Thumbnail for the video of exercise: ओवर बेंच कटिबन्ध कर्ल

ओवर बेंच कटिबन्ध कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትPang-angko
የመጀምሪ ምልከታትWrist Extensors
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት ओवर बेंच कटिबन्ध कर्ल

ओवर बेन्च कटिबन्ध कर्ल् एकः लक्षितः व्यायामः अस्ति यः मुख्यतया अग्रभुजस्य मांसपेशिनां सुदृढीकरणं करोति, पकडबलं वर्धयति, कटिबन्धस्य लचीलतां च सुदृढं करोति एषः व्यायामः क्रीडकानां, फिटनेस-उत्साहिनां, अथवा यः कोऽपि क्रीडासु वा उत्थापनं वा ग्रहणं वा सम्मिलितं दैनन्दिनक्रियासु उत्तमप्रदर्शनार्थं स्वस्य अग्रबाहुबलं वर्धयितुम् इच्छन्तस्य कृते आदर्शः अस्ति Over Bench Wrist Curl इत्येतत् स्वस्य वर्कआउट् दिनचर्यायां समावेशयित्वा व्यक्तिः हस्तस्य निपुणतां सुधारयितुम्, कटिबन्धस्य चोटं निवारयितुं, अधिकसन्तुलितं बाहुविकासं प्राप्तुं च शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ ओवर बेंच कटिबन्ध कर्ल

  • जानुप्रान्ते लम्बमानकटिबन्धं कृत्वा अग्रबाहून् ऊरुषु स्थापयन्तु ।
  • शनैः शनैः यथासम्भवं भारं न्यूनीकरोतु, कटिबन्धं मोचयित्वा डम्बलः हस्ततलात् अङ्गुलीपर्यन्तं लोलं कर्तुं शक्नोति ।
  • अग्रबाहून् ऊरुषु निपीड्य यथासम्भवं उच्चैः भारं उत्थाप्य कटिबन्धं ऊर्ध्वं कुञ्चयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः पुनः कृत्वा भाराः पुनः आरम्भस्थानं यावत् न्यूनीकरोतु ।

በትኩርቱ መስራት ओवर बेंच कटिबन्ध कर्ल

  • समुचितभारस्य उपयोगं कुर्वन्तु : एतादृशं भारं प्रयोजयन्तु यत् भवन्तः व्यायामं सम्यक् रूपेण कर्तुं शक्नुवन्ति। अतिभारयुक्तानां भारानाम् उपयोगेन अनुचितरूपं भवितुं शक्नोति, येन चोटस्य जोखिमः वर्धते । यदि भवन्तः इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं कर्तुं न शक्नुवन्ति तर्हि भारः अतिभारः इति लक्षणम् अस्ति ।
  • नियन्त्रितगतिः : द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु । अपि तु मन्दनियन्त्रितगतिषु, भारस्य उत्थापनं, न्यूनीकरणं च इति विषये ध्यानं दत्तव्यम् । एतेन मांसपेशीनां संलग्नता अधिकतमं भविष्यति, चोटस्य जोखिमः न्यूनीकरिष्यते ।
  • गतिस्य पूर्णपरिधिः : गतिस्य पूर्णपरिधिस्य उपयोगं सुनिश्चितं कुर्वन्तु। यथाशक्ति भारं न्यूनीकरोतु, ततः यथाशक्ति उच्चैः कुञ्चतु । एतेन भवन्तः...

ओवर बेंच कटिबन्ध कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ ओवर बेंच कटिबन्ध कर्ल?

आम्, आरम्भकाः अवश्यमेव Over Bench Wrist Curl व्यायामं कर्तुं शक्नुवन्ति। अग्रभुजस्नायुषु लक्ष्यं कृत्वा सरलः व्यायामः अस्ति । तथापि, कस्यापि व्यायामस्य इव, समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यथा यथा बलं सहनशक्तिः च वर्धते तथा तथा क्रमेण भारः वर्धयितुं शक्यते । प्रारम्भे समीचीनरूपेण मार्गदर्शनं कर्तुं व्यक्तिगतप्रशिक्षकः इव कश्चन अनुभवी भवेत् इति अपि उत्तमः विचारः।

የቀሪቶች ክርትናዎች ምንነት ओवर बेंच कटिबन्ध कर्ल?

  • Standing Barbell Wrist Curl: अस्मिन् स्थित्वा शरीरस्य पृष्ठतः एकं बारबेलं धारयित्वा हस्ततलयोः पृष्ठमुखं कृत्वा, ततः कटिबन्धान् ऊर्ध्वं कर्लं कर्तुं भवति
  • Reverse Wrist Curl Over Bench: अस्मिन् भिन्नतायां भवतः अग्रबाहुं बेन्चे उपरि स्थापयित्वा हस्ततलं अधःमुखं कृत्वा, प्रतिरोधस्य विरुद्धं कटिबन्धं ऊर्ध्वं कर्लं च भवति
  • केबल कटिबन्धः कर्ल् : अस्मिन् केबलयन्त्रस्य उपयोगः, केबलहन्डलं हस्ततलयोः उपरि कृत्वा धारयित्वा, कटिबन्धं ऊर्ध्वं कर्लीकरणं च भवति ।
  • जानुभ्यां एकबाहुकटिबन्धं बेन्चस्य उपरि कर्ल् करणं : अस्मिन् भिन्नतायां बेन्चस्य पार्श्वे जानुभ्यां न्यस्तं कृत्वा, एकं अग्रभुजं बेन्चे उपरि कृत्वा स्वस्य हस्ततलं उपरि कृत्वा विश्रामं कृत्वा, केवलं स्वस्य कटिबन्धस्य उपयोगेन डम्बलं ऊर्ध्वं कर्लं कर्तुं च अन्तर्भवति

የቡናማ ተጨባጭ ጨዋታዎች ओवर बेंच कटिबन्ध कर्ल?

  • बारबेल् रिवर्स कर्ल् : एषः व्यायामः कटिबन्धं अग्रबाहुं च भिन्नकोणात् कार्यं करोति, संतुलितमांसपेशीविकासं प्रवर्धयति तथा च सम्भाव्यं चोटं निवारयति यत् Over Bench Wrist Curl इत्यादिषु एकस्मिन् व्यायामे अधिकं ध्यानं दत्त्वा भवितुम् अर्हति।
  • कृषकस्य चलनम् : एषः व्यायामः न केवलं भवतः पकडं सुदृढं करोति, अपितु भवतः अग्रभागस्य मांसपेशीषु अपि कार्यं करोति, यत् एकं कार्यात्मकं शक्तिघटकं प्रदाति यत् ओवर बेन्च कटिबन्ध कर्लस्य पृथक् मांसपेशीकार्यस्य पूरकं भवति।

ለጋብቻ ተምሳሌ መሐጋዎች ओवर बेंच कटिबन्ध कर्ल

  • डम्बल ओवर बेंच कलाई कर्ल
  • अग्रभुजं सुदृढीकरणव्यायामः
  • डम्बल कलाई कर्ल कसरत
  • ओवर बेन्च अग्रभुज व्यायाम
  • डम्बल सहित कटिबन्ध कर्ल
  • अग्रभुजानां कृते डम्बलव्यायामः
  • डम्बलेन कटिबन्धं सुदृढं करोति
  • बेन्च कटिबन्धस्य कर्ल् इत्यस्य उपरि
  • डम्बल सहित अग्रभुज वर्कआउट
  • बेन्चस्य उपरि कटिबन्धस्य कर्ल व्यायामः