Thumbnail for the video of exercise: लीवर सैन्य प्रेस

लीवर सैन्य प्रेस

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትMadalas Makina
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት लीवर सैन्य प्रेस

लीवर मिलिट्री प्रेस एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया स्कन्धान्, त्रिकोष्ठान्, पृष्ठस्य उपरितनं च लक्ष्यं करोति, पूर्णशरीरस्य उपरितनव्यायामं प्रदाति एषः व्यायामः आरम्भकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शः अस्ति यतः लीवर-यन्त्रं स्थिरतां प्रदाति, चोटस्य जोखिमं न्यूनीकरोति तथा च नियन्त्रित-सटीक-गति-करणस्य अनुमतिं ददाति व्यक्तिः शरीरस्य उपरितनशक्तिं सुधारयितुम्, मांसपेशीपरिभाषां वर्धयितुं, समग्रं एथलेटिकप्रदर्शनं वर्धयितुं च लीवर मिलिट्री प्रेस इत्येतत् स्वस्य दिनचर्यायां समावेशयितुम् इच्छति।

አስተያየት ወይም: በተጨነው እርምጃ लीवर सैन्य प्रेस

  • आसनं हस्तकं च स्कन्धस्तरं भवति इति समायोजयन्तु तथा च प्रणितेन (अग्रमुखेन हस्ततलयोः) पकडेन हस्तकं गृह्णन्तु।
  • निःश्वासं कृत्वा यावत् बाहू पूर्णतया विस्तारिताः न भवन्ति तावत् हस्तान् ऊर्ध्वं धक्कायन्तु, परन्तु कोणौ न कुण्डलं कुर्वन्तु ।
  • निःश्वासं कृत्वा शनैः शनैः हस्तकं पुनः आरम्भस्थानं प्रति अवनयन्तु, येन सुनिश्चितं भवति यत् भवन्तः गतिं नियन्त्रयन्ति तथा च भारं सहसा न पतन्ति।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት लीवर सैन्य प्रेस

  • **अतिविस्तारं परिहरन्तु**: एकः सामान्यः त्रुटिः प्रेसस्य समये पृष्ठस्य अतिविस्तारः भवति। अनेन पृष्ठस्य चोटः भवितुम् अर्हति । एतत् परिहरितुं भवतः कोरः नियोजितः अस्ति तथा च भवतः पृष्ठं सम्पूर्णे गतिषु ऋजुं भवति इति सुनिश्चितं कुर्वन्तु । यथा भवन्तः उपरि पट्टिकां निपीडयन्ति तथा पृष्ठतः अवलम्बं न कुर्वन्तु।
  • **नियन्त्रितगतिः**: बारं उत्थापयितुं गतिस्य उपयोगं परिहरन्तु। अनेन अनुचितरूपं सम्भाव्यक्षतिः च भवितुम् अर्हति । अपि तु मन्दं, नियन्त्रितरूपेण शलाकाम् उत्थापनं, अवनयनं च कर्तुं ध्यानं दत्तव्यम् ।
  • **श्वासप्रविधिः**: व्यायामस्य समये श्वसनं न धारयन्तु। अपि तु यथा यथा भवन्तः शलाकाम् अवनयन्ति तथा निःश्वासं कुर्वन्ति तथा तथा निःश्वासं कुर्वन्तु

लीवर सैन्य प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ लीवर सैन्य प्रेस?

आम्, आरम्भकाः लीवर मिलिट्री प्रेस अभ्यासं कर्तुं शक्नुवन्ति, परन्तु समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति। समीचीनप्रविधिविषये मार्गदर्शनं दातुं प्रशिक्षकः अथवा अनुभवी व्यक्तिः उपस्थितः भवति चेत् अपि लाभप्रदम् अस्ति। सर्वदा स्मर्यतां, भवन्तः कियत् उत्थापयन्ति इति न अपितु कथं उत्थापयन्ति इति। क्रमेण वजनं वर्धयन्तु यथा यथा भवतः बलं आत्मविश्वासः च वर्धते।

የቀሪቶች ክርትናዎች ምንነት लीवर सैन्य प्रेस?

  • कण्ठस्य पृष्ठतः लीवरः प्रेसः : अस्मिन् विविधतायां लीवरः अग्रे न अपितु कण्ठस्य पृष्ठतः अवनतः भवति, स्कन्धस्य मांसपेशिनां विभिन्नान् भागान् लक्ष्यं कृत्वा ।
  • एकबाहुलीवर सैन्यप्रेसः : अस्मिन् भिन्नतायां एकैकस्य बाहुस्य उपयोगः भवति, यत् द्वयोः बाहुयोः मध्ये बलस्य असन्तुलनं चिन्तयितुं सम्यक् कर्तुं च सहायकं भवितुम् अर्हति
  • परिभ्रमणेन सह लीवरः सैन्यदबावः : अस्मिन् लीवरं ऊर्ध्वं दबावन् कटिबन्धान् परिभ्रमति, यत् मांसपेशिनां विभिन्नरीत्या संलग्नीकरणे सहायकं भवितुम् अर्हति
  • झुकाव लीवर सैन्यप्रेसः : अस्मिन् भिन्नतायां बेन्चः झुकावस्थायां स्थापितः भवति, यः व्यायामस्य कोणं परिवर्तयति, स्कन्धस्य, वक्षःस्थलस्य उपरितनस्नायुषु च विभिन्नान् भागान् लक्ष्यं करोति

የቡናማ ተጨባጭ ጨዋታዎች लीवर सैन्य प्रेस?

  • बारबेल् अपराइट् रोस् : एषः व्यायामः स्कन्धयोः उपरितनपृष्ठयोः च कार्यं कृत्वा लीवर मिलिट्री प्रेसस्य पूरकः भवति, परन्तु एतत् ट्रेपेजियस् तथा बाइसेप्स् इत्येतयोः अपि संलग्नं करोति, येन अधिकव्यापकं उपरितनशरीरस्य वर्कआउट् भवति
  • पार्श्विक-उत्थानम् : अयं व्यायामः विशेषतया डेल्टोइड्-मांसपेशीयाः पार्श्व-शिरः लक्ष्यं करोति, यत् लीवर-सैन्य-प्रेस्-काले अपि कार्यं क्रियते, परन्तु भिन्नरूपेण, स्कन्ध-स्नायुषु अधिक-पूर्ण-विकासस्य अनुमतिं ददाति

ለጋብቻ ተምሳሌ መሐጋዎች लीवर सैन्य प्रेस

  • यन्त्रस्य स्कन्धस्य व्यायामस्य लाभः
  • लीवर सैन्य प्रेस अभ्यास
  • लीवर मिलिट्री प्रेस इत्यनेन सह स्कन्धस्य सुदृढीकरणम्
  • व्यायामशालासाधनव्यायामानां लाभं लभत
  • Military Press on Leverage यन्त्रम्
  • Leverage machine इत्यस्य उपयोगेन स्कन्धस्य वर्कआउट्
  • लीवर सैन्य प्रेस तकनीक
  • लीवर मिलिट्री प्रेस कैसे करे
  • स्कन्धानां कृते लीवर यन्त्रव्यायामाः
  • लीवर मिलिट्री प्रेस इत्यनेन सह प्रशिक्षणस्कन्धाः।