्बलं धारयन्तु ।
  • अग्रबाहुं शनैः शनैः परिभ्रमन्तु, तालुकं ऊर्ध्वं छतम् प्रति कृत्वा ।
  • कतिपयसेकेण्ड् यावत् एतत् स्थानं धारयन्तु, अग्रबाहौ खिन्नतां अनुभवितुं सुनिश्चितं कुर्वन्तु ।
  • शनैः शनैः अग्रबाहुं पुनः आरम्भस्थानं प्रति परिभ्रमन्तु, हस्ततलं अधः कृत्वा । वामबाहुं प्रति गन्तुं पूर्वं इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् अभ्यासं पुनः कुर्वन्तु ।

በትኩርቱ መስራት Pronator teres

  • नियन्त्रितगतिः : द्रुतगतिः अथवा झटकायुक्तानि गतिः कर्तुं परिहरन्तु। तस्य स्थाने प्रोनेटर टेरेस् मांसपेशीं प्रभावीरूपेण लक्ष्यं कर्तुं मन्दं, नियन्त्रितं गतिं कर्तुं ध्यानं दत्तव्यम् । एतेन न केवलं चोटनिवारणे साहाय्यं भविष्यति अपितु मांसपेशी सम्यक् कार्यं क्रियते इति सुनिश्चितं भविष्यति ।
  • समुचितप्रतिरोधस्य प्रयोगः : अधिकभारस्य वा प्रतिरोधस्य वा उपयोगेन तनावः वा चोटः वा भवितुम् अर्हति । लघुभारेन वा प्रतिरोधेन वा आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः बलं वर्धते। स्मर्यतां यत् लक्ष्यं मांसपेशीं दृढं कर्तुं भवति, न तु यथाशक्ति भारं उत्थापयितुं ।
  • गतिस्य पूर्णपरिधिः : सुनिश्चितं कुर्वन्तु यत् भवान् स्वस्य अग्रबाहुं तस्य पूर्णगतिपरिधिद्वारा परिभ्रमति। इत्यर्थः

Pronator teres ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ Pronator teres?

आम्, आरम्भकाः निश्चितरूपेण Pronator Teres व्यायामं कर्तुं शक्नुवन्ति। एषः व्यायामः अग्रभागे दृश्यमानस्य प्रोनेटर टेरेस् मांसपेशीं सुदृढं कर्तुं साहाय्यं करोति । तथापि, चोटं परिहरितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति तथा च क्रमेण भारं वर्धयितुं यथा यथा कालान्तरे बलं सहनशक्तिः च निर्मीयते। इदमपि अनुशंसितं यत् फिटनेस-प्रशिक्षकस्य समुचितं मार्गदर्शनं वा पर्यवेक्षणं वा भवतु, येन सुनिश्चितं भवति यत् सम्भाव्यं चोटं निवारयितुं सम्यक् रूपस्य, तकनीकस्य च उपयोगः क्रियते।

የቀሪቶች ክርትናዎች ምንነት Pronator teres?

  • केषुचित् व्यक्तिषु Pronator teres अनुपस्थिताः भवितुम् अर्हन्ति, यत् अन्यत् विविधता अस्ति ।
  • तत्र परिवर्तनं भवितुम् अर्हति यत्र Pronator teres इत्यस्य अतिरिक्तं शिरः भवति यत् coracoid प्रक्रियातः उत्पन्नं भवति ।
  • दुर्लभः विविधता तदा भवति यदा Pronator teres इत्यस्य द्वितीयकं भवति ।
  • केषुचित् सन्दर्भेषु Pronator teres इत्यस्य त्रिज्या वा उल्ना वा यावत् धावति सहायकः स्लिप् भवितुम् अर्हति ।

የቡናማ ተጨባጭ ጨዋታዎች Pronator teres?

  • रिवर्स बाइसेप् कर्ल्स् : एतत् व्यायामं कृत्वा भवान् न केवलं स्वस्य बाइसेप्स् इत्यस्य उपरि कार्यं करोति अपितु स्वस्य प्रोनेटर टेरेस् इत्यत्र अपि कार्यं करोति, यतः अस्य कृते प्रोनेटेड् पकडस्य अग्रभुजस्य परिभ्रमणस्य च आवश्यकता भवति, यस्मिन् प्रत्यक्षतया प्रोनेटर टेरेस् गतिषु सम्मिलितं भवति
  • कटिबन्धस्य प्रणयः, सुपिनेशनः च : अयं व्यायामः प्रत्यक्षतया प्रोनेटर टेरेस् लक्ष्यं करोति यत् भवतः अग्रभुजं हस्ततलात् उपरि हस्ततलस्य अधः स्थितिं यावत् परिभ्रमितुं आवश्यकं भवति, येन मांसपेशीयाः सहनशक्तिः लचीलता च वर्धते

ለጋብቻ ተምሳሌ መሐጋዎች Pronator teres

  • Pronator teres व्यायाम
  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • अग्रभुजबलवर्धनव्यायामाः
  • शरीरस्य वजनस्य pronator teres workout
  • अग्रभुजानां कृते गृहव्यायामाः
  • Pronator teres शरीरस्य वजन प्रशिक्षण
  • प्रोनेटर टेरेस् मांसपेशीं सुदृढं करोति
  • नो-उपकरण अग्रभुजव्यायाम
  • दृढतर अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • Pronator teres मांसपेशी कसरत