Thumbnail for the video of exercise: लीवर झुकाव हथौड़ा छाती प्रेस

लीवर झुकाव हथौड़ा छाती प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትMadalas Makina
የመጀምሪ ምልከታትPectoralis Major Clavicular Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Sternal Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት लीवर झुकाव हथौड़ा छाती प्रेस

लीवर इन्क्लाइन् हैमर चेस्ट प्रेस एकः अत्यन्तं प्रभावी व्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य उपरितनं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं कृत्वा सुदृढं करोति । एषः व्यायामः आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शः अस्ति यतः एतेन नियन्त्रित-सुरक्षित-गतिविधिः भवति, येन चोटस्य जोखिमः न्यूनीकरोति व्यक्तिः शरीरस्य उपरितनशक्तिं वर्धयितुं, मांसपेशीपरिभाषासुधारं कर्तुं, समग्रं एथलेटिकप्रदर्शनं वर्धयितुं च एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छति

አስተያየት ወይም: በተጨነው እርምጃ लीवर झुकाव हथौड़ा छाती प्रेस

  • स्थिरतायै भूमौ समतलपादं कृत्वा आसने दृढतया उपविशतु। तालयोः परस्परं सम्मुखं कृत्वा कोणौ बहिः दर्शयित्वा हस्तान् गृह्यताम् ।
  • यावत् बाहूः पूर्णतया विस्तारिताः न भवन्ति परन्तु न कुण्डिताः तावत् यावत् हस्तान् अग्रे ऊर्ध्वं च धक्कायन्तु, तथैव निःश्वासं कुर्वन्तु । एतत् भवतः आरम्भस्थानं अस्ति।
  • निःश्वासं कुर्वन् शनैः शनैः हस्तकं पुनः प्रारम्भिकस्थानं प्रति अवनयन्तु, येन भवन्तः गतिनियन्त्रणं धारयन्ति, भवतः कोणाः स्कन्धात् अधः न पतन्ति इति सुनिश्चितं कुर्वन्तु
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते अभ्यासं पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት लीवर झुकाव हथौड़ा छाती प्रेस

  • सम्यक् पकडः : तटस्थपरिग्रहेण (हस्ततलयोः परस्परं सम्मुखं) हस्तान् धारयन्तु तथा च सुनिश्चितं कुर्वन्तु यत् भवतः कटिबन्धाः सीधाः सन्ति। कटिबन्धस्य नमनं वा विवर्तनं वा परिहरन्तु यतः एतेन मोचः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : हस्तकं शनैः शनैः नियन्त्रितरूपेण च अधः स्थापयन्तु यावत् ते भवतः वक्षःस्थले समं न भवन्ति। ततः, यावत् बाहू पूर्णतया विस्तारिताः न भवन्ति परन्तु कुण्डलं न भवन्ति तावत् यावत् हस्तकं ऊर्ध्वं धक्कायन्तु । द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु यतः तेषां कारणेन मांसपेशीनां तनावः वा चोटः वा भवितुम् अर्हति ।
  • श्वसनविधिः : यथा यथा भवन्तः हस्तकं अवनयन्ति तथा तथा श्वसितुम् तथा च यथा यथा भवन्तः तान् उपरि धक्कायन्ति तथा तथा बहिः श्वसितुम्। एतेन रक्तचापः निर्वाहयितुं, कार्यरतानाम् मांसपेशिनां कृते प्राणवायुः आपूर्तिः च भवति । व्यायामस्य समये श्वसनस्य धारणं परिहरन्तु यतः एतेन रक्तचापः वर्धयितुं शक्यते ।
  • अतिभारं परिहरन्तु

लीवर झुकाव हथौड़ा छाती प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ लीवर झुकाव हथौड़ा छाती प्रेस?

आम्, आरम्भकाः Lever Incline Hammer Chest Press अभ्यासं कर्तुं शक्नुवन्ति। परन्तु समुचितरूपं सुनिश्चित्य चोटं परिहरितुं लघुभारैः आरम्भः महत्त्वपूर्णः अस्ति । अभ्यासः सम्यक् क्रियते इति सुनिश्चित्य प्रक्रियायाः माध्यमेन व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यक्तिगतमार्गदर्शकः भवितुं अपि अनुशंसितम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት लीवर झुकाव हथौड़ा छाती प्रेस?

  • Barbell Incline Chest Press: अस्मिन् भिन्नता barbell इत्यस्य उपयोगः भवति, यत् समग्ररूपेण उत्थापितं वजनं वर्धयितुं संतुलनं समन्वयं च सुधारयितुं साहाय्यं कर्तुं शक्नोति।
  • Incline Push-Up: अयं शरीरस्य भारस्य व्यायामः समानान् मांसपेशीन् लक्ष्यं करोति परन्तु किमपि उपकरणस्य आवश्यकता नास्ति, येन गृहे वर्कआउट् कृते अथवा यदा जिम उपकरणं उपलब्धं नास्ति तदा एषः उत्तमः विकल्पः भवति।
  • स्मिथ मशीन इन्क्लाइन चेस्ट प्रेस : अस्मिन् भिन्नता स्मिथ मशीनस्य उपयोगं करोति, यत् स्थिरतां सुरक्षां च प्रदातुं शक्नोति, विशेषतः आरम्भकानां कृते अथवा अधिकभारं उत्थापयति समये।
  • केबलयन्त्रं वक्षःप्रेसस्य झुकावः : अस्मिन् परिवर्तने केबलयन्त्रस्य उपयोगः भवति, यत् सम्पूर्णे गतिषु नित्यं तनावं प्रदाति, येन सम्भाव्यतया मांसपेशीनां वृद्धिः वर्धते

የቡናማ ተጨባጭ ጨዋታዎች लीवर झुकाव हथौड़ा छाती प्रेस?

  • पुश-अपः : पुश-अपः पूर्णशरीरस्य व्यायामः अस्ति यः लीवर इन्क्लाइन् हैमर चेस्ट् प्रेस इव मुख्यतया वक्षस्नायुषु लक्ष्यं करोति । ते त्रिकोष्ठं स्कन्धं च नियोजयन्ति, येन समग्रशरीरस्य उपरितनशक्तिः, सहनशक्तिः च वर्धते ।
  • केबलक्रॉसओवरः : अयं अभ्यासः लीवर इन्क्लाइन् हैमर चेस्ट् प्रेस इत्यस्मात् किञ्चित् भिन्नकोणात् वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति, येन वक्षःस्थलस्य सर्वेषां भागानां कार्यं भवति इति सुनिश्चितं भवति इदं स्थिरतां नियन्त्रणं च सुधारयितुम् अपि साहाय्यं करोति, यत् लीवर इन्क्लाइन् हैमर चेस्ट् प्रेस इत्यस्मिन् कार्यक्षमतां वर्धयितुं शक्नोति ।

ለጋብቻ ተምሳሌ መሐጋዎች लीवर झुकाव हथौड़ा छाती प्रेस

  • यन्त्रस्य वक्षःस्थलस्य व्यायामस्य लाभं लभत
  • झुकाव हथौड़ा प्रेस कसरत
  • Leverage machine इत्यनेन सह वक्षःस्थलं दबातु
  • उत्तोलन झुकाव हथौड़ा छाती प्रेस
  • वक्षःस्थलस्य कृते व्यायामशालायाः व्यायामाः
  • मशीन वर्कआउट् इत्यस्य लाभं लभत
  • यन्त्रे वक्षःस्थलस्य दबाने झुकाव
  • मुद्गर बल वक्षः दबाव
  • जिम उपकरण वक्षः कसरत के लाभ उठाओ
  • यन्त्रेण वक्षःस्थलव्यायामान् प्रवणं कुर्वन्तु