Thumbnail for the video of exercise: लीवर क्षीण वक्षः प्रेस

लीवर क्षीण वक्षः प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትMadalas Makina
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት लीवर क्षीण वक्षः प्रेस

लीवर डिक्लाइन् चेस्ट् प्रेस इति शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य अधः मांसपेशिनां लक्ष्यं करोति, तथैव त्रिकोष्ठं स्कन्धं च संलग्नं करोति इदं मध्यवर्ती अथवा उन्नतसुष्ठुतास्तरस्य व्यक्तिनां कृते आदर्शम् अस्ति ये स्वस्य वक्षःस्थलपरिभाषां वर्धयितुं इच्छन्ति तथा च शरीरस्य उपरितनशक्तिः। एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयित्वा भवन्तः मांसपेशीसमरूपतां सुधारयितुम्, कार्यबलं वर्धयितुं, सम्भाव्यतया एथलेटिकप्रदर्शनं वर्धयितुं च शक्नुवन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ लीवर क्षीण वक्षः प्रेस

  • यन्त्रे उपविश्य पादौ दृढतया रोप्य दृढपरिग्रहेण हस्तकं गृहीत्वा बाहून् पूर्णतया विस्तारयितुं लीवरं अग्रे धक्कायन्तु
  • शनैः शनैः लीवरं यावत् भवतः कोणाः स्कन्धात् किञ्चित् अधः न भवन्ति तावत् अधः स्थापयन्तु, येन भवतः भारस्य नियन्त्रणं भवति, सहसा न पतति इति सुनिश्चितं भवति
  • लीवरं पुनः आरम्भस्थानं यावत् धक्कायन्तु, वक्षःस्थलस्य मांसपेशिनां उपयोगेन गतिं चालयन्तु तथा च पीठं आसनस्य विरुद्धं समतलं स्थापयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सुनिश्चित्य यत् भवन्तः सम्पूर्णे व्यायामे समुचितरूपं धारयन्ति येन तस्य प्रभावशीलता अधिकतमा भवति तथा च चोटस्य जोखिमः न्यूनीकरोति

በትኩርቱ መስራት लीवर क्षीण वक्षः प्रेस

  • **कोहनीषु तालान् स्थापयितुं परिहरन्तु**: बहवः जनाः कुर्वन्ति एकः सामान्यः त्रुटिः अस्ति यत् तेषां बाहून् पूर्णतया तावत्पर्यन्तं प्रसारयन्ति यत्र तेषां कोहनी तालान् भवति। अनेन भवतः सन्धिषु अनावश्यकं तनावः भवितुम् अर्हति । अपि तु गतिशिखरेऽपि कोणयोः किञ्चित् वक्रतां स्थापयन्तु ।
  • **नियन्त्रित गति**: भारं उत्थापयितुं गतिस्य उपयोगस्य प्रलोभनं परिहरन्तु। एतेन न केवलं व्यायामस्य प्रभावः न्यूनीभवति अपितु चोटः अपि भवितुम् अर्हति । ऊर्ध्वमार्गे अधः गमनमार्गे च भारं नियन्त्रयति इति सुनिश्चितं कुर्वन्तु ।
  • **श्वासप्रविधिः**: अस्य व्यायामस्य कृते सम्यक् श्वसनं महत्त्वपूर्णम् अस्ति। यथा यथा भारं उपरि धक्कायसि तथा तथा निःश्वासं कुरु, यथा यथा तम् अवनयसि तथा तथा निःश्वासं कुरु । एतेन रक्तचापः निर्वाहयितुं साहाय्यं भवति तथा च क

लीवर क्षीण वक्षः प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ लीवर क्षीण वक्षः प्रेस?

आम्, आरम्भकाः Lever Decline Chest Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । प्रारम्भे प्रक्रियायाः मार्गदर्शनार्थं प्रशिक्षकः अनुभवी वा व्यायामशाला-गन्तुकः अपि अनुशंसितः अस्ति । यथा कस्यापि नूतनव्यायामस्य विषये, तथैव भवतः शरीरस्य वचनं श्रुत्वा स्वगत्या प्रगतिः कर्तुं महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት लीवर क्षीण वक्षः प्रेस?

  • Incline Lever Chest Press: एषा भिन्नता व्यायामस्य कोणं परिवर्तयति यत् वक्षःस्थलस्य अधः न अपितु उपरितनवक्षस्थलस्य मांसपेशिनां लक्ष्यं भवति ।
  • सपाट बेन्च लीवर चेस्ट प्रेस : अस्मिन् भिन्नतायां बेन्च सपाट सेट् भवति, संतुलितवक्षः व्यायामार्थं मध्यवक्षस्नायुषु लक्ष्यं कृत्वा।
  • लीवर-क्षय-वक्षःस्थल-मक्षिका : अद्यापि क्षय-कोणस्य उपयोगं कुर्वन्, एतत् परिवर्तनं गतिं प्रेसतः मक्षिकां प्रति परिवर्तयति, बाह्यवक्षःस्थल-स्नायुषु लक्ष्यं कृत्वा
  • एक-बाहु-लीवर-क्षय-वक्षःप्रेसः : अस्मिन् भिन्नतायां एकैकस्य बाहुस्य उपयोगः भवति, यत् कस्यापि मांसपेशी-असन्तुलनस्य निवारणे सहायकं भवितुम् अर्हति तथा च कोर-सङ्गतिं वर्धयितुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች लीवर क्षीण वक्षः प्रेस?

  • पुश-अपः अन्यः उत्तमः पूरकव्यायामः अस्ति यतोहि ते न केवलं वक्षःस्थलस्य मांसपेशिनां संलग्नतां कुर्वन्ति अपितु त्रिकोष्ठं स्कन्धं च समावेशयन्ति, समग्रशरीरस्य उपरितनशक्तिं प्रवर्धयन्ति यत् भवतः लीवर-क्षय-वक्षःप्रेस-प्रदर्शनं वर्धयितुं शक्नोति।
  • Pec Deck Machine व्यायामः Lever Decline Chest Press इत्यस्य अपि पूरकः अस्ति यतः एषः वक्षःस्थलस्य मांसपेशिनां पृथक्करणं करोति, मांसपेशीपरिभाषायां सुधारं करोति तथा च वक्षःस्थलस्य उपरितनस्य अधः च मध्ये शक्तिविकासस्य सन्तुलनं कर्तुं साहाय्यं करोति

ለጋብቻ ተምሳሌ መሐጋዎች लीवर क्षीण वक्षः प्रेस

  • लीवरेज मशीन छाती कसरत
  • अवनति वक्षः प्रेस व्यायाम
  • लीवर डिक्लाइन चेस्ट प्रेस तकनीक
  • लीवरेज मशीन वर्कआउट
  • वक्षःस्थल निर्माण व्यायाम
  • लीवरेज चेस्ट प्रेस
  • अवनति वक्षः प्रेस मशीन
  • लीवर मशीन वक्षः व्यायाम
  • वक्षःस्थल लक्षित लीवर प्रेस
  • Decline वक्षःस्थलस्य टोनिंग् कृते नुदन्तु