Thumbnail for the video of exercise: लीवर पूर्ण स्क्वाट

लीवर पूर्ण स्क्वाट

የጨዋታ መረጃ

ስተቃይናSareghali
ንብረትMadalas Makina
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት लीवर पूर्ण स्क्वाट

लीवर फुल् स्क्वाट् एकः शक्तिनिर्माणः व्यायामः अस्ति यः मुख्यतया चतुर्भुजं, ग्लूट्स्, हैम्स्ट्रिंग् च लक्ष्यं करोति, तथैव पृष्ठस्य अधः कोरं च कार्यं करोति एषः व्यायामः मध्यस्थसुष्ठुतास्तरस्य व्यक्तिनां कृते आदर्शः अस्ति ये स्वस्य निम्नशरीरस्य शक्तिं वर्धयितुं समग्रशरीरस्थिरतां च सुधारयितुम् इच्छन्ति। लीवर फुल स्क्वाट्स् इत्यस्य समावेशः भवतः दिनचर्यायां भवतः एथलेटिक प्रदर्शनं वर्धयितुं, वजनं न्यूनीकर्तुं सहायतां कर्तुं, गतिशीलतां संतुलनं च निर्वाहयितुं साहाय्यं कर्तुं शक्नोति।

አስተያየት ወይም: በተጨነው እርምጃ लीवर पूर्ण स्क्वाट

  • पट्टिकायाः ​​अधः स्थापयित्वा स्कन्धविस्तारं विभज्य पादाङ्गुलीः किञ्चित् बहिः दर्शयित्वा तिष्ठन्तु ।
  • क्रमेण जानुभ्यां नमयित्वा नितम्बं पृष्ठतः धक्कायन् कुर्सीयाम् उपविष्टवत् यावत् ऊरुः भूमौ समानान्तरः न भवति तावत् यावत् ऋजुपृष्ठं यावत् गतिं यावत् अधः स्थापयन्तु
  • स्वस्य कोरं नियोजितं कृत्वा क्षणं यावत् एतत् स्थानं धारयन्तु।
  • अन्ते प्रारम्भिकस्थानं प्रति आगन्तुं पार्ष्णिभ्यां धक्कायन्तु, सम्पूर्णे गतिषु पृष्ठं सीधां वक्षःस्थलं च उपरि स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት लीवर पूर्ण स्क्वाट

  • **Squat इत्यस्य गभीरता**: यत्र भवतः नितम्बाः जानुभ्यां अधः गच्छन्ति तत्र पूर्णस्क्वाट् इत्यस्य लक्ष्यं कुर्वन्तु। एतेन सुनिश्चितं भवति यत् भवन्तः स्वस्य ग्लूट्स्, हैम्स्ट्रिंग् च पूर्णतया नियोजयन्ति। तथापि यदि भवतः रूपस्य सम्झौतां करोति वा यदि भवतः असुविधा भवति तर्हि गभीरतरं स्क्वाट् कर्तुं बाध्यं मा कुरुत।
  • **नियन्त्रित आन्दोलनम्**: आन्दोलनस्य माध्यमेन त्वरितगतिम् परिहरन्तु। मन्दं नियन्त्रितरूपेण शरीरं अधः कृत्वा ततः शक्तिपूर्वकं पुनः उपरि धक्कायन्तु । एतेन न केवलं चोटनिवारणे साहाय्यं भवति अपितु भवतः मांसपेशयः सम्पूर्णव्यायामे पूर्णतया नियोजिताः भवन्ति इति सुनिश्चितं भवति ।
  • **श्वासप्रविधिः**: सम्यक् श्वसनं प्रायः उपेक्षितं भवति

लीवर पूर्ण स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ लीवर पूर्ण स्क्वाट?

आम्, आरम्भकाः लीवर फुल स्क्वाट् व्यायामं कर्तुं शक्नुवन्ति, परन्तु चोटं परिहरितुं समुचितं रूपं सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति। अयं व्यायामः मुख्यतया चतुर्भुजं, हम्स्ट्रिंग्, ग्लूट्स् च लक्ष्यं करोति । तथापि, अनुशंसितं यत् आरम्भकाः लीवर फुल स्क्वाट् इत्यादिषु अधिकजटिलविविधतासु प्रगतितः पूर्वं शरीरस्य भारस्य स्क्वाट् अथवा गोब्लेट् स्क्वाट् इत्यनेन आरभन्ते। व्यायामान् सम्यक् सुरक्षिततया च कुर्वन्ति इति सुनिश्चित्य सदैव फिटनेस-व्यावसायिकेन सह परामर्शं कर्तुं विचारयन्तु।

የቀሪቶች ክርትናዎች ምንነት लीवर पूर्ण स्क्वाट?

  • गोब्लेट् स्क्वाट् इत्यत्र स्क्वाट् करणकाले केटलबेल् अथवा डम्बल इव एकं भारं वक्षःस्थलस्य समीपे धारयितुं भवति ।
  • ओवरहेड् स्क्वाट् इति एकः चुनौतीपूर्णः विविधता अस्ति यत्र सम्पूर्णे स्क्वाट् मध्ये भारः हस्तद्वयेन उपरि धारितः भवति ।
  • बल्गेरियादेशस्य स्प्लिट् स्क्वाट् इति एकपक्षीयः व्यायामः यत्र एकः पादः शरीरस्य पृष्ठतः बेन्चे वा सोपानं वा उन्नतः भवति, अपरः पादः स्क्वाट् करोति
  • हैक स्क्वाट् इति एकः प्रकारः यत्र बारबेलः पादौ पृष्ठतः धारितः भवति, चतुर्भुजं ग्लूट्स् च अद्वितीयरीत्या चुनौतीं ददाति ।

የቡናማ ተጨባጭ ጨዋታዎች लीवर पूर्ण स्क्वाट?

  • फुफ्फुसाः अन्यः पूरकव्यायामः अस्ति यतः ते निम्नशरीरेषु अपि केन्द्रीभवन्ति, विशेषतः क्वाड्स्, हैम्स्ट्रिंग्स्, ग्लूट्स् च, संतुलनं समन्वयं च सुधारयन्ति ये लीवर फुल् स्क्वाट्स् कर्तुं अत्यावश्यकाः सन्ति
  • वत्स-उत्थापनं लीवर-पूर्ण-स्क्वाट्स्-इत्यस्य बहुमूल्यं परिवर्तनं भवितुम् अर्हति यतः ते वत्स-मांसपेशीं सुदृढां कुर्वन्ति, एषः क्षेत्रः स्क्वाट्-मध्ये प्रायः उपेक्षितः भवति, अधिक-प्रभावि-स्क्वाट्-कृते समग्र-पद-शक्तिं स्थिरतां च वर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች लीवर पूर्ण स्क्वाट

  • उत्तोलन मशीन स्क्वाट
  • ऊरु सुदृढीकरण व्यायाम
  • लीवर पूर्ण स्क्वाट वर्कआउट
  • ऊरुणां कृते लीवरेज स्क्वाट्
  • ऊरुव्यायामार्थं व्यायामशालायाः उपकरणम्
  • लीवरेज मशीन सह पूर्ण स्क्वाट
  • लीवरेज मशीन पर ऊरु वर्कआउट
  • लीवर स्क्वाट व्यायाम
  • ऊरुणां कृते यन्त्रव्यायामानां लाभः
  • लीवर फुल स्क्वाट सहित ताकत प्रशिक्षण