Thumbnail for the video of exercise: लीवर सैन्य प्रेस

लीवर सैन्य प्रेस

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትMadalas Makina
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት लीवर सैन्य प्रेस

लीवर मिलिट्री प्रेसः एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः स्कन्धान्, बाहून्, उपरितनशरीरं च लक्ष्यं करोति, मांसपेशीनां स्वरं, सहनशक्तिं च सुधारयितुम् एकं प्रभावी मार्गं प्रदाति एषः व्यायामः क्रीडकानां, शरीरनिर्मातृणां, अथवा यः कोऽपि स्वस्य उपरितनशरीरस्य बलं स्थिरतां च वर्धयितुम् इच्छति तस्य कृते आदर्शः अस्ति । लीवर मिलिट्री प्रेस इत्यस्य समावेशः स्वस्य वर्कआउट् दिनचर्यायां मुद्रां सुधारयितुम्, एथलेटिक प्रदर्शनं वर्धयितुं, सुगोल-फिटनेस-पद्धत्या योगदानं दातुं च सहायकं भवितुम् अर्हति

አስተያየት ወይም: በተጨነው እርምጃ लीवर सैन्य प्रेस

  • स्वस्य कोरं नियोजयन्तु, पृष्ठं ऋजुं कुर्वन्तु यथा भवन्तः पट्टिकां उत्थापयितुं सज्जाः भवन्ति।
  • यावत् बाहूः शिरः उपरि पूर्णतया प्रसारिताः न भवन्ति तावत् यावत् लीवरबारं नियन्त्रितगत्या ऊर्ध्वं धक्कायन्तु ।
  • गतिशिखरे क्षणं विरामं कुर्वन्तु, ततः शनैः शनैः पट्टिकां स्कन्धस्तरं यावत् अधः अधः कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः पुनः कुर्वन्तु, सम्पूर्णे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት लीवर सैन्य प्रेस

  • **समीचीनपरिग्रह**: पूर्णपरिग्रहेण (हन्डलयोः परितः अङ्गुष्ठानि लपेटितानि) हस्ततलं च अग्रे मुखेन गृह्णन्तु। अङ्गुष्ठहीनपरिग्रहं परिहरन्तु यतः भारानाम् नियन्त्रणस्य हानिः भवितुम् अर्हति, येन चोटः भवितुम् अर्हति ।
  • **नियन्त्रितगति**: हस्तकं सुचारुतया नियन्त्रितगत्या ऊर्ध्वं धक्कायन्तु, बाहून् पूर्णतया विस्तारयन्तु परन्तु कोहनीषु तालान् न स्थापयन्तु। ततः, भारं पुनः आरम्भस्थानं यावत् न्यूनीकरोतु । गतिः मन्दं नियन्त्रितं च भवेत्, न तु द्रुतं, झटका च। द्रुतगतिः अनियंत्रितगतिभिः मांसपेशीनां तनावः अन्यः वा चोटः वा भवितुम् अर्हति, तथा च ते व्यायामस्य प्रभावशीलतां न्यूनीकरोति यतोहि ते मांसपेशीशक्तिं न अपितु गतिं प्रयुञ्जते ४

लीवर सैन्य प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ लीवर सैन्य प्रेस?

आम्, आरम्भकाः लीवर मिलिट्री प्रेस अभ्यासं कर्तुं शक्नुवन्ति। तथापि सम्यक् रूपं ज्ञातुं चोटं च परिहरितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति। यथा कस्यापि व्यायामस्य विषये, प्रारम्भे प्रशिक्षकः अनुभवी व्यक्तिः वा प्रक्रियायाः मार्गदर्शनं कर्तुं सर्वदा उत्तमः विचारः भवति । क्रमेण यथा यथा भवतः शक्तिः, तकनीकः च सुधरति तथा तथा भवतः भारं वर्धयितुं शक्यते ।

የቀሪቶች ክርትናዎች ምንነት लीवर सैन्य प्रेस?

  • एक-बाहु-लीवर-सैन्य-प्रेसः अन्यः प्रकारः अस्ति यत्र एकैकेन बाहुना व्यायामः क्रियते, येन व्यक्तिस्य संतुलनस्य, कोर-बलस्य च माङ्गं वर्धते
  • कण्ठस्य पृष्ठतः लीवरः सैन्यप्रेसः एकः विविधता अस्ति यत्र स्कन्धस्य मांसपेशिनां विभिन्नान् भागान् लक्ष्यं कृत्वा पट्टिका अग्रे न अपितु कण्ठस्य पृष्ठतः अवनता भवति
  • इन्क्लाइन् लीवर मिलिट्री प्रेस एकः भिन्नता अस्ति यत्र व्यक्तिः इन्क्लाइन् बेन्चे व्यायामं करोति, यत् अधिकं ध्यानं वक्षःस्थलस्य उपरितनस्य अग्रस्कन्धस्य च मांसपेशिनां प्रति स्थानान्तरयति
  • सुपाइन् लीवर मिलिट्री प्रेस एकः भिन्नता अस्ति यत्र व्यायामः पृष्ठभागे शयानः भवति, यत् कोरं संलग्नं कर्तुं समग्रस्थिरतां च सुधारयितुं साहाय्यं कर्तुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች लीवर सैन्य प्रेस?

  • सीधा बारबेल पङ्क्तयः : स्कन्धान् पृष्ठस्य उपरिभागं च लक्ष्यं कृत्वा एषः अभ्यासः एतेषां क्षेत्राणां सुदृढीकरणं कृत्वा उत्तममुद्रां प्रवर्धयन् लीवर सैन्यप्रेसस्य पूरकं भवति, यत् सैन्यप्रेसस्य सम्यक् प्रदर्शनार्थं महत्त्वपूर्णम् अस्ति।
  • पार्श्विक-उत्थानम् : एषः व्यायामः डेल्टोइड्-स्नायुः विशेषतः पार्श्व-शिरः पृथक् करोति, येन भवतः स्कन्धस्य शक्तिः स्थिरता च सुधरति, यत् लीवर-सैन्य-प्रेसस्य समुचितरूपेण, चोटस्य जोखिमं विना च कर्तुं अत्यावश्यकम् अस्ति

ለጋብቻ ተምሳሌ መሐጋዎች लीवर सैन्य प्रेस

  • यन्त्रस्य स्कन्धस्य व्यायामस्य लाभः
  • उत्तोलनयन्त्रे सैन्यप्रेसः
  • लीवर सैन्यप्रेसेन स्कन्धस्य सुदृढीकरणम्
  • लीवर सैन्य प्रेस अभ्यास
  • स्कन्धानां कृते जिम वर्कआउट्
  • लीवरेज मशीन स्कन्ध प्रेस
  • लीवरेज मशीन सह उपरितनशरीरस्य वर्कआउट्
  • स्कन्धस्य मांसपेशिनां कृते लीवर सैन्यदबावः
  • स्कन्धस्य मांसपेशीनिर्माणस्य व्यायामः
  • लीवर सैन्यप्रेससहितं बलप्रशिक्षणम्।