Thumbnail for the video of exercise: संकीर्ण पादपीठसेतु

संकीर्ण पादपीठसेतु

የጨዋታ መረጃ

ስተቃይናKintura
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትRectus Abdominis
ሁለተኛ ምልከትDeltoid Anterior, Obliques, Quadriceps, Serratus Anterior, Tensor Fasciae Latae
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት संकीर्ण पादपीठसेतु

संकीर्णपदबेन्चसेतुः एकः प्रभावी व्यायामः अस्ति यः मुख्यतया ग्लूट्स्, हैमस्ट्रिंग्स्, कोरं च लक्ष्यं करोति, येन एतेषां क्षेत्राणां सुदृढीकरणं, टोनीकरणं च सहायकं भवति सर्वेषां फिटनेस-स्तरस्य व्यक्तिनां कृते उत्तमः व्यायामः अस्ति, विशेषतः ये निम्नशरीरस्य शक्तिं स्थिरतां च सुधारयितुम् इच्छन्ति। जनाः स्वस्य क्रीडाप्रदर्शनं वर्धयितुं, चोटनिवारणे साहाय्यं कर्तुं, अथवा केवलं बलिष्ठतरं, अधिकं परिभाषितं कनिष्ठशरीरं शिल्पं कर्तुं वा एतत् व्यायामं चिन्वन्ति

አስተያየት ወይም: በተጨነው እርምጃ संकीर्ण पादपीठसेतु

  • पार्ष्णिभ्यां धक्कायन्तु यत् भवतः नितम्बं भूमौ उत्थापयितुं यावत् भवतः शरीरं भवतः स्कन्धात् जानुपर्यन्तं ऋजुरेखां न निर्माति ।
  • गतिस्य उपरि विरामं कुर्वन्तु, स्वस्य ग्लूट्स् निपीड्य स्वस्य एब्स् दृढतया धारयन्तु।
  • शनैः शनैः नितम्बं पुनः आरम्भस्थानं यावत् अधः कृत्वा भूमौ न स्पृशन्तु इति सुनिश्चितं कुर्वन्तु ।
  • व्यायामे नियन्त्रणं रूपं च निर्वाहयन् स्वस्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु ।

በትኩርቱ መስራት संकीर्ण पादपीठसेतु

  • स्वस्य कोरं संलग्नं कुर्वन्तु : भूमौ नितम्बं उत्थापयितुं पूर्वं सुनिश्चितं कुर्वन्तु यत् भवतः कोरः नियोजितः अस्ति। एतेन स्थिरता प्राप्यते तथा च भवतः पृष्ठस्य अधःभागः अत्यधिकं कमानीकरणं न भवति, यत् सामान्यं त्रुटिः अस्ति यया पृष्ठवेदना वा चोटः वा भवितुम् अर्हति ।
  • नियन्त्रितगतिः : व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। तस्य स्थाने मन्दनियन्त्रितगतिषु ध्यानं दत्तव्यं, स्वस्य ग्लूट्स्, हैम्स्ट्रिंग्स् इत्येतयोः बलस्य उपयोगेन स्वस्य नितम्बस्य उत्थापनं कुर्वन्तु । एतेन भवन्तः व्यायामस्य अधिकतमं लाभं प्राप्तुं शक्नुवन्ति तथा च चोटस्य जोखिमं न्यूनीकरिष्यन्ति।
  • अतिविस्तारं परिहरन्तु : यद्यपि भवतः नितम्बं पर्याप्तं उच्चैः उत्थापयितुं महत्त्वपूर्णं यत् भवतः ग्लूट्स् तथा हैमस्ट्रिंग्स् इत्येतयोः संलग्नता भवति तथापि अतिविस्तारं परिहरन्तु। एषा सामान्या त्रुटिः नेतुं शक्नोति

संकीर्ण पादपीठसेतु ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ संकीर्ण पादपीठसेतु?

आम्, आरम्भकाः Narrow Leg Bench Bridge इति व्यायामं कर्तुं शक्नुवन्ति। परन्तु ते लघुतरतीव्रतायां आरभ्य क्रमेण वर्धनीयाः यथा यथा ते अधिकं सहजं बलवन्तः च भवन्ति । चोटं परिहरितुं समुचितरूपं, तकनीकं च सुनिश्चितं कर्तुं अपि महत्त्वपूर्णम् अस्ति। यदि ते सम्यक् रूपस्य विषये अनिश्चिताः सन्ति तर्हि तेषां कृते फिटनेस-व्यावसायिकस्य मार्गदर्शनं प्राप्तव्यम् ।

የቀሪቶች ክርትናዎች ምንነት संकीर्ण पादपीठसेतु?

  • भारितसंकीर्णबेन्चसेतुः : अस्य विविधतायाः कृते प्रतिरोधं योजयितुं व्यायामस्य चुनौतीं वर्धयितुं नितम्बेषु भारप्लेटं वा डम्बलं वा स्थापितं भवति
  • उन्नतसंकीर्णपीठसेतुः : अस्मिन् उन्नतपृष्ठे, यथा सोपानं वा बेन्चः वा, पादैः व्यायामं करणीयम्, येन व्यायामस्य गतिपरिधिः तीव्रता च वर्धते
  • पट्टिकायुक्तः संकीर्णबेन्चसेतुः : अस्मिन् भिन्नतायां जानुभ्यां उपरि एव ऊरुणां परितः प्रतिरोधपट्टिका स्थापिता भवति, येन व्यायामस्य समये ग्लूट्स्, नितम्ब अपहरणकर्तारः च अतिरिक्तं चुनौतीं योजयन्ति
  • जानुनिपीडनेन सह संकीर्णः बेन्चसेतुः : अस्मिन् भिन्नतायां जानुयोः मध्ये लघुव्यायामकन्दुकं वा फेनखण्डं वा स्थापयित्वा सम्पूर्णव्यायामकाले निपीडयितुं भवति, यत् ग्लूट्स्, हैम्स्ट्रिंग्स् इत्येतयोः अतिरिक्तं आन्तरिक ऊरुस्नायुषु संलग्नं भवति

የቡናማ ተጨባጭ ጨዋታዎች संकीर्ण पादपीठसेतु?

  • बल्गेरियाई स्प्लिट स्क्वाट्स् : एषः व्यायामः एकपक्षीयः आन्दोलनः अस्ति यः ग्लूट्स् तथा हैमस्ट्रिंग्स् इत्येतयोः अपि कार्यं करोति, शरीरस्य प्रत्येकस्मिन् पार्श्वे व्यक्तिगतरूपेण संतुलनं बलं च प्रवर्धयन् संकीर्णपदबेन्चसेतुस्य पूरकं भवति
  • डेडलिफ्ट्स् : अयं व्यायामः संकीर्णपदबेन्चसेतुसदृशं ग्लूट्स्, हैमस्ट्रिंग् च सहितं पश्चशृङ्खलां लक्ष्यं करोति, परन्तु एतत् पृष्ठस्य कोरस्य च मांसपेशिनां च संलग्नतां करोति, येन अधिकव्यापकं पूर्णशरीरस्य व्यायामः प्रदाति

ለጋብቻ ተምሳሌ መሐጋዎች संकीर्ण पादपीठसेतु

  • कटिस्य कृते शरीरस्य भारस्य व्यायामः
  • संकीर्ण लेग बेंच सेतु वर्कआउट
  • कटि टोनिंग व्यायाम
  • कटिरेखायाः कृते बेन्च सेतुः
  • संकीर्णकटिस्य कृते शरीरस्य वजनस्य व्यायामः
  • गृहे कटिव्यायाम
  • न उपकरणकटिव्यायामः
  • कमरस्य कृते बेन्च ब्रिज व्यायामः
  • शरीरभार संकीर्ण पैर बेंच सेतु
  • कटिं लक्ष्यं कृत्वा शरीरस्य भारस्य व्यायामः