Thumbnail for the video of exercise: एकः बाहुः कटिबन्धस्य कर्ल् विपर्ययति

एकः बाहुः कटिबन्धस्य कर्ल् विपर्ययति

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትPang-angko
የመጀምሪ ምልከታትWrist Extensors
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት एकः बाहुः कटिबन्धस्य कर्ल् विपर्ययति

वन आर्म रिवर्स रिस्ट् कर्ल् एकः शक्तिनिर्माणः व्यायामः अस्ति यः मुख्यतया अग्रभुजस्य मांसपेशिनां लक्ष्यं करोति, पकडं सुधारयति, कटिबन्धस्य लचीलतां वर्धयति, उत्तमबाहुस्थिरतां च प्रवर्धयति इदं तेषां क्रीडकानां कृते आदर्शः व्यायामः अस्ति ये स्वस्य अग्रबाहुबलस्य, कटिबन्धस्य च नियन्त्रणस्य उपरि अवलम्बन्ते, यथा टेनिसक्रीडकाः, पर्वतारोहिणः, भार उत्थापकाः च । एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा क्रीडासु दैनन्दिनक्रियासु च प्रदर्शनं सुधारयितुम् साहाय्यं कर्तुं शक्यते येषु कटिबन्धस्य क्रियायाः आवश्यकता भवति, तथा च कटिबन्धस्य अग्रभुजस्य च चोटस्य निवारणे अपि सहायकं भवितुम् अर्हति

አስተያየት ወይም: በተጨነው እርምጃ एकः बाहुः कटिबन्धस्य कर्ल् विपर्ययति

  • वाम-अग्रभुजं वाम-ऊरु-उपरि स्थापयन्तु, कटिबन्धं, डम्बलं च जानु-धारस्य उपरि लम्बमानं कृत्वा, तालुकं अधःमुखं कृत्वा स्थापयन्तु ।
  • स्थिरतायै अग्रबाहुं ऊरुं निपीड्य कटिबन्धं मोचयित्वा शनैः शनैः डम्बलं कुञ्चयन्तु ।
  • एकदा भवतः कटिबन्धः पूर्णतया लम्बितः जातः चेत् अग्रभुजस्नायुषु अधिकतमं संकोचनं कर्तुं क्षणं यावत् स्थितिं धारयन्तु ।
  • शनैः शनैः डम्बलं पुनः आरम्भस्थाने अधः स्थापयन्तु, ततः दक्षिणहस्ते गन्तुं पूर्वं स्वस्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት एकः बाहुः कटिबन्धस्य कर्ल् विपर्ययति

  • सम्यक् पकडः : डम्बलं ओवरहैण्ड् पकडेन (हस्ततलं अधःमुखेन) धारयन्तु। भवतः पकडः दृढः भवेत् किन्तु अत्यधिकं कठिनः न भवेत् यत् भवतः कटिबन्धस्य तनावः न भवति । एकः सामान्यः त्रुटिः भवति यत् भारं अत्यधिकं दृढतया गृह्णाति येन कटिबन्धस्य तनावः वा चोटः वा भवितुम् अर्हति ।
  • नियन्त्रितगतिः : डम्बलं यथासम्भवं अधः स्थापयन्तु, ततः यथाशक्ति उच्चैः कुञ्चयन्तु । गतिः मन्दं नियन्त्रितं च भवेत्। द्रुत, झटका-गति-प्रयोगस्य सामान्य-दोषं परिहरन्तु यत् चोटं जनयितुं शक्नोति तथा च प्रभावीरूपेण मांसपेशिनां लक्ष्यं न करिष्यति येषां कृते भवन्तः सुदृढीकरणं कर्तुं प्रयतन्ते।
  • बाहुं स्थिरं कुरुत : व्यायामे भवतः बाहुः स्थिरः एव तिष्ठेत्, केवलं हस्तः कटिबन्धः च चलति । एकः

एकः बाहुः कटिबन्धस्य कर्ल् विपर्ययति ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ एकः बाहुः कटिबन्धस्य कर्ल् विपर्ययति?

आम्, आरम्भकाः One Arm Reverse Wrist Curl इति व्यायामं कर्तुं शक्नुवन्ति। तथापि चोटं परिहरितुं समुचितरूपं च सुनिश्चित्य लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । अयं व्यायामः अग्रभुजस्नायुषु लक्ष्यं करोति, पकडबलं सुधारयितुम् अपि साहाय्यं कर्तुं शक्नोति । भवन्तः सम्यक् कुर्वन्ति इति सुनिश्चित्य प्रथमं व्यक्तिगतप्रशिक्षकः अनुभवी व्यक्तिः वा व्यायामस्य प्रदर्शनं कर्तुं सर्वदा अनुशंसितः भवति। अपि च, कस्यापि व्यायामस्य दिनचर्यायाः आरम्भात् पूर्वं तापनं कर्तुं स्मर्यताम्।

የቀሪቶች ክርትናዎች ምንነት एकः बाहुः कटिबन्धस्य कर्ल् विपर्ययति?

  • डम्बलेन सह उपविष्टः एक-बाहुः विपर्ययः कटिबन्धः कर्लः : बारबेलस्य स्थाने अस्मिन् संस्करणे डम्बलस्य उपयोगः भवति, येन भारस्य गतिस्य च अधिकं व्यक्तिगतं नियन्त्रणं भवति
  • एक-बाहु-विपरीत-कटि-कटि-कटि-कर्ल्-उपरि बेन्च-उपरि : अस्मिन् भिन्नतायां भवन्तः बेन्च-उपरि झुकन्ति, यत् अधिकं स्थिरतां प्रदातुं शक्नोति, अग्रभुज-स्नायुषु च ध्यानं दातुं शक्नोति
  • प्रतिरोधपट्टिकायुक्तः एक-बाहुः विपर्ययः कटिबन्धः कर्लः : अस्मिन् संस्करणे भारस्य स्थाने प्रतिरोधपट्टिकायाः ​​उपयोगः भवति, यत् भिन्नप्रकारस्य प्रतिरोधं प्रदाति यत् सहजतया समायोजितुं शक्यते
  • केबल-यन्त्रेण सह एक-बाहु-विपरीत-कटि-कर्ल् : अस्मिन् संस्करणे केबल-यन्त्रस्य उपयोगः भवति, यत् सम्पूर्ण-गति-मध्ये सुसंगतं प्रतिरोधं प्रदातुं शक्नोति ।

የቡናማ ተጨባጭ ጨዋታዎች एकः बाहुः कटिबन्धस्य कर्ल् विपर्ययति?

  • अग्रभुजस्य प्रवणीकरणं तथा सुपिनेशनम् : एषः व्यायामः अग्रभुजस्य घूर्णनशक्तिं सुधारयितुम् सहायकः भवति, यत् एकबाहुविपरीतकटिबन्धस्य कर्लस्य समये कटिबन्धस्य स्थिरतायै लाभप्रदं भवति, अतः व्यायामस्य समग्रप्रदर्शनं वर्धते
  • बारबेल् कटिबन्धः कर्लः : अयं व्यायामः कटिबन्धस्य फ्लेक्सर्-इत्येतत् लक्ष्यं करोति, ये एक-बाहु-विपरीत-कटि-कर्ल्-मध्ये कार्यं कृतवन्तः एव मांसपेशिः सन्ति, परन्तु भिन्नरूपेण, अग्रभागस्य कटिबन्धस्य च कृते व्यापकं कसरतं प्रदातुं, पकड-बलं च सुधारयति

ለጋብቻ ተምሳሌ መሐጋዎች एकः बाहुः कटिबन्धस्य कर्ल् विपर्ययति

  • "डम्बल अग्रभुज कसरत"।
  • "एकः बाहुः विपर्ययः कटिबन्धः कर्ल् तकनीकः" ।
  • "अग्रभुजबलव्यायामाः" ।
  • "अग्रभुजानां कृते डम्बलव्यायामाः"।
  • "एकं बाहुं विपर्यस्तं कटिबन्धं कथं कर्तव्यम्"।
  • "कटिबन्ध कर्ल वर्कआउट रूटीन"।
  • "डम्बलेन अग्रभुजौ दृढीकरणम्"।
  • "एकः हस्तः विपर्ययः कटिबन्धः कर्लमार्गदर्शकः"।
  • "डम्बल कटिबन्ध कर्ल व्यायाम"।
  • "एकबाहुविपरीतकटिबन्धकुञ्चनेन अग्रभुजबलस्य उन्नयनम्"।