Thumbnail for the video of exercise: लीवर छाती प्रेस

लीवर छाती प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትMadalas Makina
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት लीवर छाती प्रेस

लीवर चेस्ट् प्रेसः एकः बलनिर्माणः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति, तथैव स्कन्धान्, त्रिकोष्ठान् च संलग्नं करोति । इदं सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तं भवति, आरम्भकात् उन्नतपर्यन्तं, यतः उपयोक्तुः क्षमतानुसारं प्रतिरोधः सुलभतया समायोजितुं शक्यते । जनाः उपरितनशरीरस्य शक्तिं वर्धयितुं, मांसपेशीपरिभाषां वर्धयितुं, धक्कायितुं गतिं आवश्यकेषु दैनन्दिनकार्यं कर्तुं तस्य सहायतायाः लाभं प्राप्तुं च एतत् व्यायामं कर्तुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ लीवर छाती प्रेस

  • हस्तौ अधोमुखं कृत्वा हस्तौ वक्षःस्थले समं कृत्वा कोणौ किञ्चित् नतम् इति सुनिश्चितं कुर्वन्तु ।
  • बाहून् पूर्णतया प्रसारयित्वा किन्तु कोणौ कुण्डलं न कृत्वा स्निग्धतया नियन्त्रितगत्या वक्षःस्थलात् दूरं करकं धक्कायन्तु ।
  • क्षणं यावत् गतिस्य उपरि धारयन्तु, ततः गतिनियन्त्रणं कृत्वा शनैः शनैः पुनः आरम्भस्थानं प्रति हस्तकं अवनयन्तु ।
  • इष्टमात्रायां पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት लीवर छाती प्रेस

  • **कोहनीषु तालान् स्थापयितुं परिहरन्तु**: यदा हस्तकं स्वशरीरात् दूरं धकेलति तदा बाहून् पूर्णतया तस्मिन् बिन्दौ विस्तारयितुं परिहरन्तु यत्र कोहनी तालान् भवति। एतेन भवतः कोणसन्धिषु अनावश्यकं तनावः भवितुम् अर्हति । अपि तु स्वस्य प्रेसस्य शिखरस्थाने अपि कोणयोः किञ्चित् वक्रतां स्थापयन्तु ।
  • **नियन्त्रित-गति-आन्दोलनानि**: सुनिश्चितं कुर्वन्तु यत् भवन्तः केवलं प्रत्येकं प्रेसस्य अनन्तरं भारं पुनः स्लैम् कर्तुं न ददति। अधः गमनमार्गे, ऊर्ध्वमार्गे च भारं नियन्त्रयन्तु। एतेन न केवलं चोटः निवारिता भवति अपितु सम्पूर्णे गतिपरिधिषु भवतः मांसपेशिनां संलग्नता अपि भवति ।
  • **श्वासप्रविधिः**: यथा यथा वजनं न्यूनीकरोति तथा तथा श्वसितुम् तथा च यथा यथा दबावं तथा तथा श्वसितुम्। एतेन रक्तचापः निर्वाहयितुं साहाय्यं भवति, भवतः मांसपेशिषु आक्सीजनयुक्तं भवति

लीवर छाती प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ लीवर छाती प्रेस?

आम्, आरम्भकाः लीवर चेस्ट् प्रेस् अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं न्यूनभारेन आरम्भः महत्त्वपूर्णः अस्ति । इदमपि लाभप्रदं यत् व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशाला-गन्तुकः प्रथमं व्यायामस्य प्रदर्शनं करोति यत् सम्यक् कृतः इति सुनिश्चितं भवति।

የቀሪቶች ክርትናዎች ምንነት लीवर छाती प्रेस?

  • Decline Lever Chest Press इत्येतत् बेन्चम् अधः प्रवणं समायोजयित्वा अधः वक्षःस्थलस्य मांसपेशिषु केन्द्रीक्रियते ।
  • Seated Lever Chest Press इत्येतत् ऊर्ध्वं उपविश्य क्रियते, येन वक्षःस्थलस्य मांसपेशिषु भिन्नः कोणः, तनावः च प्राप्यते ।
  • वाइड् ग्रिप् लीवर चेस्ट प्रेस इत्यत्र लीवरस्य उपरि विस्तृततरं हस्तस्थापनं भवति, यत् वक्षःस्थलस्य मांसपेशिनां बाह्यभागे बलं ददाति ।
  • क्लोज् ग्रिप् लीवर चेस्ट प्रेस इत्यनेन आन्तरिकवक्षःस्थलं त्रिकोष्ठं च लक्ष्यं कर्तुं संकीर्णपरिग्रहस्य उपयोगः भवति ।

የቡናማ ተጨባጭ ጨዋታዎች लीवर छाती प्रेस?

  • पुश-अपः : पुश-अपः अन्यः उत्तमः पूरकव्यायामः अस्ति यतः एतत् न केवलं वक्षःस्थलस्य मांसपेशिनां संलग्नतां करोति, अपितु त्रिकोष्ठं स्कन्धं च कार्यं करोति, येन अधिकं सम्पूर्णं उपरितनशरीरस्य व्यायामः प्राप्यते तथा च लीवरवक्षःप्रेसस्य परिणामः वर्धते।
  • त्रिसेप् डिप्स् : ट्राइसेप् डिप्स् लीवर चेस्ट् प्रेस इत्यस्य पूरकं भवति यत् त्रिसेप्स् इति गौणमांसपेशीसमूहः चेस्ट् प्रेस इत्यत्र प्रयुक्तः इति केन्द्रीकृत्य भवति । एतेन समग्ररूपेण धक्कानबलं स्थिरतां च सुधारयितुम् साहाय्यं भवति, यत् वक्षःस्थले दबावे कार्यक्षमतां वर्धयितुं शक्नोति ।

ለጋብቻ ተምሳሌ መሐጋዎች लीवर छाती प्रेस

  • लीवरेज चेस्ट प्रेस वर्कआउट
  • लीवर मशीन वक्षः व्यायाम
  • लीवर प्रेस इत्यनेन सह वक्षःस्थलस्य निर्माणम्
  • लीवर छाती प्रेस तकनीक
  • वक्षस्नायुषु लीवरप्रेस्
  • लीवरेज मशीनस्य उपयोगेन वक्षःस्थलस्य कसरतम्
  • उत्तोलन मशीन वक्षः प्रेस मार्गदर्शिका
  • लीवर चेस्ट प्रेस सह ताकत प्रशिक्षण
  • जिम उपकरण लीवर छाती प्रेस
  • लीवरेज चेस्ट प्रेस एक्सरसाइज ट्यूटोरियल