Thumbnail for the video of exercise: लीवर छाती प्रेस

लीवर छाती प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትMadalas Makina
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት लीवर छाती प्रेस

लीवर चेस्ट् प्रेसः एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य, स्कन्धस्य, त्रिकोष्ठस्य च मांसपेशिनां लक्ष्यं कृत्वा सुधारयति । इदं सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तं भवति, आरम्भकात् उन्नतपर्यन्तं, यतः प्रतिरोधः स्वस्य क्षमतायाः अनुरूपं समायोजितुं शक्यते । एषः व्यायामः विशेषतया तेषां कृते लाभप्रदः भवति ये शरीरस्य उपरितनशक्तिं वर्धयितुं, मांसपेशीपरिभाषां सुधारयितुम्, समग्रं फिटनेस-प्रदर्शनं वर्धयितुं च इच्छन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ लीवर छाती प्रेस

  • हस्तौ हस्तपरिग्रहेण गृह्यताम्, हस्तौ वक्षःस्थलेन सह सङ्गताः इति सुनिश्चितं कुर्वन्तु ।
  • निःश्वासं कृत्वा हस्तौ वक्षःस्थलात् दूरं धक्कायन्तु, बाहून् पूर्णतया प्रसारयन्तु परन्तु कोणौ न कुण्डलं कुर्वन्तु ।
  • निःश्वासं कृत्वा शनैः शनैः हस्तकं पुनः वक्षःस्थलं प्रति आनयन्तु, गतिनियन्त्रणं कृत्वा भारानाम् स्पर्शं न कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतानि पदानि पुनः कुर्वन्तु, मांसपेशीनां संलग्नतां अधिकतमं कर्तुं भवतः गतिः मन्दं नियन्त्रितं च भवतु इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት लीवर छाती प्रेस

  • सम्यक् पकडः : दृढेन किन्तु अतितंगपरिग्रहेण हस्तकं धारयन्तु। अधोमुखाः हस्तौ स्कन्धविस्तारात् किञ्चित् विस्तृताः । एकः सामान्यः त्रुटिः अस्ति यत् हस्तकं अतितरां दृढतया गृह्णाति, येन कटिबन्धस्य तनावः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : यावत् बाहूः पूर्णतया विस्तारिताः न भवन्ति परन्तु तालान् न भवन्ति तावत् यावत् हस्तकं स्वशरीरात् दूरं धक्कायन्तु। ततः, शनैः शनैः आरम्भस्थानं प्रति आगच्छन्तु । गतिः नियन्त्रिता स्थिरा च भवेत्, न तु झटका वा त्वरिता वा। एतेन वक्षःस्थलस्य मांसपेशिनां प्रभावीरूपेण संलग्नता भवति तथा च चोटस्य जोखिमः न्यूनीकरोति ।
  • श्वसनविधिः : यथा यथा भवन्तः हस्तकं प्रारम्भिकस्थानं प्रति प्रत्यागच्छन्ति तथा तथा निःश्वासं कुर्वन्तु तथा च यथा यथा भवन्तः तान् दूरं धक्कायन्ति तथा तथा निःश्वासं कुर्वन्तु। अशुद्धश्वासः वा श्वसनस्य धारणं वा कारणं भवितुम् अर्हति

लीवर छाती प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ लीवर छाती प्रेस?

आम्, आरम्भकाः लीवर चेस्ट् प्रेस् अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यथा कस्यापि नूतनव्यायामस्य विषये आरम्भकाः सम्यक् युक्तिं ज्ञातुं समयं गृह्णीयुः । प्रारम्भे व्यक्तिगतप्रशिक्षकः वा फिटनेसव्यावसायिकः वा व्यायामस्य प्रदर्शनं कर्तुं लाभप्रदः भवितुम् अर्हति । यथा यथा बलं वर्धते तथा तथा क्रमेण भारं वर्धयन्तु।

የቀሪቶች ክርትናዎች ምንነት लीवर छाती प्रेस?

  • Decline Lever Chest Press: एषा भिन्नता निम्नवक्षः मांसपेशीषु अधिकं केन्द्रीभूता भवति, मांसपेशीनां संलग्नतायै भिन्नः कोणः प्रदाति ।
  • एक-बाहु-लीवर-वक्षःप्रेसः : एतत् विविधता भवन्तं एकैकं वक्षःस्थलस्य एकं पार्श्वे कार्यं कर्तुं शक्नोति, यत् किमपि मांसपेशी-असन्तुलनं सुधारयितुं साहाय्यं करोति ।
  • क्लोज-ग्रिप् लीवर चेस्ट प्रेस: ​​एतत् भिन्नता मानकसंस्करणात् अधिकं त्रिकोष्ठं तथा आन्तरिकवक्षः मांसपेशिनां लक्ष्यं करोति ।
  • विस्तृत-परिग्रह-लीवर-वक्षःप्रेसः : एतत् संस्करणं वक्षःस्थल-मांसपेशीनां बाह्यभागेषु अधिकं केन्द्रितं भवति, यत् वक्षःस्थलस्य व्यापकं विकासं प्रदाति ।

የቡናማ ተጨባጭ ጨዋታዎች लीवर छाती प्रेस?

  • पुश-अपः : पुश-अपः शरीरस्य भारस्य व्यायामः अस्ति यः लीवर चेस्ट् प्रेस इत्यस्य समानान् मांसपेशीसमूहान् कार्यं करोति - वक्षःस्थलं त्रिसेप्स् च । भवतः दिनचर्यायां पुश-अप-इत्यस्य समावेशः कृत्वा भवन्तः स्वस्य मांसपेशीनां सहनशक्तिं, बलं च वर्धयितुं शक्नुवन्ति, यत्र किमपि उपकरणस्य आवश्यकता नास्ति ।
  • त्रिसेप् डिप्स् : लीवर चेस्ट् प्रेस मुख्यतया वक्षःस्थलं लक्ष्यं करोति चेदपि त्रिसेप्स् अपि संलग्नं करोति । भवतः दिनचर्यायां त्रिसेप् डुबकी समावेशः एतान् मांसपेशिन् अधिकं सुदृढं कर्तुं, टोन् कर्तुं च शक्नोति, लीवर चेस्ट् प्रेस इत्यत्र भवतः समग्रं प्रदर्शनं वर्धयति।

ለጋብቻ ተምሳሌ መሐጋዎች लीवर छाती प्रेस

  • लीवरेज मशीन छाती कसरत
  • लीवर छाती प्रेस तकनीक
  • लीवरेज मशीन सह वक्षः प्रेस
  • बल प्रशिक्षण वक्षः व्यायाम
  • वक्षःस्थलस्य कसरतस्य कृते उत्तोलनसाधनम्
  • Lever Chest Press कथं करणीयम्
  • उत्तोलनयन्त्रेण सह वक्षःस्थलस्य मांसपेशीनिर्माणम्
  • जिम उपकरण लीवर छाती प्रेस
  • लीवर मशीन वक्षः व्यायाम
  • लीवर चेस्ट प्रेस इत्यस्य निर्देशाः