Thumbnail for the video of exercise: लीवर लेट छाती प्रेस

लीवर लेट छाती प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትMadalas Makina
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት लीवर लेट छाती प्रेस

लीवर लाइइंग चेस्ट प्रेस एकः प्रभावी शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया वक्षः मांसपेशिनां, त्रिकोणानां, स्कन्धानां च लक्ष्यं करोति, येन शरीरस्य उपरितनशक्तिः मांसपेशीपरिभाषा च वर्धते एषः व्यायामः आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तः अस्ति यतः एषः नियन्त्रित-गति-प्रदानं करोति, चोटस्य जोखिमं न्यूनीकरोति तथापि चुनौतीपूर्णं व्यायामं प्रदाति व्यक्तिः स्वस्य वक्षःस्थलस्य शक्तिं वर्धयितुं, मांसपेशीद्रव्यं वर्धयितुं, समग्रशरीरस्य उपरितनशरीरस्य सौन्दर्यं वर्धयितुं च अस्य व्यायामस्य विकल्पं कर्तुं शक्नुवन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ लीवर लेट छाती प्रेस

  • उपरि गत्वा लीवरयन्त्रस्य हस्तकं हस्तेन गृह्यताम्, यत् भवतः हस्ततलयोः पादयोः सम्मुखं भवति, हस्ताः स्कन्धविस्तारात् विस्तृताः सन्ति इति सुनिश्चितं कुर्वन्तु
  • यावत् बाहूः पूर्णतया विस्तारिताः न भवन्ति तावत् हस्तकं ऊर्ध्वं धक्कायन्तु, परन्तु सावधानाः भवन्तु यत् कोणौ न कुण्डलं कुर्वन्तु, एषा भवतः आरम्भस्थानं भविष्यति ।
  • शनैः शनैः हस्तकं पुनः वक्षःस्थलं प्रति अवनमयतु, कोणौ ९० डिग्री कोणे स्थापयित्वा ।
  • हस्तकं पुनः आरम्भस्थानं यावत् धक्कायन्तु, वक्षःस्थलस्नायुषु गतिं चालयितुं उपयुज्यताम्, ततः इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः कुर्वन्तु

በትኩርቱ መስራት लीवर लेट छाती प्रेस

  • सम्यक् पकडः : भवतः पकडः स्कन्धविस्तारात् किञ्चित् विस्तृतः भवेत् । अत्यधिकं विस्तृतं न गृह्णन्तु यतः एतेन भवतः स्कन्धेषु तनावः भवति तथा च व्यायामस्य प्रभावः सीमितः भवति । तव कटिबन्धाः अपि ऋजुः भवेयुः, न तु नताः, तनावस्य परिहाराय ।
  • नियन्त्रितगतिः : लीवरं अवतारयन्ते सति मन्दं नियन्त्रितरूपेण च कुर्वन्तु । एतेन भवतः मांसपेशिकाः अधिकतया संलग्नाः भविष्यन्ति तथा च चोटस्य जोखिमः न्यूनीकरिष्यते । भारं शीघ्रं पतितुं वा गतिं प्रयोक्तुं वा परिहरन्तु ।
  • गतिस्य पूर्णपरिधिः : लीवरं पुनः उपरि धक्कायितुं पूर्वं वक्षःस्थलपर्यन्तं सर्वं अधः अवतारयितुं सुनिश्चितं कुर्वन्तु। एतेन गतिस्य पूर्णपरिधिः सुनिश्चिता भवति, या मांसपेशीवृद्धेः, बलस्य च कुञ्जी भवति ।
  • श्वसनम् : श्वसनम्

लीवर लेट छाती प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ लीवर लेट छाती प्रेस?

आम्, आरम्भकाः Lever Lying Chest Press अभ्यासं कर्तुं शक्नुवन्ति। इदं ज्ञातुं तुल्यकालिकं सरलं व्यायामं भवति तथा च वक्षःस्थलस्य मांसपेशिनां वर्कआउट् कर्तुं महान् अस्ति। तथापि, आरम्भकानां कृते लघुभारेन आरम्भः महत्त्वपूर्णः यत् तेषां सम्यक् रूपं भवति इति सुनिश्चितं भवति तथा च चोटं परिहरति। इदं व्यायामं कुर्वन्तः आरम्भकानां कृते अपि अनुशंसितं यत् तेषां निरीक्षणं वा द्रष्टुं वा कोऽपि भवेत्, विशेषतः यदि ते व्यायामशालायाः उपकरणैः परिचिताः न सन्ति।

የቀሪቶች ክርትናዎች ምንነት लीवर लेट छाती प्रेस?

  • इन्क्लाइन् लीवर चेस्ट प्रेस : एतत् परिवर्तनं इन्क्लाइन् बेन्च इत्यत्र क्रियते, यत् वक्षःस्थलस्य मांसपेशिनां उपरितनभागं अधिकं तीव्ररूपेण लक्ष्यं करोति ।
  • Decline Lever Chest Press: एतत् decline bench इत्यत्र क्रियते, यत्र वक्षःस्थलस्य अधः मांसपेशिषु अधिकं ध्यानं भवति ।
  • प्रतिरोधपट्टिकाभिः सह लीवरवक्षःप्रेसः : अस्मिन् भिन्नता लीवरयन्त्रस्य स्थाने प्रतिरोधपट्टिकानां उपयोगं करोति, येन सम्पूर्णे गतिषु नित्यं तनावः प्राप्यते ।
  • एक-बाहु-लीवर-वक्षः-दबावः : अस्मिन् भिन्नतायां एकैकेन बाहुना दबावः भवति, यत् शरीरस्य द्वयोः पार्श्वयोः मध्ये बलस्य यत्किमपि असन्तुलनं चिन्तयितुं सम्यक् कर्तुं च सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች लीवर लेट छाती प्रेस?

  • पुश-अपः : पुश-अपः शरीरस्य भारस्य व्यायामः अस्ति यः लीवर लायिंग् चेस्ट् प्रेस इत्यस्य समानान् मांसपेशीसमूहान् लक्ष्यं करोति - वक्षः, स्कन्धः, त्रिकोष्ठः च ते एकं कार्यात्मकं गतिं प्रदातुं लीवर लायिंग् चेस्ट् प्रेसस्य पूरकं भवन्ति यत् कोरस्थिरतां बलं च वर्धयति।
  • त्रिसेप डिप्स् : अस्य व्यायामस्य प्राथमिकं केन्द्रं त्रिसेप्स् इति भवति, तथापि वक्षःस्थलस्य स्कन्धस्य च मांसपेशिनां संलग्नं भवति । एतत् एतान् गौणस्नायुषु सुदृढं कृत्वा लीवर लायिंग् चेस्ट् प्रेसस्य पूरकं भवति ये चेस्ट् प्रेसस्य प्रभावीरूपेण सुरक्षिततया च कर्तुं आवश्यकाः सन्ति।

ለጋብቻ ተምሳሌ መሐጋዎች लीवर लेट छाती प्रेस

  • लीवरेज चेस्ट प्रेस वर्कआउट
  • लीवर मशीन वक्षः व्यायाम
  • लीवर लेट छाती प्रेस दिनचर्या
  • उत्तोलनयन्त्रेण सह वक्षःस्थलनिर्माणम्
  • शेष वक्षः प्रेस व्यायाम
  • वक्षःस्थलस्य कृते लीवरेज मशीन वर्कआउट्
  • लीवरेज मशीन् इत्यत्र वक्षःस्थलं दबातु
  • जिम चेस्ट वर्कआउट विथ लीवरेज
  • वक्षस्थलस्य कृते लीवर लाइइंग प्रेस
  • लीवर चेस्ट प्रेस सह ताकत प्रशिक्षण