Thumbnail for the video of exercise: लीवर छाती प्रेस

लीवर छाती प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትMadalas Makina
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት लीवर छाती प्रेस

लीवर चेस्ट् प्रेसः एकः शक्तिनिर्माणः व्यायामः अस्ति यः वक्षःस्थलस्य मांसपेशिनां, त्रिकोणानां, स्कन्धानां च लक्ष्यं कृत्वा व्यापकं उपरितनशरीरस्य व्यायामं प्रदाति एषः व्यायामः आरम्भिकानां उन्नतानां च क्रीडकानां कृते आदर्शः अस्ति, यतः एतेन नियन्त्रितगतिः, समायोज्यप्रतिरोधः च भवति । जनाः स्वस्य उपरितनशरीरस्य शक्तिं सुधारयितुम्, मांसपेशीनां स्वरं वर्धयितुं, समग्रकार्यक्षमतायाः समर्थनार्थं च लीवर चेस्ट् प्रेसं कर्तुम् इच्छन्ति।

አስተያየት ወይም: በተጨነው እርምጃ लीवर छाती प्रेस

  • हस्तद्वयेन हस्तौ दृढतया गृह्यताम्, अधोमुखाः, बाहूः पुरतः वक्षःस्थलस्तरेन प्रसारिताः भवेयुः ।
  • शनैः शनैः कोणौ मोचयित्वा हस्तकं वक्षःस्थलं प्रति अवनमयतु, पृष्ठं स्कन्धं च पट्टिकायाः ​​विरुद्धं स्थापयितुं सुनिश्चितं कुर्वन्तु ।
  • वक्षःस्थलस्य मांसपेशिनां उपयोगेन हस्तकं पुनः आरम्भस्थानं प्रति धक्कायन्तु, येन सुनिश्चितं भवति यत् भवतः कोणाः गतिस्य उपरि न ताडयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां गतिं पुनः कुर्वन्तु, भवतः गतिः नियन्त्रिता, स्थिरः च भवतु इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት लीवर छाती प्रेस

  • **पकडः कोहनी च संरेखणः:** भवतः हस्ताः दृढेन, परन्तु अतितंगेन न, पकडेन सह हस्तकं स्थापनीयम्। भवतः कोणौ साक्षात् कटिबन्धस्य अधः संरेखिताः भवेयुः । एतेन इष्टतमबलवितरणं भवति, चोटस्य जोखिमः न्यूनीकरोति च ।
  • **नियन्त्रित गतिः:** झटका वा द्रुतगतिः वा परिहरन्तु। लीवर चेस्ट् प्रेसस्य अधिकतमं लाभं प्राप्तुं कुञ्जी मन्दनियन्त्रितगतिषु उपयोगः भवति । एतेन न केवलं भवतः मांसपेशिकाः अधिकतया संलग्नाः भवन्ति अपितु चोटस्य जोखिमः अपि न्यूनीकरोति ।
  • **गतिस्य पूर्णपरिधिः:** व्यायामस्य समये गतिस्य पूर्णपरिधिं उपयुज्यते इति सुनिश्चितं कुर्वन्तु। कोणौ कुण्डलं न कृत्वा बाहून् पूर्णतया प्रसारयन्तु, यावत् कोणाः शरीरस्य किञ्चित् पृष्ठतः न भवन्ति तावत् हस्तान् पुनः आनयन्तु । एवं न कृत्वा प्रभावशीलतां सीमितुं शक्यते

लीवर छाती प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ लीवर छाती प्रेस?

आम्, आरम्भकाः लीवर चेस्ट् प्रेस् अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । प्रारम्भे एकः व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशाला-गतिः भवन्तं सम्यक् तकनीकं दर्शयति इति अपि लाभप्रदम् अस्ति। यथा कस्यापि व्यायामस्य, क्रमेण भवतः बलस्य उन्नतिः भवति चेत् भारं वर्धयितुं कुञ्जी अस्ति । कस्यापि व्यायामस्य आरम्भात् पूर्वं उष्णतां प्राप्तुं पश्चात् शीतलं कर्तुं च सर्वदा स्मर्यताम्।

የቀሪቶች ክርትናዎች ምንነት लीवर छाती प्रेस?

  • Decline Lever Chest Press: एषा भिन्नता निम्नवक्षस्नायुषु अधिकं केन्द्रीक्रियते, प्रतिरोधस्य भिन्नकोणं प्रदाति ।
  • एकपक्षीयगतिसहितं लीवर चेस्ट् प्रेसः : अस्मिन् भिन्नतायां एकैकं बाहुं दबावनं भवति, यत् द्वयोः पक्षयोः मध्ये यत्किमपि बलस्य असन्तुलनं सम्बोधयितुं साहाय्यं कर्तुं शक्नोति
  • Wide Grip Lever Chest Press: एतत् भिन्नता वक्षःस्थलस्य मांसपेशिनां बाह्यभागं लक्ष्यं करोति, येन गतिः विस्तृता भवति ।
  • Close Grip Lever Chest Press: एतत् भिन्नता त्रिकोष्ठं वक्षःस्थलस्य मांसपेशिनां आन्तरिकभागं च लक्ष्यं करोति, अधिकं केन्द्रितं व्यायामं प्रदाति।

የቡናማ ተጨባጭ ጨዋታዎች लीवर छाती प्रेस?

  • पुश-अपः अन्यः उत्तमः सहचरः व्यायामः अस्ति यतः ते भवतः शरीरस्य भारस्य उपयोगं लीवर चेस्ट् प्रेस इत्यस्य समानान् मांसपेशीसमूहान् कार्यं कर्तुं उपयुञ्जते, परन्तु मांसपेशीनां स्थिरीकरणमपि संलग्नं कुर्वन्ति, समग्रशक्तिं संतुलनं च वर्धयन्ति
  • Incline Bench Press अन्यः लाभप्रदः अभ्यासः अस्ति यः Lever Chest Press इत्यस्य पूरकः अस्ति; यदा लीवर चेस्ट् प्रेस मुख्यतया मध्यमं निम्नवक्षस्थलं मांसपेशिनां लक्ष्यं करोति, तदा इन्क्लाइन् बेन्च प्रेसः वक्षःस्थलस्य उपरितनं स्कन्धं च केन्द्रीक्रियते, येन वक्षःस्थलस्य सुगोलवर्कआउट् सुनिश्चितं भवति

ለጋብቻ ተምሳሌ መሐጋዎች लीवर छाती प्रेस

  • लीवरेज चेस्ट प्रेस वर्कआउट
  • यन्त्र वक्षः व्यायाम
  • लीवर छाती प्रेस तकनीक
  • वक्षःस्थल निर्माण व्यायाम
  • लीवरेज मशीन वर्कआउट
  • वक्षःस्थलस्य कृते बलप्रशिक्षणम्
  • जिम मशीन छाती प्रेस
  • लीवर प्रेस वक्षः व्यायाम
  • शरीरनिर्माण छाती कसरत
  • फिटनेस उपकरण छाती प्रेस