Thumbnail for the video of exercise: औषधकन्दुकः उपरि स्थितः क्षेपः

औषधकन्दुकः उपरि स्थितः क्षेपः

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትIboye Medicine Ball
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head, Triceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Serratus Anterior
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት औषधकन्दुकः उपरि स्थितः क्षेपः

मेडिसिन् बॉल स्टैण्डिंग् ओवरहेड् थ्रो इति गतिशीलः व्यायामः अस्ति यः शरीरस्य उपरितनस्य शक्तिं, शक्तिं, समन्वयं च वर्धयति । विशेषतया बास्केटबॉल-क्रीडकानां वा वॉलीबॉल-क्रीडकानां वा शक्तिशालिनः उपरितनशरीरस्य गतिविधिः आवश्यकाः क्रीडाः सम्बद्धानां क्रीडकानां कृते लाभप्रदः भवति । एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा भवतः विस्फोटकशक्तिं चपलतां च वर्धयित्वा एतेषु क्रीडासु भवतः प्रदर्शनं सुधारयितुम् साहाय्यं कर्तुं शक्यते ।

አስተያየት ወይም: በተጨነው እርምጃ औषधकन्दुकः उपरि स्थितः क्षेपः

  • औषधकन्दुकं शिरसि आनयन्तु, बाहून् पूर्णतया प्रसारयन्।
  • कोरं नियोजयित्वा जानुनि किञ्चित् मोचयन्तु, कन्दुकं क्षेपणस्य सज्जतां कुर्वन्तु।
  • द्रुतगत्या नियन्त्रितगत्या कन्दुकं यावत् शक्यते तावत् अग्रे क्षिपन्तु, भवतः पादौ, कोरतः, बाहुभ्यां च शक्तिं प्रयुज्य ।
  • औषधकन्दुकं पुनः प्राप्य इष्टसङ्ख्यायाः पुनरावृत्तिपर्यन्तं व्यायामं पुनः कुर्वन्तु।

በትኩርቱ መስራት औषधकन्दुकः उपरि स्थितः क्षेपः

  • सम्यक् पकडः : व्यायामस्य आरम्भात् पूर्वं औषधकन्दुकस्य सुरक्षितपरिग्रहः अस्ति इति सुनिश्चितं कुर्वन्तु। कन्दुकं हस्तद्वयेन वक्षःस्थलस्तरं धारयन्तु। कन्दुकं अतिशिथिलतया ग्रहणं परिहरन्तु, यतः एतेन नियन्त्रणस्य हानिः, सम्भाव्यः चोटः च भवितुम् अर्हति ।
  • नियन्त्रितगतिः : उपरि क्षेपणस्य शक्तिः भवतः पादौ कोरतः च आगन्तुं अर्हति, न केवलं भवतः बाहूभ्यः। कन्दुकं क्षिपन् बाहून् पूर्णतया शिरसि प्रसारयन्तु, ततः कन्दुकं बलात् भूमौ क्षिपन्तु । केवलं बाहुबलस्य उपयोगं परिहरन्तु, यतः एतेन अभिप्रेतस्नायुसमूहाः न संलग्नाः भविष्यन्ति, तनावः च भवितुम् अर्हति ।
  • प्रथमं सुरक्षा : व्यायामस्य आरम्भात् पूर्वं भवतः वातावरणं सुरक्षितं भवति इति सुनिश्चितं कुर्वन्तु। भवतः परितः पर्याप्तं स्थानं भवेत् यत् किमपि न प्रहारं कृत्वा गतिं कर्तुं शक्यते

औषधकन्दुकः उपरि स्थितः क्षेपः ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ औषधकन्दुकः उपरि स्थितः क्षेपः?

आम्, आरम्भकाः Medicine Ball Standing Overhead Throw इति व्यायामं कर्तुं शक्नुवन्ति, परन्तु तेषां कृते हल्केन कन्दुकेन आरभ्य चोटं परिहरितुं समुचितरूपेण ध्यानं दातव्यम्। इदमपि अनुशंसितं यत् प्रारम्भे प्रशिक्षकः अथवा अनुभवी व्यक्तिः तेषां मार्गदर्शनं करोतु येन ते व्यायामं सम्यक् कुर्वन्ति इति सुनिश्चितं भवति। तदतिरिक्तं तेषां शरीरस्य वचनं श्रुत्वा यदि किमपि वेदना भवति तर्हि स्थगितव्यम् ।

የቀሪቶች ክርትናዎች ምንነት औषधकन्दुकः उपरि स्थितः क्षेपः?

  • मेडिसिन् बॉल् स्क्वाट् ओवरहेड् थ्रो : अस्मिन् भिन्नतायां उपरि विस्फोटं कर्तुं पूर्वं स्क्वाट् करणं औषधकन्दुकं उपरि क्षेपणं च भवति ।
  • औषधकन्दुकं एकहस्तं उपरिक्षेपः : अस्मिन् भिन्नतायां औषधकन्दुकं द्वयोः स्थाने एकेन हस्तेन क्षेपणं भवति, यत् एकपक्षीयशक्तिं समन्वयं च सुधारयितुं साहाय्यं कर्तुं शक्नोति
  • औषधकन्दुकस्य उपरि स्लैम् : कन्दुकं क्षेपणस्य स्थाने अस्मिन् विविधतायां औषधकन्दुकं उपरि उत्थापनं ततः यथासम्भवं भूमौ अधः स्लैम करणीयम्
  • औषधगोलकस्य उपरि क्षेपणं मोडेन सह : अस्मिन् भिन्नतायां औषधकन्दुकं उपरि क्षेपणात् पूर्वं धड़ं एकपार्श्वे परिभ्रमणं भवति, यत् घूर्णनशक्तिं शक्तिं च सुधारयितुम् सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች औषधकन्दुकः उपरि स्थितः क्षेपः?

  • केटलबेल् स्विंग्स् : ओवरहेड थ्रो इत्यस्य सदृशं केटलबेल् स्विंग् इत्यस्य अपि शक्तिशालिनः हिप् हिन्ज मूवमेंट् अपि च पूर्णशरीरस्य समन्वयस्य आवश्यकता भवति, अतः, एतस्य व्यायामस्य अभ्यासः ओवरहेड् थ्रो इत्यस्मिन् भवतः प्रदर्शने महत्त्वपूर्णतया सुधारं कर्तुं शक्नोति
  • स्कन्धनिपीडनम् : एषः व्यायामः उपरिक्षेपणगतिषु प्रयुक्ताः प्राथमिकस्नायुः डेल्टोइड्-त्रिसेप्स्-इत्येतयोः सुदृढाः भवन्ति, अतः भवतः क्षेपणानां शक्तिः नियन्त्रणं च वर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች औषधकन्दुकः उपरि स्थितः क्षेपः

  • औषधं कन्दुकं उपरि क्षेपणम्
  • औषधकन्दुकेन सह त्रिकोष्ठकव्यायामः
  • मेडिसिन बॉल सह ऊपरी बाहु वर्कआउट
  • त्रिसेप्सस्य कृते औषधं कन्दुकक्षेपः
  • उपरि स्थित्वा क्षेपणव्यायामः
  • चिकित्साकन्दुकेन सह शक्तिप्रशिक्षणम्
  • उपरितन बाहुयोः कृते मेडिसिन बॉल वर्कआउट्
  • ओवरहेड मेडिसिन बॉल थ्रो प्रशिक्षण
  • मेडिसिन बॉल सह फिटनेस एक्सरसाइज
  • ओवरहेड थ्रो त्रिसेप्स वर्कआउट